Changes

21 bytes added ,  08:54, 18 November 2018
Line 620: Line 620:     
प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः|  
 
प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः|  
 +
 
उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति||४२||  
 
उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति||४२||  
    
चितः शीते कफश्चैवं वसन्ते समुदीर्यते|  
 
चितः शीते कफश्चैवं वसन्ते समुदीर्यते|  
 +
 
वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा||४३||  
 
वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा||४३||  
    
सञ्चितं पित्तमुद्रिक्तं  शरद्यादित्यतेजसा|  
 
सञ्चितं पित्तमुद्रिक्तं  शरद्यादित्यतेजसा|  
 +
 
ज्वरं सञ्जनयत्याशु तस्य चानुबलः कफः||४४||  
 
ज्वरं सञ्जनयत्याशु तस्य चानुबलः कफः||४४||  
    
प्रकृत्यैव  विसर्गस्य तत्र नानशनाद्भयम्|  
 
प्रकृत्यैव  विसर्गस्य तत्र नानशनाद्भयम्|  
 +
 
अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः||४५||  
 
अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः||४५||  
    
हेमन्ते, सूर्यसन्तप्तः स वसन्ते प्रकुप्यति|  
 
हेमन्ते, सूर्यसन्तप्तः स वसन्ते प्रकुप्यति|  
 +
 
वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते||४६||  
 
वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते||४६||  
    
आदानमध्ये तस्यापि वातपित्तं भवेदनु|
 
आदानमध्ये तस्यापि वातपित्तं भवेदनु|
 +
 
आदावन्ते च मध्ये च बुद्ध्वा दोषबलाबलम्||४७||  
 
आदावन्ते च मध्ये च बुद्ध्वा दोषबलाबलम्||४७||  
    
शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत्|
 
शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत्|
 +
 
कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः||४८||  
 
कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः||४८||  
    
प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः|  
 
प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः|  
 +
 
हेतवो विविधास्तस्य निदाने सम्प्रदर्शिताः||४९||
 
हेतवो विविधास्तस्य निदाने सम्प्रदर्शिताः||४९||
    
prākr̥taḥ sukhasādhyastu vasantaśaradudbhavaḥ|  
 
prākr̥taḥ sukhasādhyastu vasantaśaradudbhavaḥ|  
 +
 
uṣṇamuṣṇēna saṁvr̥ddhaṁ pittaṁ śaradi kupyati||42||  
 
uṣṇamuṣṇēna saṁvr̥ddhaṁ pittaṁ śaradi kupyati||42||  
    
citaḥ śītē kaphaścaivaṁ vasantē samudīryatē|  
 
citaḥ śītē kaphaścaivaṁ vasantē samudīryatē|  
 +
 
varṣāsvamlavipākābhiradbhirōṣadhibhistathā||43||  
 
varṣāsvamlavipākābhiradbhirōṣadhibhistathā||43||  
    
sañcitaṁ pittamudriktaṁ  śaradyādityatējasā|  
 
sañcitaṁ pittamudriktaṁ  śaradyādityatējasā|  
 +
 
jwaraṁ sañjanayatyāśu tasya cānubalaḥ kaphaḥ||44||  
 
jwaraṁ sañjanayatyāśu tasya cānubalaḥ kaphaḥ||44||  
    
prakr̥tyaiva  visargasya tatra nānaśanādbhayam|  
 
prakr̥tyaiva  visargasya tatra nānaśanādbhayam|  
 +
 
adbhirōṣadhibhiścaiva madhurābhiścitaḥ kaphaḥ||45||  
 
adbhirōṣadhibhiścaiva madhurābhiścitaḥ kaphaḥ||45||  
    
hēmantē, sūryasantaptaḥ sa vasantē prakupyati|  
 
hēmantē, sūryasantaptaḥ sa vasantē prakupyati|  
 +
 
vasantē ślēṣmaṇā tasmājjwaraḥ samupajāyatē||46||  
 
vasantē ślēṣmaṇā tasmājjwaraḥ samupajāyatē||46||  
    
ādānamadhyē tasyāpi vātapittaṁ bhavēdanu|
 
ādānamadhyē tasyāpi vātapittaṁ bhavēdanu|
 +
 
ādāvantē ca madhyē ca buddhvā dōṣabalābalam||47||  
 
ādāvantē ca madhyē ca buddhvā dōṣabalābalam||47||  
    
śaradvasantayōrvidvāñjwarasya pratikārayēt|
 
śaradvasantayōrvidvāñjwarasya pratikārayēt|
 +
 
kālaprakr̥timuddiśya nirdiṣṭaḥ prākr̥tō jwaraḥ||48||  
 
kālaprakr̥timuddiśya nirdiṣṭaḥ prākr̥tō jwaraḥ||48||  
    
prāyēṇānilajō duḥkhaḥ kālēṣvanyēṣu vaikr̥taḥ|  
 
prāyēṇānilajō duḥkhaḥ kālēṣvanyēṣu vaikr̥taḥ|  
 +
 
hētavō vividhāstasya nidānē sampradarśitāḥ||49||  
 
hētavō vividhāstasya nidānē sampradarśitāḥ||49||  
    
prAkRutaH sukhasAdhyastu vasantasharadudbhavaH|  
 
prAkRutaH sukhasAdhyastu vasantasharadudbhavaH|  
 +
 
uShNamuShNena saMvRuddhaM pittaM sharadi kupyati||42||  
 
uShNamuShNena saMvRuddhaM pittaM sharadi kupyati||42||  
    
citaH shIte kaphashcaivaM vasante samudIryate|  
 
citaH shIte kaphashcaivaM vasante samudIryate|  
 +
 
varShAsvamlavipAkAbhiradbhiroShadhibhistathA||43||  
 
varShAsvamlavipAkAbhiradbhiroShadhibhistathA||43||  
    
sa~jcitaM pittamudriktaM  sharadyAdityatejasA|  
 
sa~jcitaM pittamudriktaM  sharadyAdityatejasA|  
 +
 
jwaraM sa~jjanayatyAshu tasya cAnubalaH kaphaH||44||  
 
jwaraM sa~jjanayatyAshu tasya cAnubalaH kaphaH||44||  
    
prakRutyaiva  visargasya tatra nAnashanAdbhayam|  
 
prakRutyaiva  visargasya tatra nAnashanAdbhayam|  
 +
 
adbhiroShadhibhishcaiva madhurAbhishcitaH kaphaH||45||  
 
adbhiroShadhibhishcaiva madhurAbhishcitaH kaphaH||45||  
    
hemante, sUryasantaptaH sa vasante prakupyati|  
 
hemante, sUryasantaptaH sa vasante prakupyati|  
 +
 
vasante shleShmaNA tasmAjjwaraH samupajAyate||46||  
 
vasante shleShmaNA tasmAjjwaraH samupajAyate||46||  
    
AdAnamadhye tasyApi vAtapittaM bhavedanu|
 
AdAnamadhye tasyApi vAtapittaM bhavedanu|
 +
 
AdAvante ca madhye ca buddhvA doShabalAbalam||47||  
 
AdAvante ca madhye ca buddhvA doShabalAbalam||47||  
    
sharadvasantayorvidvA~jjwarasya pratikArayet|
 
sharadvasantayorvidvA~jjwarasya pratikArayet|
 +
 
kAlaprakRutimuddishya nirdiShTaH prAkRuto jwaraH||48||  
 
kAlaprakRutimuddishya nirdiShTaH prAkRuto jwaraH||48||  
    
prAyeNAnilajo duHkhaH kAleShvanyeShu vaikRutaH|  
 
prAyeNAnilajo duHkhaH kAleShvanyeShu vaikRutaH|  
 +
 
hetavo vividhAstasya nidAne sampradarshitAH||49||  
 
hetavo vividhAstasya nidAne sampradarshitAH||49||  
   Line 702: Line 726:     
===== ''Vaikrita jwara'' =====
 
===== ''Vaikrita jwara'' =====
Generally, the ''jwara'' caused by ''vata dosha'' is difficult to treat in every season. The other types of ''jwara'', get their initial strength from the predominant season, those are (''Vaikrita jwara'') difficult to treat are
+
Generally, the ''jwara'' caused by ''vata dosha'' is difficult to treat in every season. The other types of ''jwara'', get their initial strength from the predominant season, those are (''Vaikrita jwara'') difficult to treat are:
 
*''vatika jwara'' irrespective of its season of occurrence
 
*''vatika jwara'' irrespective of its season of occurrence
 
*''paitika jwara'' occurring in seasons other than autumn and
 
*''paitika jwara'' occurring in seasons other than autumn and