Line 932:
Line 932:
सन्धिच्युतिर्हनुस्तम्भः [१] कुञ्चनं कुब्जताऽर्दितः ||७२||
सन्धिच्युतिर्हनुस्तम्भः [१] कुञ्चनं कुब्जताऽर्दितः ||७२||
+
पक्षाघातोऽङ्गसंशोषः [२] पङ्गुत्वं खुडवातता |
पक्षाघातोऽङ्गसंशोषः [२] पङ्गुत्वं खुडवातता |
स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये ||७३||
स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये ||७३||
+
एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा न वा |
एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा न वा |
नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् ||७४||
नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् ||७४||
+
sandhicyutirhanustambhaH [1] ku~jcanaM kubjatA~arditaH ||72||
sandhicyutirhanustambhaH [1] ku~jcanaM kubjatA~arditaH ||72||
+
pakShAghAto~a~ggasaMshoShaH [2] pa~ggutvaM khuDavātatA |
pakShAghAto~a~ggasaMshoShaH [2] pa~ggutvaM khuDavātatA |
stambhanaM cADhyavātashca rōga majjAsthigAshca ye ||73||
stambhanaM cADhyavātashca rōga majjAsthigAshca ye ||73||
+
ete sthānasya gAmbhIryAdyatnAt sidhyanti vA na vA |
ete sthānasya gAmbhIryAdyatnAt sidhyanti vA na vA |
navAn balavātastvetAn sAdhayennirupadravAn ||74||
navAn balavātastvetAn sAdhayennirupadravAn ||74||
+
sandhicyutirhanustambhaḥ [1] kuñcanaṁ kubjatā'rditaḥ||72||
sandhicyutirhanustambhaḥ [1] kuñcanaṁ kubjatā'rditaḥ||72||
+
pakṣāghātō'ṅgasaṁśōṣaḥ [2] paṅgutvaṁ khuḍavātatā|
pakṣāghātō'ṅgasaṁśōṣaḥ [2] paṅgutvaṁ khuḍavātatā|
stambhanaṁ cāḍhyavātaśca rōgā majjāsthigāśca yē||73||
stambhanaṁ cāḍhyavātaśca rōgā majjāsthigāśca yē||73||
+
ētē sthānasya gāmbhīryādyatnāt sidhyanti vā na vā|
ētē sthānasya gāmbhīryādyatnāt sidhyanti vā na vā|
navān balavātastvētān sādhayēnnirupadravān||74||
navān balavātastvētān sādhayēnnirupadravān||74||
−
Joint dislocation, lock jaw, contracture, hunch back(kyphosis), facial paralysis, hemiplegia, atrophy of a part, paraplegia, arthritis, stiffness, rheumatic conditions and disorders due to affliction of vāta in the marrow; all these on account of their seriousness of the seat affected , may or may not be cured even after deliberate treatment. These can be cured when they are of recent origin in strong patient and without any complications. (72-74)
+
+
Joint dislocation, lock jaw, contracture, hunch back(kyphosis), facial paralysis, hemiplegia, atrophy of a part, paraplegia, arthritis, stiffness, rheumatic conditions and disorders due to affliction of vāta in the marrow; all these on account of their seriousness of the seat affected , may or may not be cured even after deliberate treatment. These can be cured when they are of recent origin in strong patient and without any complications. [72-74]
==== General management of vata disorders ====
==== General management of vata disorders ====