Line 291:
Line 291:
राजमाषः सरोरुच्यःकफशुक्राम्लपित्तनुत्।
राजमाषः सरोरुच्यःकफशुक्राम्लपित्तनुत्।
तत्स्वादुर्वातलोरूक्षःकषायोविशदोगुरुः॥२५॥
तत्स्वादुर्वातलोरूक्षःकषायोविशदोगुरुः॥२५॥
+
उष्णाःकषायाःपाकेऽम्लाःकफशुक्रानिलापहाः।
उष्णाःकषायाःपाकेऽम्लाःकफशुक्रानिलापहाः।
कुलत्थाग्राहिणःकासहिक्काश्वासार्शसांहिताः॥२६॥
कुलत्थाग्राहिणःकासहिक्काश्वासार्शसांहिताः॥२६॥
+
मधुरामधुराःपाकेग्राहिणोरूक्षशीतलाः।
मधुरामधुराःपाकेग्राहिणोरूक्षशीतलाः।
मकुष्ठकाःप्रशस्यन्तेरक्तपित्तज्वरादिषु॥२७॥
मकुष्ठकाःप्रशस्यन्तेरक्तपित्तज्वरादिषु॥२७॥
+
चणकाश्चमसूराश्चखण्डिकाःसहरेणवः।
चणकाश्चमसूराश्चखण्डिकाःसहरेणवः।
लघवःशीतमधुराःसकषायाविरूक्षणाः॥२८॥
लघवःशीतमधुराःसकषायाविरूक्षणाः॥२८॥
+
पित्तश्लेष्मणिशस्यन्तेसूपेष्वालेपनेषुच।
पित्तश्लेष्मणिशस्यन्तेसूपेष्वालेपनेषुच।
तेषांमसूरःसङ्ग्राहीकलायोवातलःपरम्॥२९॥
तेषांमसूरःसङ्ग्राहीकलायोवातलःपरम्॥२९॥
+
स्निग्धोष्णोमधुरस्तिक्तःकषायःकटुकस्तिलः।
स्निग्धोष्णोमधुरस्तिक्तःकषायःकटुकस्तिलः।
त्वच्यःकेश्यश्चबल्यश्चवातघ्नःकफपित्तकृत्॥३०॥
त्वच्यःकेश्यश्चबल्यश्चवातघ्नःकफपित्तकृत्॥३०॥
+
मधुराःशीतलागुर्व्योबलघ्न्योरूक्षणात्मिकाः।
मधुराःशीतलागुर्व्योबलघ्न्योरूक्षणात्मिकाः।
सस्नेहाबलिभिर्भोज्याविविधाःशिम्बिजातयः॥३१॥
सस्नेहाबलिभिर्भोज्याविविधाःशिम्बिजातयः॥३१॥
+
शिम्बीरूक्षाकषायाचकोष्ठेवातप्रकोपिनी।
शिम्बीरूक्षाकषायाचकोष्ठेवातप्रकोपिनी।
नचवृष्यानचक्षुष्याविष्टभ्यचविपच्यत॥।३२॥
नचवृष्यानचक्षुष्याविष्टभ्यचविपच्यत॥।३२॥
+
आढकीकफपित्तघ्नीवातला, कफवातनुत्।
आढकीकफपित्तघ्नीवातला, कफवातनुत्।
अवल्गुजःसैडगजो, निष्पावावातपित्तलाः॥३३॥
अवल्गुजःसैडगजो, निष्पावावातपित्तलाः॥३३॥
+
काकाण्डोमा(ला)त्मगुप्तानांमाषवत्फलमादिशेत्।
काकाण्डोमा(ला)त्मगुप्तानांमाषवत्फलमादिशेत्।
द्वितीयोऽयंशमीधान्यवर्गःप्रोक्तोमहर्षिणा॥३४॥
द्वितीयोऽयंशमीधान्यवर्गःप्रोक्तोमहर्षिणा॥३४॥
इतिशमीधान्यवर्गोद्वितीयः॥२॥
इतिशमीधान्यवर्गोद्वितीयः॥२॥
+
atha śamīdhānyavargaḥ-
atha śamīdhānyavargaḥ-
kaṣāyamadhurō rūkṣaḥ śītaḥ pākē kaṭurlaghuḥ|
kaṣāyamadhurō rūkṣaḥ śītaḥ pākē kaṭurlaghuḥ|
viśadaḥ [1] ślēṣmapittaghnō mudgaḥ sūpyōttamō mataḥ||23||
viśadaḥ [1] ślēṣmapittaghnō mudgaḥ sūpyōttamō mataḥ||23||
+
vr̥ṣyaḥ paraṁ vātaharaḥ snigdhōṣṇō madhurō guruḥ|
vr̥ṣyaḥ paraṁ vātaharaḥ snigdhōṣṇō madhurō guruḥ|
balyō bahumalaḥ puṁstvaṁ māṣaḥ śīghraṁ dadāti ca||24||
balyō bahumalaḥ puṁstvaṁ māṣaḥ śīghraṁ dadāti ca||24||
+
rājamāṣaḥ [2] sarō rucyaḥ kaphaśukrāmlapittanut|
rājamāṣaḥ [2] sarō rucyaḥ kaphaśukrāmlapittanut|
tatsvādurvātalō rūkṣaḥ kaṣāyō viśadō guruḥ||25||
tatsvādurvātalō rūkṣaḥ kaṣāyō viśadō guruḥ||25||
+
uṣṇāḥ kaṣāyāḥ pākē'mlāḥ kaphaśukrānilāpahāḥ|
uṣṇāḥ kaṣāyāḥ pākē'mlāḥ kaphaśukrānilāpahāḥ|
kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṁ hitāḥ||26||
kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṁ hitāḥ||26||
+
madhurā madhurāḥ pākē grāhiṇō rūkṣaśītalāḥ|
madhurā madhurāḥ pākē grāhiṇō rūkṣaśītalāḥ|
makuṣṭhakāḥ praśasyantē raktapittajvarādiṣu||27||
makuṣṭhakāḥ praśasyantē raktapittajvarādiṣu||27||
+
caṇakāśca masūrāśca khaṇḍikāḥ saharēṇavaḥ|
caṇakāśca masūrāśca khaṇḍikāḥ saharēṇavaḥ|
laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ||28||
laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ||28||
+
pittaślēṣmaṇi śasyantē sūpēṣvālēpanēṣu ca|
pittaślēṣmaṇi śasyantē sūpēṣvālēpanēṣu ca|
tēṣāṁ masūraḥ saṅgrāhī kalāyō vātalaḥ param||29||
tēṣāṁ masūraḥ saṅgrāhī kalāyō vātalaḥ param||29||
+
snigdhōṣṇō madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ|
snigdhōṣṇō madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ|
tvacyaḥ kēśyaśca balyaśca vātaghnaḥ kaphapittakr̥t||30||
tvacyaḥ kēśyaśca balyaśca vātaghnaḥ kaphapittakr̥t||30||
+
madhurāḥ śītalā gurvyō balaghnyō rūkṣaṇātmikāḥ|
madhurāḥ śītalā gurvyō balaghnyō rūkṣaṇātmikāḥ|
sasnēhā balibhirbhōjyā vividhāḥ śimbijātayaḥ||31||
sasnēhā balibhirbhōjyā vividhāḥ śimbijātayaḥ||31||
+
śimbī rūkṣā kaṣāyā ca kōṣṭhē vātaprakōpinī|
śimbī rūkṣā kaṣāyā ca kōṣṭhē vātaprakōpinī|
na ca vr̥ṣyā na cakṣuṣyā viṣṭabhya ca vipacyatē||32||
na ca vr̥ṣyā na cakṣuṣyā viṣṭabhya ca vipacyatē||32||
+
āḍhakī kaphapittaghnī vātalā, kaphavātanut|
āḍhakī kaphapittaghnī vātalā, kaphavātanut|
avalgujaḥ saiḍagajō, niṣpāvā vātapittalāḥ||33||
avalgujaḥ saiḍagajō, niṣpāvā vātapittalāḥ||33||
+
kākāṇḍōmā(lā)tmaguptānāṁ māṣavat phalamādiśēt|
kākāṇḍōmā(lā)tmaguptānāṁ māṣavat phalamādiśēt|
dvitīyō'yaṁ śamīdhānyavargaḥ prōktō maharṣiṇā||34||
dvitīyō'yaṁ śamīdhānyavargaḥ prōktō maharṣiṇā||34||
+
iti śamīdhānyavargō dvitīyaḥ ||2||
iti śamīdhānyavargō dvitīyaḥ ||2||
atha SamIdhAnyavargaH-
atha SamIdhAnyavargaH-
Line 341:
Line 363:
kaShAyamadhuro rUkShaH SItaH pAke kaTurlaGuH|
kaShAyamadhuro rUkShaH SItaH pAke kaTurlaGuH|
viSadaH SleShmapittaGno mudgaH sUpyottamo mataH||23||
viSadaH SleShmapittaGno mudgaH sUpyottamo mataH||23||
+
vRuShyaH paraM vAtaharaH snigdhoShNo madhuro guruH|
vRuShyaH paraM vAtaharaH snigdhoShNo madhuro guruH|
balyo bahumalaH puMstvaM mAShaH SIGraM dadAti ca||24||
balyo bahumalaH puMstvaM mAShaH SIGraM dadAti ca||24||
+
rAjamAShaH saro rucyaH kaPaSukrAmlapittanut|
rAjamAShaH saro rucyaH kaPaSukrAmlapittanut|
tatsvAdurvAtalo rUkShaH kaShAyo viSado guruH||25||
tatsvAdurvAtalo rUkShaH kaShAyo viSado guruH||25||
+
uShNAH kaShAyAH pAke&mlAH kaPaSukrAnilApahAH|
uShNAH kaShAyAH pAke&mlAH kaPaSukrAnilApahAH|
kulatthA grAhiNaH kAsahikkASvAsArSasAM hitAH||26||
kulatthA grAhiNaH kAsahikkASvAsArSasAM hitAH||26||
+
madhurA madhurAH pAke grAhiNo rUkShaSItalAH|
madhurA madhurAH pAke grAhiNo rUkShaSItalAH|
makuShThakAH praSasyante raktapittajvarAdiShu||27||
makuShThakAH praSasyante raktapittajvarAdiShu||27||
+
caNakASca masUrASca KaNDikAH sahareNavaH|
caNakASca masUrASca KaNDikAH sahareNavaH|
laGavaH SItamadhurAH sakaShAyA virUkShaNAH||28||
laGavaH SItamadhurAH sakaShAyA virUkShaNAH||28||
+
pittaSleShmaNi Sasyante sUpeShvAlepaneShu ca|
pittaSleShmaNi Sasyante sUpeShvAlepaneShu ca|
teShAM masUraH sa~ggrAhI kalAyo vAtalaH param||29||
teShAM masUraH sa~ggrAhI kalAyo vAtalaH param||29||
+
snigdhoShNo madhurastiktaH kaShAyaH kaTukastilaH|
snigdhoShNo madhurastiktaH kaShAyaH kaTukastilaH|
tvacyaH keSyaSca balyaSca vAtaGnaH kaPapittakRut||30||
tvacyaH keSyaSca balyaSca vAtaGnaH kaPapittakRut||30||
+
madhurAH SItalA gurvyo balaGnyo rUkShaNAtmikAH|
madhurAH SItalA gurvyo balaGnyo rUkShaNAtmikAH|
sasnehA baliBirBojyA vividhAH SimbijAtayaH||31||
sasnehA baliBirBojyA vividhAH SimbijAtayaH||31||
+
SimbI rUkShA kaShAyA ca koShThe vAtaprakopinI|
SimbI rUkShA kaShAyA ca koShThe vAtaprakopinI|
na ca vRuShyA na cakShuShyA viShTaBya ca vipacyata|||32||
na ca vRuShyA na cakShuShyA viShTaBya ca vipacyata|||32||
+
ADhakI kaPapittaGnI vAtalA, kaPavAtanut|
ADhakI kaPapittaGnI vAtalA, kaPavAtanut|
avalgujaH saiDagajo, niShpAvA vAtapittalAH||33||
avalgujaH saiDagajo, niShpAvA vAtapittalAH||33||
+
kAkANDomA(lA)tmaguptAnAM mAShavat PalamAdiSet|
kAkANDomA(lA)tmaguptAnAM mAShavat PalamAdiSet|
dvitIyo&yaM SamIdhAnyavargaH prokto maharShiNA||34||
dvitIyo&yaM SamIdhAnyavargaH prokto maharShiNA||34||