Changes

74 bytes added ,  18:26, 25 February 2018
Line 63: Line 63:  
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्|  
 
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्|  
 
गुडूच्येरण्डभूतीकभार्गीवृषकरोहिषम्||४||  
 
गुडूच्येरण्डभूतीकभार्गीवृषकरोहिषम्||४||  
 +
 
शतावरीं सहचरं काकनासां पलांशिकम्  |  
 
शतावरीं सहचरं काकनासां पलांशिकम्  |  
 
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्||५||  
 
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्||५||  
 +
 
चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च|  
 
चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च|  
 
तैलाढकं समक्षीरं  जीवनीयैः पलोन्मितैः||६||  
 
तैलाढकं समक्षीरं  जीवनीयैः पलोन्मितैः||६||  
 +
 
अनुवासनमेतद्धि सर्ववातविकारनुत्|  
 
अनुवासनमेतद्धि सर्ववातविकारनुत्|  
    
daśamūlaṁ balāṁ rāsnāmaśvagandhāṁ punarnavām|  
 
daśamūlaṁ balāṁ rāsnāmaśvagandhāṁ punarnavām|  
 
guḍūcyēraṇḍabhūtīkabhārgīvr̥ṣakarōhiṣam||4||  
 
guḍūcyēraṇḍabhūtīkabhārgīvr̥ṣakarōhiṣam||4||  
 +
 
śatāvarīṁ sahacaraṁ kākanāsāṁ palāṁśikam  |  
 
śatāvarīṁ sahacaraṁ kākanāsāṁ palāṁśikam  |  
 
yavamāṣātasīkōlakulatthān prasr̥tōnmitān||5||  
 
yavamāṣātasīkōlakulatthān prasr̥tōnmitān||5||  
 +
 
caturdrōṇē'mbhasaḥ paktvā drōṇaśēṣēṇa tēna ca|  
 
caturdrōṇē'mbhasaḥ paktvā drōṇaśēṣēṇa tēna ca|  
 
tailāḍhakaṁ samakṣīraṁ  jīvanīyaiḥ palōnmitaiḥ||6||  
 
tailāḍhakaṁ samakṣīraṁ  jīvanīyaiḥ palōnmitaiḥ||6||  
 +
 
anuvāsanamētaddhi sarvavātavikāranut|  
 
anuvāsanamētaddhi sarvavātavikāranut|  
    
dashamUlaM balAM rAsnAmashvagandhAM punarnavAm|  
 
dashamUlaM balAM rAsnAmashvagandhAM punarnavAm|  
 
guDUcyeraNDabhUtIkabhArgIvRuShakarohiSham||4||  
 
guDUcyeraNDabhUtIkabhArgIvRuShakarohiSham||4||  
 +
 
shatAvarIM sahacaraM kAkanAsAM PalaMshikam  |  
 
shatAvarIM sahacaraM kAkanAsAM PalaMshikam  |  
 
yavamAShAtasIkolakulatthAn prasRutonmitAn||5||  
 
yavamAShAtasIkolakulatthAn prasRutonmitAn||5||  
 +
 
caturdroNe~ambhasaH paktvA droNasheSheNa tena ca|  
 
caturdroNe~ambhasaH paktvA droNasheSheNa tena ca|  
 
tailADhakaM samakShIraM  jIvanIyaiH palonmitaiH||6||  
 
tailADhakaM samakShIraM  jIvanIyaiH palonmitaiH||6||  
 +
 
anuvAsanametaddhi sarvavAtavikAranut|   
 
anuvAsanametaddhi sarvavAtavikAranut|   
   Line 128: Line 137:  
Madhuka         1 Pala
 
Madhuka         1 Pala
   −
The decoction of above mentioned drugs should be prepared using 4 drona (approx. 49 liters) of water, boiling till 1 drona ( approx. 12.2 liters) of liquid remains. To this decoction paste of above mentioned herbs, 1 adhaka (approx. 3.07 liters) sesame oil and milk should be added. The oil prepared with this method can be used successfully in all vata disorders in anuvasana form. (4-7)
+
The decoction of above mentioned drugs should be prepared using 4 ''drona'' (approx. 49 liters) of water, boiling till 1 ''drona'' ( approx. 12.2 liters) of liquid remains. To this decoction paste of above mentioned herbs, 1 ''adhaka'' (approx. 3.07 liters) sesame oil and milk should be added. The oil prepared with this method can be used successfully in all ''vata'' disorders in ''anuvasana'' form. [4-7]
    
आनूपानां वसा तद्वज्जीवनीयोपसाधिता||७||  
 
आनूपानां वसा तद्वज्जीवनीयोपसाधिता||७||  
 +
 
ānūpānāṁ vasā tadvajjīvanīyōpasādhitā||7||  
 
ānūpānāṁ vasā tadvajjīvanīyōpasādhitā||7||  
 +
 
AnUpAnAM vasA tadvajjIvanIyopasAdhitA||7||
 
AnUpAnAM vasA tadvajjIvanIyopasAdhitA||7||
Anuvasana basti prepared from vasa i.e. muscle fat of animals inhabiting marshy land, boiled with drugs of jivaniya gana i.e. jivaka, rishabhaka, meda, mahameda, kakoli, kshirakakoli, mudgaparni, mashaparni, jivanti, madhuka cures vata disorders. (7)
+
 
 +
''Anuvasana basti'' prepared from ''vasa'' i.e. muscle fat of animals inhabiting marshy land, boiled with drugs of ''jivaniya gana'' i.e. ''jivaka, rishabhaka, meda, mahameda, kakoli, kshirakakoli, mudgaparni, mashaparni, jivanti, madhuka'' cures ''vata'' disorders. [7]
    
शताह्वायवबिल्वाम्लैः सिद्धं तैलं समीरणे|  
 
शताह्वायवबिल्वाम्लैः सिद्धं तैलं समीरणे|  
 
सैन्धवेनाग्नितप्तेन तप्तं चानिलनुद्धृतम्||८||  
 
सैन्धवेनाग्नितप्तेन तप्तं चानिलनुद्धृतम्||८||  
 +
 
śatāhvāyavabilvāmlaiḥ siddhaṁ tailaṁ samīraṇē|  
 
śatāhvāyavabilvāmlaiḥ siddhaṁ tailaṁ samīraṇē|  
 
saindhavēnāgnitaptēna taptaṁ cānilanuddhr̥tam||8||  
 
saindhavēnāgnitaptēna taptaṁ cānilanuddhr̥tam||8||  
 +
 
shatAhvAyavabilvAmlaiH siddhaM tailaM samIraNe|  
 
shatAhvAyavabilvAmlaiH siddhaM tailaM samIraNe|  
 
saindhavenAgnitaptena taptaM cAnilanuddhRutam||8||  
 
saindhavenAgnitaptena taptaM cAnilanuddhRutam||8||  
   −
Oil cooked with shatahva, yava, bilva and sour liquids is also useful for anuvasana in vata disorders.  Anuvasana of warm ghee prepared by immersing hot rock salt relieves diseases caused by vata. (8)
+
Oil cooked with ''shatahva, yava, bilva'' and sour liquids is also useful for ''anuvasana'' in ''vata'' disorders.  ''Anuvasana'' of warm ghee prepared by immersing hot rock salt relieves diseases caused by ''vata''. [8]
    
==== Unctuous enema for pitta disorders ====
 
==== Unctuous enema for pitta disorders ====