Changes

4 bytes added ,  17:38, 3 September 2017
Line 37: Line 37:     
अथातः स्नेहाध्यायं व्याख्यास्यामः||१||  
 
अथातः स्नेहाध्यायं व्याख्यास्यामः||१||  
athātaḥ snēhādhyāyaṁ vyākhyāsyāmaḥ||1||  
+
 
athAtaH SnehadhyAyaM vyAkhyAsyAmaH||1||  
+
athātaḥ snēhādhyāyaṁ vyākhyāsyāmaḥ||1||  
 +
 
 +
athAtaH SnehadhyAyaM vyAkhyAsyAmaH||1||  
 +
 
 
Hereafter, we will describe chapter Snehadhyaya (chapter on oleation therapies). [1]
 
Hereafter, we will describe chapter Snehadhyaya (chapter on oleation therapies). [1]
 +
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 +
 
thus said adorable Atreya. [2]  
 
thus said adorable Atreya. [2]  
 +
 
साङ्ख्यैः सङ्ख्यातसङ्ख्येयैः सहासीनं पुनर्वसुम्|  
 
साङ्ख्यैः सङ्ख्यातसङ्ख्येयैः सहासीनं पुनर्वसुम्|  
 
जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम्||३||
 
जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम्||३||
sāṅkhyaiḥ saṅkhyātasaṅkhyēyaiḥ sahāsīnaṁ punarvasum|  
+
 
 +
sāṅkhyaiḥ saṅkhyātasaṅkhyēyaiḥ sahāsīnaṁ punarvasum|  
 
jagaddhitārthaṁ papraccha vahnivēśaḥ svasaṁśayam||3||  
 
jagaddhitārthaṁ papraccha vahnivēśaḥ svasaṁśayam||3||  
 +
 
sA~gkhyaiH sa~gkhyAtasa~gkhyeyaiH sahAsInaM punarvasum|  
 
sA~gkhyaiH sa~gkhyAtasa~gkhyeyaiH sahAsInaM punarvasum|  
 
jagaddhitArthaM papraccha vahniveshaH svasaMshayam||3||  
 
jagaddhitArthaM papraccha vahniveshaH svasaMshayam||3||  
 +
 
Noticing Punarvasu sitting among learned sages, Agnivesha shared his doubts for the wellbeing of world by asking the following questions [3]
 
Noticing Punarvasu sitting among learned sages, Agnivesha shared his doubts for the wellbeing of world by asking the following questions [3]
Questions/ queries asked by Agnivesha:
+
 
 +
==== Questions/ queries asked by Agnivesha ====
 +
 
 
किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्|  
 
किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्|  
 
कालानुपाने के कस्य कति काश्च विचारणाः||४||  
 
कालानुपाने के कस्य कति काश्च विचारणाः||४||  
 +
 
कति मात्राः कथम्मानाः का च केषूपदिश्यते|  
 
कति मात्राः कथम्मानाः का च केषूपदिश्यते|  
 
कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः||५||  
 
कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः||५||  
 +
 
स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्|  
 
स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्|  
 
किं पानात् प्रथमं पीते जीर्णे किञ्च हिताहितम्||६||  
 
किं पानात् प्रथमं पीते जीर्णे किञ्च हिताहितम्||६||  
 +
 
के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः|  
 
के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः|  
 
अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते||७||  
 
अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते||७||  
 +
 
विचारणाः केषु योज्या विधिना केन तत् प्रभो!|  
 
विचारणाः केषु योज्या विधिना केन तत् प्रभो!|  
 
स्नेहस्यामितविज्ञान ज्ञानमिच्छामि वेदितुम्||८||
 
स्नेहस्यामितविज्ञान ज्ञानमिच्छामि वेदितुम्||८||
 +
 
  kiṁyōnayaḥ kati snēhāḥ kē ca snēhaguṇāḥ pr̥thak|  
 
  kiṁyōnayaḥ kati snēhāḥ kē ca snēhaguṇāḥ pr̥thak|  
 
kālānupānē kē kasya kati kāśca vicāraṇāḥ||4||  
 
kālānupānē kē kasya kati kāśca vicāraṇāḥ||4||  
 +
 
kati mātrāḥ kathammānāḥ kā ca kēṣūpadiśyatē|  
 
kati mātrāḥ kathammānāḥ kā ca kēṣūpadiśyatē|  
 
kaśca kēbhyō hitaḥ snēhaḥ prakarṣaḥ snēhanē ca kaḥ||5||  
 
kaśca kēbhyō hitaḥ snēhaḥ prakarṣaḥ snēhanē ca kaḥ||5||  
 +
 
snēhyāḥ kē kē na ca snigdhāsnigdhātiSnigdhalakṣaṇam|  
 
snēhyāḥ kē kē na ca snigdhāsnigdhātiSnigdhalakṣaṇam|  
 
kiṁ pānāt prathamaṁ pītē jīrṇē kiñca hitāhitam||6||  
 
kiṁ pānāt prathamaṁ pītē jīrṇē kiñca hitāhitam||6||  
 +
 
kē mr̥dukrūrakōṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ|  
 
kē mr̥dukrūrakōṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ|  
 
acchē saṁśōdhanē caiva snēhē kā vr̥ttiriṣyatē||7||  
 
acchē saṁśōdhanē caiva snēhē kā vr̥ttiriṣyatē||7||  
 +
 
vicāraṇāḥ kēṣu yōjyā vidhinā kēna tat prabhō!|  
 
vicāraṇāḥ kēṣu yōjyā vidhinā kēna tat prabhō!|  
 
snēhasyāmitavijñāna jñānamicchāmi vēditum||8||
 
snēhasyāmitavijñāna jñānamicchāmi vēditum||8||
 +
 
  kiMyonayaH kati SnehaH ke ca SnehaguNAH pRuthak|  
 
  kiMyonayaH kati SnehaH ke ca SnehaguNAH pRuthak|  
 
kAlAnupAne ke kasya kati kAshca vicAraNAH||4||  
 
kAlAnupAne ke kasya kati kAshca vicAraNAH||4||  
 +
 
kati mAtrAH kathammAnAH kA ca keShUpadishyate|  
 
kati mAtrAH kathammAnAH kA ca keShUpadishyate|  
 
kashca kebhyo hitaH SnehaH prakarShaH Snehane ca kaH||5||  
 
kashca kebhyo hitaH SnehaH prakarShaH Snehane ca kaH||5||  
 +
 
snehyAH ke ke na ca SnigdhaSnigdhatiSnigdhalakShaNam|  
 
snehyAH ke ke na ca SnigdhaSnigdhatiSnigdhalakShaNam|  
 
kiM pAnAt prathamaM pIte jIrNe ki~jca hitAhitam||6||  
 
kiM pAnAt prathamaM pIte jIrNe ki~jca hitAhitam||6||  
 +
 
ke mRudukrUrakoShThAH kA vyApadaH siddhayashca kAH|  
 
ke mRudukrUrakoShThAH kA vyApadaH siddhayashca kAH|  
 
acche saMshodhane caiva snehe kA vRuttiriShyate||7||  
 
acche saMshodhane caiva snehe kA vRuttiriShyate||7||  
 +
 
vicAraNAH keShu yojyA vidhinA kena tat prabho!|  
 
vicAraNAH keShu yojyA vidhinA kena tat prabho!|  
 
SnehasyAmitavij~jAna j~jAnamicchAmi veditum||8||  
 
SnehasyAmitavij~jAna j~jAnamicchAmi veditum||8||  
What are the sources of sneha (fats)?  
+
 
How many kinds are there?  
+
*What are the sources of sneha (fats)?  
What are the qualities of each sneha?  
+
*How many kinds are there?  
At what time should it be ingested?  
+
*What are the qualities of each sneha?  
What are the anupana (food articles to consume after ingesting sneha)?  
+
*At what time should it be ingested?  
How many and which preparations or alternative methods are for administration of sneha?  
+
*What are the anupana (food articles to consume after ingesting sneha)?  
What are the acceptable forms of consumption of sneha?
+
*How many and which preparations or alternative methods are for administration of sneha?  
What dose is recommended of sneha?  
+
*What are the acceptable forms of consumption of sneha?
Which are the manam (measurement) of sneha in preparations?  
+
*What dose is recommended of sneha?  
Which sneha is better for whom?  
+
*Which are the manam (measurement) of sneha in preparations?  
 +
*Which sneha is better for whom?  
 
• What is the end point of oleation therapy?
 
• What is the end point of oleation therapy?
 
• Who are suitable for oleation?
 
• Who are suitable for oleation?