Changes

Line 180: Line 180:     
तद्यथा- जीवकर्षभकौमेदामहामेदाकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्ण्यौ जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति (१),  
 
तद्यथा- जीवकर्षभकौमेदामहामेदाकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्ण्यौ जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति (१),  
 +
 
क्षीरिणीराजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलीवाट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा इति दशेमानि बृंहणीयानि भवन्ति (२),  
 
क्षीरिणीराजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलीवाट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा इति दशेमानि बृंहणीयानि भवन्ति (२),  
 +
 
मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकटुरोहिणीचित्रकचिरबिल्वहैमवत्य इति दशेमानि लेखनीयानि भवन्ति (३),  
 
मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकटुरोहिणीचित्रकचिरबिल्वहैमवत्य इति दशेमानि लेखनीयानि भवन्ति (३),  
 +
 
सुवहार्कोरुबुकाग्निमुखीचित्राचित्रकचिरबिल्वशङ्खिनीशकुलादनीस्वर्णक्षीरिण्य इति दशेमानि भेदनीयानि भवन्ति (४),  
 
सुवहार्कोरुबुकाग्निमुखीचित्राचित्रकचिरबिल्वशङ्खिनीशकुलादनीस्वर्णक्षीरिण्य इति दशेमानि भेदनीयानि भवन्ति (४),  
 +
 
मधुकमधुपर्णीपृश्निपर्ण्यम्बष्ठकीसमङ्गामोचरसधातकीलोध्रप्रियङ्गुकट्फलानीति दशेमानि सन्धानीयानि भवन्ति (५),  
 
मधुकमधुपर्णीपृश्निपर्ण्यम्बष्ठकीसमङ्गामोचरसधातकीलोध्रप्रियङ्गुकट्फलानीति दशेमानि सन्धानीयानि भवन्ति (५),  
 +
 
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदाभल्लातकास्थिहिङ्गुनिर्यासा इति दशेमानि दीपनीयानि भवन्ति (६),  
 
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदाभल्लातकास्थिहिङ्गुनिर्यासा इति दशेमानि दीपनीयानि भवन्ति (६),  
 +
 
इति षट्कः कषायवर्गः||९||
 
इति षट्कः कषायवर्गः||९||
    
tadyathā- jīvakarṣabhakau mēdā mahāmēdā kākōlī kṣīrakākōlī  
 
tadyathā- jīvakarṣabhakau mēdā mahāmēdā kākōlī kṣīrakākōlī  
 
mudgaparṇīmāṣaparṇyaujīvantī madhukamiti daśēmāni jīvanīyāni bhavanti (1),  
 
mudgaparṇīmāṣaparṇyaujīvantī madhukamiti daśēmāni jīvanīyāni bhavanti (1),  
 +
 
kṣīriṇīrājakṣavakāśvagandhākākōlīkṣīrakākōlīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā  iti daśēmāni br̥ṁhaṇīyānibhavanti (2),  
 
kṣīriṇīrājakṣavakāśvagandhākākōlīkṣīrakākōlīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā  iti daśēmāni br̥ṁhaṇīyānibhavanti (2),  
 +
 
mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurōhiṇīcitrakacirabilvahaimavatya iti daśēmāni lēkhanīyāni bhavanti (3),  
 
mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurōhiṇīcitrakacirabilvahaimavatya iti daśēmāni lēkhanīyāni bhavanti (3),  
 +
 
suvahārkōrubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya  iti daśēmāni bhēdanīyāni bhavanti (4),  
 
suvahārkōrubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya  iti daśēmāni bhēdanīyāni bhavanti (4),  
 +
 
madhukamadhuparṇīpr̥śniparṇyambaṣṭhakīsamaṅgāmōcarasadhātakīlōdhrapriyaṅgukaṭphalānīti daśēmāni sandhānīyāni bhavanti (5),  
 
madhukamadhuparṇīpr̥śniparṇyambaṣṭhakīsamaṅgāmōcarasadhātakīlōdhrapriyaṅgukaṭphalānīti daśēmāni sandhānīyāni bhavanti (5),  
 +
 
pippalīpippalīmūlacavyacitrakaśr̥ṅgavērāmlavētasamaricājamōdābhallātakāsthihiṅguniryāsā iti daśēmāni dīpanīyāni bhavanti (6),  
 
pippalīpippalīmūlacavyacitrakaśr̥ṅgavērāmlavētasamaricājamōdābhallātakāsthihiṅguniryāsā iti daśēmāni dīpanīyāni bhavanti (6),  
 +
 
iti ṣaṭkaḥ kaṣāyavargaḥ||9||  
 
iti ṣaṭkaḥ kaṣāyavargaḥ||9||  
    
tadyathA- jIvakarShabhakau medA mahAmedA kAkolI kShIrakAkolI mudgaparNImAShaparNyau [1] jIvantI madhukamiti dashemAni jIvanIyAni bhavanti (1),  
 
tadyathA- jIvakarShabhakau medA mahAmedA kAkolI kShIrakAkolI mudgaparNImAShaparNyau [1] jIvantI madhukamiti dashemAni jIvanIyAni bhavanti (1),  
 +
 
kShIriNIrAjakShavakAshvagandhAkAkolIkShIrakAkolIvATyAyanIbhadraudanIbhAradvAjIpayasyarShyagandhA [2] iti dashemAni bRuMhaNIyAni bhavanti (2),
 
kShIriNIrAjakShavakAshvagandhAkAkolIkShIrakAkolIvATyAyanIbhadraudanIbhAradvAjIpayasyarShyagandhA [2] iti dashemAni bRuMhaNIyAni bhavanti (2),
 +
 
mustakuShThaharidrAdAruharidrAvacAtiviShAkaTurohiNIcitrakacirabilvahaimavatya iti dashemAni lekhanIyAni bhavanti (3),
 
mustakuShThaharidrAdAruharidrAvacAtiviShAkaTurohiNIcitrakacirabilvahaimavatya iti dashemAni lekhanIyAni bhavanti (3),
 +
 
suvahArkorubukAgnimukhIcitrAcitrakacirabilvasha~gkhinIshakulAdanIsvarNakShIriNya [3] iti dashemAni bhedanIyAni bhavanti (4),
 
suvahArkorubukAgnimukhIcitrAcitrakacirabilvasha~gkhinIshakulAdanIsvarNakShIriNya [3] iti dashemAni bhedanIyAni bhavanti (4),
 +
 
madhukamadhuparNIpRushniparNyambaShThakIsama~ggAmocarasadhAtakIlodhrapriya~ggukaTphalAnIti dashemAni sandhAnIyAni bhavanti (5),
 
madhukamadhuparNIpRushniparNyambaShThakIsama~ggAmocarasadhAtakIlodhrapriya~ggukaTphalAnIti dashemAni sandhAnIyAni bhavanti (5),
 +
 
pippalIpippalImUlacavyacitrakashRu~ggaverAmlavetasamaricAjamodAbhallAtakAsthihi~gguniryAsA iti dashemAni dIpanIyAni bhavanti (6),  
 
pippalIpippalImUlacavyacitrakashRu~ggaverAmlavetasamaricAjamodAbhallAtakAsthihi~gguniryAsA iti dashemAni dIpanIyAni bhavanti (6),  
 +
 
iti ShaTkaHkaShAyavargaH||9||  
 
iti ShaTkaHkaShAyavargaH||9||  
   Line 215: Line 233:     
ऐन्द्र्यृषभ्यतिरसर्ष्यप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिबला इति दशेमानि बल्यानि भवन्ति (७),  
 
ऐन्द्र्यृषभ्यतिरसर्ष्यप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिबला इति दशेमानि बल्यानि भवन्ति (७),  
 +
 
चन्दनतुङ्गपद्मकोशीरमधुकमञ्जिष्ठासारिवापयस्यासितालता इति दशेमानि वर्ण्यानि भवन्ति (८),  
 
चन्दनतुङ्गपद्मकोशीरमधुकमञ्जिष्ठासारिवापयस्यासितालता इति दशेमानि वर्ण्यानि भवन्ति (८),  
 +
 
सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहंसपादीबृहतीकण्टकारिका इति दशेमानि कण्ठ्यानि भवन्ति (९),  
 
सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहंसपादीबृहतीकण्टकारिका इति दशेमानि कण्ठ्यानि भवन्ति (९),  
 +
 
आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि भवन्ति (१०),  
 
आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि भवन्ति (१०),  
 +
 
इति चतुष्कः कषायवर्गः||१०||  
 
इति चतुष्कः कषायवर्गः||१०||  
    
aindryr̥ṣabhyatirasarṣyaprōktāpayasyāśvagandhāsthirārōhiṇībalātibalā iti daśēmāni balyāni bhavanti (7),  
 
aindryr̥ṣabhyatirasarṣyaprōktāpayasyāśvagandhāsthirārōhiṇībalātibalā iti daśēmāni balyāni bhavanti (7),  
 +
 
candanatuṅgapadmakōśīramadhukamañjiṣṭhāsārivāpayasyāsitālatā  
 
candanatuṅgapadmakōśīramadhukamañjiṣṭhāsārivāpayasyāsitālatā  
 
iti daśēmāni varṇyāni bhavanti (8),  
 
iti daśēmāni varṇyāni bhavanti (8),  
 +
 
sārivēkṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṁsapādībr̥hatīkaṇṭakārikā iti daśēmāni kaṇṭhyāni bhavanti (9),  
 
sārivēkṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṁsapādībr̥hatīkaṇṭakārikā iti daśēmāni kaṇṭhyāni bhavanti (9),  
 +
 
āmrāmrātakalikucakaramardavr̥kṣāmlāmlavētasakuvalabadaradāḍimamātuluṅgānīti daśēmāni hr̥dyāni bhavanti (10),  
 
āmrāmrātakalikucakaramardavr̥kṣāmlāmlavētasakuvalabadaradāḍimamātuluṅgānīti daśēmāni hr̥dyāni bhavanti (10),  
 +
 
iti catuṣkaḥ kaṣāyavargaḥ||10||  
 
iti catuṣkaḥ kaṣāyavargaḥ||10||  
    
aindryRuShabhyatirasarShyaproktApayasyAshvagandhAsthirArohiNIbalAtibalA iti dashemAni balyAni bhavanti (7),
 
aindryRuShabhyatirasarShyaproktApayasyAshvagandhAsthirArohiNIbalAtibalA iti dashemAni balyAni bhavanti (7),
 +
 
candanatu~ggapadmakoshIramadhukama~jjiShThAsArivApayasyAsitAlatA iti dashemAni varNyAni bhavanti (8),
 
candanatu~ggapadmakoshIramadhukama~jjiShThAsArivApayasyAsitAlatA iti dashemAni varNyAni bhavanti (8),
 +
 
sArivekShumUlamadhukapippalIdrAkShAvidArIkaiTaryahaMsapAdIbRuhatIkaNTakArikA iti dashemAni kaNThyAni bhavanti (9),
 
sArivekShumUlamadhukapippalIdrAkShAvidArIkaiTaryahaMsapAdIbRuhatIkaNTakArikA iti dashemAni kaNThyAni bhavanti (9),
AmrAmrAtakalikucakaramardavRukShAmlAmlavetasakuvalabadaradADimamAtulu~ggAnIti dashemAni hRudyAni bhavanti (10), iti catuShkaH kaShAyavargaH||10||  
+
 
 +
AmrAmrAtakalikucakaramardavRukShAmlAmlavetasakuvalabadaradADimamAtulu~ggAnIti dashemAni hRudyAni bhavanti (10),  
 +
 
 +
iti catuShkaH kaShAyavargaH||10||  
    
Group II: Four subgroups of medicines  
 
Group II: Four subgroups of medicines  
Line 241: Line 272:  
नागरचव्यचित्रकविडङ्गमूर्वागुडूचीवचामुस्तपिप्पलीपटोलानीति  
 
नागरचव्यचित्रकविडङ्गमूर्वागुडूचीवचामुस्तपिप्पलीपटोलानीति  
 
दशेमानि तृप्तिघ्नानि भवन्ति (११),  
 
दशेमानि तृप्तिघ्नानि भवन्ति (११),  
 +
 
कुटजबिल्वचित्रकनागरातिविषाभयाधन्वयासकदारुहरिद्रावचाचव्यानीति  
 
कुटजबिल्वचित्रकनागरातिविषाभयाधन्वयासकदारुहरिद्रावचाचव्यानीति  
 
दशेमान्यर्शोघ्नानि भवन्ति (१२),  
 
दशेमान्यर्शोघ्नानि भवन्ति (१२),  
 +
 
खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकरवीरविडङ्गजातीप्रवाला  
 
खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकरवीरविडङ्गजातीप्रवाला  
इति दशेमानि कुष्ठघ्नानि भवन्ति (१३),  
+
इति दशेमानि कुष्ठघ्नानि भवन्ति (१३),
 +
 
चन्दननलदकृतमालनक्तमालनिम्बकुटजसर्षपमधुकदारुहरिद्रामुस्तानीति दशेमानि कण्डूघ्नानि भवन्ति (१४),  
 
चन्दननलदकृतमालनक्तमालनिम्बकुटजसर्षपमधुकदारुहरिद्रामुस्तानीति दशेमानि कण्डूघ्नानि भवन्ति (१४),  
 +
 
अक्षीवमरिचगण्डीरकेबुकविडङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रावृषपर्णिकाखुपर्णिका इति दशेमानि क्रिमिघ्नानि भवन्ति (१५),  
 
अक्षीवमरिचगण्डीरकेबुकविडङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रावृषपर्णिकाखुपर्णिका इति दशेमानि क्रिमिघ्नानि भवन्ति (१५),  
 +
 
हरिद्रामञ्जिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकतकशिरीषसिन्धुवारश्लेष्मातका इति दशेमानि विषघ्नानि भवन्ति (१६),  
 
हरिद्रामञ्जिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकतकशिरीषसिन्धुवारश्लेष्मातका इति दशेमानि विषघ्नानि भवन्ति (१६),  
 +
 
इति षट्कः कषायवर्गः||११||  
 
इति षट्कः कषायवर्गः||११||  
    
nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭōlānīti daśēmāni tr̥ptighnāni bhavanti (11),  
 
nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭōlānīti daśēmāni tr̥ptighnāni bhavanti (11),  
 +
 
kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānītidaśēmānyarśōghnāni bhavanti (12),  
 
kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānītidaśēmānyarśōghnāni bhavanti (12),  
 +
 
khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśēmāni kuṣṭhaghnāni bhavanti (13),  
 
khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśēmāni kuṣṭhaghnāni bhavanti (13),  
 +
 
candananaladakr̥tamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśēmāni kaṇḍūghnāni bhavanti (14),  
 
candananaladakr̥tamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśēmāni kaṇḍūghnāni bhavanti (14),  
 +
 
akṣīvamaricagaṇḍīrakēbukaviḍaṅganirguṇḍīkiṇihīśvadaṁṣṭrāvr̥ṣaparṇikākhuparṇikā iti daśēmāni krimighnāni bhavanti (15),  
 
akṣīvamaricagaṇḍīrakēbukaviḍaṅganirguṇḍīkiṇihīśvadaṁṣṭrāvr̥ṣaparṇikākhuparṇikā iti daśēmāni krimighnāni bhavanti (15),  
 +
 
haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraślēṣmātakā iti daśēmāni viṣaghnāni bhavanti (16),  
 
haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraślēṣmātakā iti daśēmāni viṣaghnāni bhavanti (16),  
 +
 
iti ṣaṭkaḥ kaṣāyavargaḥ||11||  
 
iti ṣaṭkaḥ kaṣāyavargaḥ||11||  
    
nAgaracavyacitrakaviDa~ggamUrvAguDUcIvacAmustapippalIpaTolAnIti dashemAni tRuptighnAni bhavanti (11),
 
nAgaracavyacitrakaviDa~ggamUrvAguDUcIvacAmustapippalIpaTolAnIti dashemAni tRuptighnAni bhavanti (11),
 +
 
kuTajabilvacitrakanAgarAtiviShAbhayAdhanvayAsakadAruharidrAvacAcavyAnIti dashemAnyarshoghnAni bhavanti (12),
 
kuTajabilvacitrakanAgarAtiviShAbhayAdhanvayAsakadAruharidrAvacAcavyAnIti dashemAnyarshoghnAni bhavanti (12),
 +
 
khadirAbhayAmalakaharidrAruShkarasaptaparNAragvadhakaravIraviDa~ggajAtIpravAlA iti dashemAni kuShThaghnAni bhavanti (13),
 
khadirAbhayAmalakaharidrAruShkarasaptaparNAragvadhakaravIraviDa~ggajAtIpravAlA iti dashemAni kuShThaghnAni bhavanti (13),
 +
 
candananaladakRutamAlanaktamAlanimbakuTajasarShapamadhukadAruharidrAmustAnIti dashemAni kaNDUghnAni bhavanti (14),
 
candananaladakRutamAlanaktamAlanimbakuTajasarShapamadhukadAruharidrAmustAnIti dashemAni kaNDUghnAni bhavanti (14),
 +
 
akShIvamaricagaNDIrakebukaviDa~gganirguNDIkiNihIshvadaMShTrAvRuShaparNikAkhuparNikA iti dashemAni krimighnAni bhavanti (15),
 
akShIvamaricagaNDIrakebukaviDa~gganirguNDIkiNihIshvadaMShTrAvRuShaparNikAkhuparNikA iti dashemAni krimighnAni bhavanti (15),
haridrAma~jjiShThAsuvahAsUkShmailApAlindIcandanakatakashirIShasindhuvArashleShmAtakA iti dashemAni viShaghnAni bhavanti (16), iti ShaTkaHkaShAyavargaH||11||  
+
 
 +
haridrAma~jjiShThAsuvahAsUkShmailApAlindIcandanakatakashirIShasindhuvArashleShmAtakA iti dashemAni viShaghnAni bhavanti (16),  
 +
 
 +
iti ShaTkaHkaShAyavargaH||11||  
    
Group III: Six subgroups of medicines  
 
Group III: Six subgroups of medicines  
Line 276: Line 326:  
वीरणशालिषष्टिकेक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटकत्तृणमूलानीति  
 
वीरणशालिषष्टिकेक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटकत्तृणमूलानीति  
 
दशेमानि स्तन्यजननानि भवन्ति (१७),  
 
दशेमानि स्तन्यजननानि भवन्ति (१७),  
 +
 
पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुरोहिणीसारिवा इति दशेमानि स्तन्यशोधनानि भवन्ति (१८),  
 
पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुरोहिणीसारिवा इति दशेमानि स्तन्यशोधनानि भवन्ति (१८),  
 +
 
जीवकर्षभककाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीमेदावृद्धरुहाजटिलाकुलिङ्गा इति दशेमानि शुक्रजननानि भवन्ति (१९),  
 
जीवकर्षभककाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीमेदावृद्धरुहाजटिलाकुलिङ्गा इति दशेमानि शुक्रजननानि भवन्ति (१९),  
 +
 
कुष्ठैलवालुककट्फलसमुद्रफेनकदम्बनिर्यासेक्षुकाण्डेक्ष्विक्षुरकवसुकोशीराणीति  
 
कुष्ठैलवालुककट्फलसमुद्रफेनकदम्बनिर्यासेक्षुकाण्डेक्ष्विक्षुरकवसुकोशीराणीति  
 
दशेमानि शुक्रशोधनानि भवन्ति (२०),  
 
दशेमानि शुक्रशोधनानि भवन्ति (२०),  
 +
 
इति चतुष्कः कषायवर्गः||१२||
 
इति चतुष्कः कषायवर्गः||१२||
    
vīraṇaśāliṣaṣṭikēkṣuvālikādarbhakuśakāśagundrētkaṭakattr̥ṇamūlānīti  
 
vīraṇaśāliṣaṣṭikēkṣuvālikādarbhakuśakāśagundrētkaṭakattr̥ṇamūlānīti  
 
daśēmāni stanyajananāni bhavanti (17),  
 
daśēmāni stanyajananāni bhavanti (17),  
 +
 
pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurōhiṇīsārivā iti daśēmāni stanyaśōdhanāni bhavanti (18),  
 
pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurōhiṇīsārivā iti daśēmāni stanyaśōdhanāni bhavanti (18),  
 +
 
jīvakarṣabhakakākōlīkṣīrakākōlīmudgaparṇīmāṣaparṇīmēdāvr̥ddharuhājaṭilākuliṅgā iti daśēmāni śukrajananāni bhavanti (19),  
 
jīvakarṣabhakakākōlīkṣīrakākōlīmudgaparṇīmāṣaparṇīmēdāvr̥ddharuhājaṭilākuliṅgā iti daśēmāni śukrajananāni bhavanti (19),  
 +
 
kuṣṭhailavālukakaṭphalasamudraphēnakadambaniryāsēkṣukāṇḍēkṣvikṣurakavasukōśīrāṇīti daśēmāni śukraśōdhanāni bhavanti (20),  
 
kuṣṭhailavālukakaṭphalasamudraphēnakadambaniryāsēkṣukāṇḍēkṣvikṣurakavasukōśīrāṇīti daśēmāni śukraśōdhanāni bhavanti (20),  
 +
 
iti catuṣkaḥ kaṣāyavargaḥ||12||
 
iti catuṣkaḥ kaṣāyavargaḥ||12||
    
vIraNashAliShaShTikekShuvAlikAdarbhakushakAshagundretkaTakattRuNamUlAnIti dashemAni stanyajananAni bhavanti (17),  
 
vIraNashAliShaShTikekShuvAlikAdarbhakushakAshagundretkaTakattRuNamUlAnIti dashemAni stanyajananAni bhavanti (17),  
 +
 
pAThAmahauShadhasuradArumustamUrvAguDUcIvatsakaphalakirAtatiktakakaTurohiNIsArivA iti dashemAni stanyashodhanAni bhavanti (18),  
 
pAThAmahauShadhasuradArumustamUrvAguDUcIvatsakaphalakirAtatiktakakaTurohiNIsArivA iti dashemAni stanyashodhanAni bhavanti (18),  
 +
 
jIvakarShabhakakAkolIkShIrakAkolImudgaparNImAShaparNImedAvRuddharuhAjaTilAkuli~ggA iti dashemAni shukrajananAni bhavanti (19),  
 
jIvakarShabhakakAkolIkShIrakAkolImudgaparNImAShaparNImedAvRuddharuhAjaTilAkuli~ggA iti dashemAni shukrajananAni bhavanti (19),  
 +
 
kuShThailavAlukakaTphalasamudraphenakadambaniryAsekShukANDekShvikShurakavasukoshIrANIti dashemAni shukrashodhanAni bhavanti (20),  
 
kuShThailavAlukakaTphalasamudraphenakadambaniryAsekShukANDekShvikShurakavasukoshIrANIti dashemAni shukrashodhanAni bhavanti (20),  
 +
 
iti catuShkaH kaShAyavargaH||12||  
 
iti catuShkaH kaShAyavargaH||12||  
   Line 563: Line 625:     
madhumadhukarudhiramocarasamRutkapAlalodhragairikapriya~ggusharkarAlAjA iti dashemAni shoNitasthApanAni bhavanti (46),
 
madhumadhukarudhiramocarasamRutkapAlalodhragairikapriya~ggusharkarAlAjA iti dashemAni shoNitasthApanAni bhavanti (46),
 +
 
shAlakaTphalakadambapadmakatumbamocarasashirIShava~jjulailavAlukAshokA iti dashemAni vedanAsthApanAni bhavanti (47),
 
shAlakaTphalakadambapadmakatumbamocarasashirIShava~jjulailavAlukAshokA iti dashemAni vedanAsthApanAni bhavanti (47),
 +
 
hi~ggukaiTaryArimedAvacAcorakavayasthAgolomIjaTilApala~gkaShAshokarohiNya iti dashemAni sa~jj~jAsthApanAni bhavanti (48),  
 
hi~ggukaiTaryArimedAvacAcorakavayasthAgolomIjaTilApala~gkaShAshokarohiNya iti dashemAni sa~jj~jAsthApanAni bhavanti (48),  
 +
 
aindrIbrAhmIshatavIryAsahasravIryA~amoghA~avyathAshivA~ariShTAvATyapuShpIviShvaksenakAntA iti dashemAni prajAsthApanAni bhavanti (49),
 
aindrIbrAhmIshatavIryAsahasravIryA~amoghA~avyathAshivA~ariShTAvATyapuShpIviShvaksenakAntA iti dashemAni prajAsthApanAni bhavanti (49),
 +
 
amRutA~abhayAdhAtrImuktAshvetAjIvantyatirasAmaNDUkaparNIsthirApunarnavA iti dashemAni  
 
amRutA~abhayAdhAtrImuktAshvetAjIvantyatirasAmaNDUkaparNIsthirApunarnavA iti dashemAni  
vayaHsthApanAni bhavanti (50), iti pa~jcakaH kaShAyavargaH||18||
+
vayaHsthApanAni bhavanti (50),  
 +
 
 +
iti pa~jcakaH kaShAyavargaH||18||
    
Group X: Five subgroups of medicines:
 
Group X: Five subgroups of medicines:
Line 579: Line 647:     
इति पञ्चकषायशतान्यभिसमस्य पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति||१९||  
 
इति पञ्चकषायशतान्यभिसमस्य पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति||१९||  
 +
 
iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā  
 
iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā  
 
mahatāṁ ca kaṣāyāṇāṁ lakṣaṇōdāharaṇārthaṁ vyākhyātā  
 
mahatāṁ ca kaṣāyāṇāṁ lakṣaṇōdāharaṇārthaṁ vyākhyātā