Changes

Line 1,858: Line 1,858:  
==== ''Tikta skandha'' (group of bitter drugs) ====
 
==== ''Tikta skandha'' (group of bitter drugs) ====
   −
चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यतिविषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति , एषामेवंविधानांचान्येषांतिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामपसंसृज्यपित्तविकारिणेविधिज्ञोविधिवद्दद्यात्| इतितिक्तस्कन्धः||१४३||  
+
चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाको<br>दुम्बरिकासुषव्यतिविषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति , एषामेवंविधानांचान्येषांतिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामपसंसृज्यपित्तविकारिणेविधिज्ञोविधिवद्दद्यात्| इतितिक्तस्कन्धः||१४३||  
    
candananaladakr̥tamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarōhiṇītrāyamāṇā- kāravēllikākarīrakaravīrakēbukakaṭhillakavr̥ṣamaṇḍūkaparṇīkarkōṭakavārtākukarkaśakākamācīkākōdumbarikāsuṣavyativiṣā- paṭōlakulakapāṭhāguḍūcīvētrāgravētasavikaṅkatabakulasōmavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakōśīrāṇīti  , ēṣāmēvaṁvidhānāṁ cānyēṣāṁ tiktavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēnābhyāsicya sādhayitvōpasaṁskr̥tya yathāvanmadhutailalavaṇōpahitaṁ sukhōṣṇaṁ bastiṁ ślēṣmavikāriṇē vidhijñō vidhivaddadyāt, śītaṁ tu madhusarpirbhyāmapasaṁsr̥jya pittavikāriṇē vidhijñō vidhivaddadyāt| iti tiktaskandhaḥ||143||  
 
candananaladakr̥tamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarōhiṇītrāyamāṇā- kāravēllikākarīrakaravīrakēbukakaṭhillakavr̥ṣamaṇḍūkaparṇīkarkōṭakavārtākukarkaśakākamācīkākōdumbarikāsuṣavyativiṣā- paṭōlakulakapāṭhāguḍūcīvētrāgravētasavikaṅkatabakulasōmavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakōśīrāṇīti  , ēṣāmēvaṁvidhānāṁ cānyēṣāṁ tiktavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēnābhyāsicya sādhayitvōpasaṁskr̥tya yathāvanmadhutailalavaṇōpahitaṁ sukhōṣṇaṁ bastiṁ ślēṣmavikāriṇē vidhijñō vidhivaddadyāt, śītaṁ tu madhusarpirbhyāmapasaṁsr̥jya pittavikāriṇē vidhijñō vidhivaddadyāt| iti tiktaskandhaḥ||143||