Changes

Line 1,743: Line 1,743:  
सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्रकारान्विविधाननुविधाययथार्हंवमनार्हायदद्याद्विधिवद्वमनम्| इतिकल्पसङ्ग्रहोवमनद्रव्याणाम्| कल्पमेषांविस्तारेणोत्तरकालमुपदेक्ष्यामः||१३५||  
 
सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्रकारान्विविधाननुविधाययथार्हंवमनार्हायदद्याद्विधिवद्वमनम्| इतिकल्पसङ्ग्रहोवमनद्रव्याणाम्| कल्पमेषांविस्तारेणोत्तरकालमुपदेक्ष्यामः||१३५||  
   −
yāni tu khalu vamanādiṣu bhēṣajadravyāṇyupayōgaṁ gacchanti tānyanuvyākhyāsyāmaḥ| tadyathā- phalajīmūtakēkṣvākudhāmārgavakuṭajakr̥tavēdhanaphalāni, phalajīmūtakēkṣvākudhāmārgavapatrapuṣpāṇi āragvadhavr̥kṣakamadanasvādukaṇṭakapāṭhāpāṭalāśārṅgēṣṭāmūrvāsaptaparṇanaktamālapicumardapa<br>ṭōlasuṣavīguḍūcī- citrakasōmavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ, madhukamadhūkakōvidārakarvudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca, ēlāharēṇupriyaṅgupr̥thvīkākustumburutagaranaladahrīvēratālīśōśīrakaṣāyaiśca , ikṣukāṇḍēkṣvikṣuvālikādarbhapōṭagalakālaṅkr̥(ṅka)takaṣāyaiśca, sumanāsaumanasyāyanīharidrādāruharidrāvr̥ścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśc, śālmaliśālmalikabhadraparṇyēlāparṇyupōdikōddālakadhanvanarājādanōpacitrāgōpīśr̥ṅgāṭiākaṣāyaiśca, pippalīpippalīmūlacavyacitrakaśr̥ṅgavērasarṣapaphāṇitakṣīrakṣāralavaṇōdakaiśca, yathālābhaṁ yathēṣṭaṁ vā'pyupasaṁskr̥tya vartikriyācūrṇāvalēhasnēhakaṣāyamāṁsarasayavāgūyūṣakāmbalikakṣīrōpadhēyānmōdakānanyāṁśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṁ vamanārhāya dadyādvidhivadvamanam| iti kalpasaṅgrahō vamanadravyāṇām| kalpamēṣāṁ vistārēṇōttarakālamupadēkṣyāmaḥ||135||  
+
yāni tu khalu vamanādiṣu bhēṣajadravyāṇyupayōgaṁ gacchanti tānyanuvyākhyāsyāmaḥ| tadyathā- phalajīmūtakēkṣvākudhāmārgavakuṭajakr̥tavēdhanaphalāni, phalajīmūtakēkṣvākudhāmārgavapatrapuṣpāṇi āragvadhavr̥kṣakamadanasvādukaṇṭakapāṭhāpāṭalāśārṅgēṣṭāmūrvāsaptaparṇanaktamālapicumardapa<br>ṭōlasuṣavīguḍūcī- citrakasōmavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ, madhukamadhūkakōvidārakarvudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca, ēlāharēṇupriyaṅgupr̥thvīkākustumburutagaranaladahrīvēratālīśōśīrakaṣāyaiśca , ikṣukāṇḍēkṣvikṣuvālikādarbhapōṭagalakālaṅkr̥(ṅka)takaṣāyaiśca, sumanāsaumanasyāyanīharidrādāruharidrāvr̥ścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśc, śālmaliśālmalikabhadraparṇyēlāparṇyupōdikōddālakadhanvan<br>arājādanōpacitrāgōpīśr̥ṅgāṭiākaṣāyaiśca, pippalīpippalīmūlacavyacitrakaśr̥ṅgavērasarṣapaphāṇitakṣīrakṣāralavaṇōdakaiśca, yathālābhaṁ yathēṣṭaṁ vā'pyupasaṁskr̥tya vartikriyācūrṇāvalēhasnēhakaṣāyamāṁsarasayavāgūyūṣakāmbalikakṣīrōpadhēyānmōdakānanyāṁśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṁ vamanārhāya dadyādvidhivadvamanam| iti kalpasaṅgrahō vamanadravyāṇām| kalpamēṣāṁ vistārēṇōttarakālamupadēkṣyāmaḥ||135||  
    
yAni tu khalu vamanAdiShu bheShajadravyANyupayogaM gacchanti tAnyanuvyAkhyAsyAmaH|  
 
yAni tu khalu vamanAdiShu bheShajadravyANyupayogaM gacchanti tAnyanuvyAkhyAsyAmaH|