Changes

13 bytes added ,  14:47, 7 January 2018
Line 50: Line 50:  
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
   −
Part- I: Abhayamalakiya Rasayana pada
+
==== Part- I: ''Abhayamalakiya Rasayana Pada'' ====
    
अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः||१||  
 
अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
athātō'bhayāmalakīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||  
 
athātō'bhayāmalakīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
 +
 
athAto~abhayAmalakIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
 
athAto~abhayAmalakIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
   −
Now I shall deliberate on the first quarter of the chapter on rasayana i.e. promotive therapy specially dealing with Abhaya(Haritaki), Amlaki etc. As propounded by Lord Atreya.(1-2)
+
Now I shall deliberate on the first quarter of the chapter on rasayana i.e. promotive therapy specially dealing with Abhaya(Haritaki), Amlaki etc. Thus said Lord Atreya.(1-2)
 
Synonyms of bheshaja:
 
Synonyms of bheshaja:
 
चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|  
 
चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|