Changes

Line 414: Line 414:     
रूपं त्वस्य यथोद्देशं निर्देक्ष्यामि [१] सभेषजम्||३८||  
 
रूपं त्वस्य यथोद्देशं निर्देक्ष्यामि [१] सभेषजम्||३८||  
 +
 
यथास्वेनोष्मणा पाकं शारीरा यान्ति धातवः|  
 
यथास्वेनोष्मणा पाकं शारीरा यान्ति धातवः|  
 
स्रोतसा च यथास्वेन धातुः पुष्यति धातुतः||३९||  
 
स्रोतसा च यथास्वेन धातुः पुष्यति धातुतः||३९||  
 +
 
स्रोतसां सन्निरोधाच्च रक्तादीनां च सङ्क्षयात्|  
 
स्रोतसां सन्निरोधाच्च रक्तादीनां च सङ्क्षयात्|  
 
धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते||४०||  
 
धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते||४०||  
 +
 
तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठसंश्रितम्|  
 
तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठसंश्रितम्|  
 
मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे||४१||  
 
मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे||४१||  
 +
 
तस्मात् पुरीषं संरक्ष्यं विशेषाद्राजयक्ष्मिणः|  
 
तस्मात् पुरीषं संरक्ष्यं विशेषाद्राजयक्ष्मिणः|  
 
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्||४२||  
 
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्||४२||  
 +
 
रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते [२] |  
 
रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते [२] |  
 
स ऊर्ध्वं कासवेगेन बहुरूपः प्रवर्तते||४३||  
 
स ऊर्ध्वं कासवेगेन बहुरूपः प्रवर्तते||४३||  
 +
 
जायन्ते व्याधयश्चातः षडेकादश वा पुनः|  
 
जायन्ते व्याधयश्चातः षडेकादश वा पुनः|  
 
येषां सङ्घातयोगेन राजयक्ष्मेति कथ्यते||४४||  
 
येषां सङ्घातयोगेन राजयक्ष्मेति कथ्यते||४४||  
 +
 
कासोंऽसतापो वैस्वर्यं ज्वरः पार्श्वशिरोरुजा|  
 
कासोंऽसतापो वैस्वर्यं ज्वरः पार्श्वशिरोरुजा|  
 
छर्दनं रक्तकफयोः श्वासवर्चोगदोऽरुचिः||४५||  
 
छर्दनं रक्तकफयोः श्वासवर्चोगदोऽरुचिः||४५||  
 +
 
रूपाण्येकादशैतानि यक्ष्मणः षडिमानि वा|  
 
रूपाण्येकादशैतानि यक्ष्मणः षडिमानि वा|  
 
कासो ज्वरः पार्श्वशूलं स्वरवर्चोगदोऽरुचिः||४६||  
 
कासो ज्वरः पार्श्वशूलं स्वरवर्चोगदोऽरुचिः||४६||  
 +
 
सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये|  
 
सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये|  
 
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा||४७||
 
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा||४७||
 +
 
rūpaṁ tvasya yathōddēśaṁ nirdēkṣyāmi [1] sabhēṣajam||38||  
 
rūpaṁ tvasya yathōddēśaṁ nirdēkṣyāmi [1] sabhēṣajam||38||  
 +
 
yathāsvēnōṣmaṇā pākaṁ śārīrā yānti dhātavaḥ|  
 
yathāsvēnōṣmaṇā pākaṁ śārīrā yānti dhātavaḥ|  
 
srōtasā ca yathāsvēna dhātuḥ puṣyati dhātutaḥ||39||  
 
srōtasā ca yathāsvēna dhātuḥ puṣyati dhātutaḥ||39||  
 +
 
srōtasāṁ sannirōdhācca raktādīnāṁ ca saṅkṣayāt|  
 
srōtasāṁ sannirōdhācca raktādīnāṁ ca saṅkṣayāt|  
 
dhātūṣmaṇāṁ cāpacayādrājayakṣmā pravartatē||40||  
 
dhātūṣmaṇāṁ cāpacayādrājayakṣmā pravartatē||40||  
 +
 
tasmin kālē pacatyagniryadannaṁ kōṣṭhasaṁśritam|  
 
tasmin kālē pacatyagniryadannaṁ kōṣṭhasaṁśritam|  
 
malībhavati tat prāyaḥ kalpatē kiñcidōjasē||41||  
 
malībhavati tat prāyaḥ kalpatē kiñcidōjasē||41||  
 +
 
tasmāt purīṣaṁ saṁrakṣyaṁ viśēṣādrājayakṣmiṇaḥ|  
 
tasmāt purīṣaṁ saṁrakṣyaṁ viśēṣādrājayakṣmiṇaḥ|  
 
sarvadhātukṣayārtasya balaṁ tasya hi viḍbalam||42||  
 
sarvadhātukṣayārtasya balaṁ tasya hi viḍbalam||42||  
 +
 
rasaḥ srōtaḥsu ruddhēṣu svasthānasthō vidahyatē [2] |  
 
rasaḥ srōtaḥsu ruddhēṣu svasthānasthō vidahyatē [2] |  
 
sa ūrdhvaṁ kāsavēgēna bahurūpaḥ pravartatē||43||  
 
sa ūrdhvaṁ kāsavēgēna bahurūpaḥ pravartatē||43||  
 +
 
jāyantē vyādhayaścātaḥ ṣaḍēkādaśa vā punaḥ|  
 
jāyantē vyādhayaścātaḥ ṣaḍēkādaśa vā punaḥ|  
 
yēṣāṁ saṅghātayōgēna rājayakṣmēti kathyatē||44||  
 
yēṣāṁ saṅghātayōgēna rājayakṣmēti kathyatē||44||  
 +
 
kāsōṁ'satāpō vaisvaryaṁ jvaraḥ pārśvaśirōrujā|  
 
kāsōṁ'satāpō vaisvaryaṁ jvaraḥ pārśvaśirōrujā|  
 
chardanaṁ raktakaphayōḥ śvāsavarcōgadō'ruciḥ||45||  
 
chardanaṁ raktakaphayōḥ śvāsavarcōgadō'ruciḥ||45||  
 +
 
rūpāṇyēkādaśaitāni yakṣmaṇaḥ ṣaḍimāni vā|  
 
rūpāṇyēkādaśaitāni yakṣmaṇaḥ ṣaḍimāni vā|  
 
kāsō jvaraḥ pārśvaśūlaṁ svaravarcōgadō'ruciḥ||46||  
 
kāsō jvaraḥ pārśvaśūlaṁ svaravarcōgadō'ruciḥ||46||  
 +
 
sarvairardhaistribhirvā'pi liṅgairmāṁsabalakṣayē|  
 
sarvairardhaistribhirvā'pi liṅgairmāṁsabalakṣayē|  
 
yuktō varjyaścikitsyastu sarvarūpō'pyatō'nyathā||47||
 
yuktō varjyaścikitsyastu sarvarūpō'pyatō'nyathā||47||
 +
 
rUpaM tvasya yathoddeshaM nirdekShyAmi [1] sabheShajam||38||  
 
rUpaM tvasya yathoddeshaM nirdekShyAmi [1] sabheShajam||38||  
 +
 
yathAsvenoShmaNA pAkaM shArIrA yAnti dhAtavaH|  
 
yathAsvenoShmaNA pAkaM shArIrA yAnti dhAtavaH|  
 
srotasA ca yathAsvena dhAtuH puShyati dhAtutaH||39||  
 
srotasA ca yathAsvena dhAtuH puShyati dhAtutaH||39||  
 +
 
srotasAM sannirodhAcca raktAdInAM ca sa~gkShayAt|  
 
srotasAM sannirodhAcca raktAdInAM ca sa~gkShayAt|  
 
dhAtUShmaNAM cApacayAdrAjayakShmA pravartate||40||  
 
dhAtUShmaNAM cApacayAdrAjayakShmA pravartate||40||  
 +
 
tasmin kAle pacatyagniryadannaM koShThasaMshritam|  
 
tasmin kAle pacatyagniryadannaM koShThasaMshritam|  
 
malIbhavati tat prAyaH kalpate ki~jcidojase||41||  
 
malIbhavati tat prAyaH kalpate ki~jcidojase||41||  
 +
 
tasmAt purIShaM saMrakShyaM visheShAdrAjayakShmiNaH|  
 
tasmAt purIShaM saMrakShyaM visheShAdrAjayakShmiNaH|  
 
sarvadhAtukShayArtasya balaM tasya hi viDbalam||42||  
 
sarvadhAtukShayArtasya balaM tasya hi viDbalam||42||  
 +
 
rasaH srotaHsu ruddheShu svasthAnastho vidahyate [2] |  
 
rasaH srotaHsu ruddheShu svasthAnastho vidahyate [2] |  
 
sa UrdhvaM kAsavegena bahurUpaH pravartate||43||  
 
sa UrdhvaM kAsavegena bahurUpaH pravartate||43||  
 +
 
jAyante vyAdhayashcAtaH ShaDekAdasha vA punaH|  
 
jAyante vyAdhayashcAtaH ShaDekAdasha vA punaH|  
 
yeShAM sa~gghAtayogena rAjayakShmeti kathyate||44||  
 
yeShAM sa~gghAtayogena rAjayakShmeti kathyate||44||  
 +
 
kAsoM~asatApo vaisvaryaM jvaraH pArshvashirorujA|  
 
kAsoM~asatApo vaisvaryaM jvaraH pArshvashirorujA|  
 
chardanaM raktakaphayoH shvAsavarcogado~aruciH||45||  
 
chardanaM raktakaphayoH shvAsavarcogado~aruciH||45||  
 +
 
rUpANyekAdashaitAni yakShmaNaH ShaDimAni vA|  
 
rUpANyekAdashaitAni yakShmaNaH ShaDimAni vA|  
 
kAso jvaraH pArshvashUlaM svaravarcogado~aruciH||46||  
 
kAso jvaraH pArshvashUlaM svaravarcogado~aruciH||46||  
 +
 
sarvairardhaistribhirvA~api li~ggairmAMsabalakShaye|  
 
sarvairardhaistribhirvA~api li~ggairmAMsabalakShaye|  
 
yukto varjyashcikitsyastu sarvarUpo~apyato~anyathA||47||
 
yukto varjyashcikitsyastu sarvarUpo~apyato~anyathA||47||
Now we will describe the pathogenesis, clinical features and management in brief.  
+
 
Normally, the dhatus of the body get metabolised (being acted upon) by their own ushmas or dhatwagnis (transforming enzymes in the tissue elements). From these dhatus, (nutrient tissue elements), the other dhatus ( next dhatu to it that which receive nourishment) gets nourished through their respective srotas (channels of circulation). (For example, a poshaka rasa dhatu would nourish the rakta dhatu ).  
+
Now we will describe the pathogenesis, clinical features and management in brief.
Once, however, there is any obstruction to srotas or if there is diminution of stable tissue elements like rakta or if there is diminution of dhatu-ushmas or dhatwagnis then rajayakshma is manifested. In such a case, whatever food is digested in the gastrointestinal tract by jatharagni is mostly reduced to waste products and very little of it contributes to the formation of ojas (nourishment). The patient is depleted of all tissue elements and strength. The patient’s stool should be preserved and it is the only source of strength left with him. Because of the obstruction to the srotas, rasa dhatu becomes vidagdha (improperly metabolised) in its own location (heart) and this vitiated rasa comes out through the upper passages in different forms by way of coughing. Subsequently, six or eleven symptoms (or forms of diseases) are manifested, and their aggregation is the syndrome called rajayakshma. Cough, distress in shoulder, change of voice, fever, pain in flanks, headache, vomiting of rakta and kapha, dyspnoea, diarrhea and anorexia are the eleven symptoms of rajayakshma ; or they are also six viz., cough, fever, pain in flanks, hoarseness of voice diarrhea and anorexia. With eleven, six or even three of the symptoms, a patient is incurable if he is losing mamsa (flesh tissues) and strength, but he is curable if he is behaving otherwise in spite of showing all the symptoms. [39-47]
+
 +
Normally, the ''dhatus'' of the body get metabolised (being acted upon) by their own ''ushmas'' or ''dhatvagnis'' (transforming enzymes in the tissue elements). From these ''dhatus'', (nutrient tissue elements), the other ''dhatus'' ( next ''dhatu'' to it that which receive nourishment) gets nourished through their respective ''srotas'' (channels of circulation). (For example, a ''poshaka rasa dhatu'' would nourish the ''rakta dhatu'' ).  
 +
 
 +
Once, however, there is any obstruction to ''srotas'' or if there is diminution of stable tissue elements like ''rakta'' or if there is diminution of ''dhatu-ushmas'' or ''dhatvagnis'' then ''rajayakshma'' is manifested. In such a case, whatever food is digested in the gastrointestinal tract by jatharagni is mostly reduced to waste products and very little of it contributes to the formation of ojas (nourishment). The patient is depleted of all tissue elements and strength. The patient’s stool should be preserved and it is the only source of strength left with him. Because of the obstruction to the srotas, rasa dhatu becomes vidagdha (improperly metabolised) in its own location (heart) and this vitiated rasa comes out through the upper passages in different forms by way of coughing. Subsequently, six or eleven symptoms (or forms of diseases) are manifested, and their aggregation is the syndrome called rajayakshma. Cough, distress in shoulder, change of voice, fever, pain in flanks, headache, vomiting of rakta and kapha, dyspnoea, diarrhea and anorexia are the eleven symptoms of rajayakshma ; or they are also six viz., cough, fever, pain in flanks, hoarseness of voice diarrhea and anorexia. With eleven, six or even three of the symptoms, a patient is incurable if he is losing mamsa (flesh tissues) and strength, but he is curable if he is behaving otherwise in spite of showing all the symptoms. [39-47]
    
==== Signs of pratishyaya ====
 
==== Signs of pratishyaya ====