Changes

Line 262: Line 262:  
When a patient has pakva atisāra (without undigested material) passing śakṛt (stool), vāta, asṛk (blood), pitta or kapha then basti prepared with a specific group of medicines acting against each of these pathologies is best measure. (20)
 
When a patient has pakva atisāra (without undigested material) passing śakṛt (stool), vāta, asṛk (blood), pitta or kapha then basti prepared with a specific group of medicines acting against each of these pathologies is best measure. (20)
   −
==== Six types of atisara and its common complications ====
+
==== Six types of ''atisara'' and its common complications ====
    
षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति तु|  
 
षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति तु|  
 
केवलैः सह षट्त्रिंशद्विद्यात् सोपद्रवानपि||२१||
 
केवलैः सह षट्त्रिंशद्विद्यात् सोपद्रवानपि||२१||
 +
 
शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्|  
 
शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्|  
 
तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्||२२||
 
तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्||२२||
Line 271: Line 272:  
ṣaṇṇāmēṣāṁ dvisaṁsargāt triṁśadbhēdā bhavanti tu|  
 
ṣaṇṇāmēṣāṁ dvisaṁsargāt triṁśadbhēdā bhavanti tu|  
 
kēvalaiḥ saha ṣaṭtriṁśadvidyāt sōpadravānapi||21||
 
kēvalaiḥ saha ṣaṭtriṁśadvidyāt sōpadravānapi||21||
 +
 
śūlapravāhikādhmānaparikartyarucijvarān|  
 
śūlapravāhikādhmānaparikartyarucijvarān|  
 
tṛṣṇōṣṇadāhamūrcchādīṁścaiṣāṁ vidyādupadravān||22||
 
tṛṣṇōṣṇadāhamūrcchādīṁścaiṣāṁ vidyādupadravān||22||
Line 276: Line 278:  
ShaNNAmeShAM dvisaMsargAt triMshadbhedA bhavanti tu|  
 
ShaNNAmeShAM dvisaMsargAt triMshadbhedA bhavanti tu|  
 
kevalaiH saha ShaTtriMshadvidyAt sopadravAnapi||21||
 
kevalaiH saha ShaTtriMshadvidyAt sopadravAnapi||21||
 +
 
shUlapravAhikAdhmAnaparikartyarucijvarAn|  
 
shUlapravAhikAdhmAnaparikartyarucijvarAn|  
 
tRuShNoShNadAhamUrcchAdIMshcaiShAM vidyAdupadravAn||22||
 
tRuShNoShNadAhamUrcchAdIMshcaiShAM vidyAdupadravAn||22||