Changes

12 bytes added ,  14:34, 21 October 2018
Line 1,668: Line 1,668:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
पाण्डोः पञ्चविधस्योक्तं हेतुलक्षणभेषजम्||१३८||  
 
पाण्डोः पञ्चविधस्योक्तं हेतुलक्षणभेषजम्||१३८||  
 +
 
कामला द्विविधा तेषां साध्यासाध्यत्वमेव च|  
 
कामला द्विविधा तेषां साध्यासाध्यत्वमेव च|  
 +
 
तेषां विकल्पो यश्चान्यो महाव्याधिर्हलीमकः|  
 
तेषां विकल्पो यश्चान्यो महाव्याधिर्हलीमकः|  
 
तस्य चोक्तं समासेन व्यञ्जनं सचिकित्सितम्||१३९||  
 
तस्य चोक्तं समासेन व्यञ्जनं सचिकित्सितम्||१३९||  
 +
 
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
pāṇḍōḥ pañcavidhasyōktaṁ hētulakṣaṇabhēṣajam||138||  
 
pāṇḍōḥ pañcavidhasyōktaṁ hētulakṣaṇabhēṣajam||138||  
 +
 
kāmalā dvividhā tēṣāṁ sādhyāsādhyatvamēva ca|  
 
kāmalā dvividhā tēṣāṁ sādhyāsādhyatvamēva ca|  
 +
 
tēṣāṁ vikalpō yaścānyō mahāvyādhirhalīmakaḥ|  
 
tēṣāṁ vikalpō yaścānyō mahāvyādhirhalīmakaḥ|  
 
tasya cōktaṁ samāsēna vyañjanaṁ sacikitsitam||139||
 
tasya cōktaṁ samāsēna vyañjanaṁ sacikitsitam||139||
 +
 
tatra shlokau-  
 
tatra shlokau-  
 +
 
pANDoH pa~jcavidhasyoktaM hetulakShaNabheShajam||138||  
 
pANDoH pa~jcavidhasyoktaM hetulakShaNabheShajam||138||  
 +
 
kAmalA dvividhA teShAM sAdhyAsAdhyatvameva ca|  
 
kAmalA dvividhA teShAM sAdhyAsAdhyatvameva ca|  
 +
 
teShAM vikalpo yashcAnyo mahAvyAdhirhalImakaH|  
 
teShAM vikalpo yashcAnyo mahAvyAdhirhalImakaH|  
 
tasya coktaM samAsena vya~jjanaM sacikitsitam||139||  
 
tasya coktaM samAsena vya~jjanaM sacikitsitam||139||  
To sum up, the topics discussed in this chapter are
+
 
Five types of pāndu along with the etiology, signs and symptoms; and treatment
+
To sum up, the topics discussed in this chapter are:
Two types of kāmalā and their curability as well as incurability
+
*Five types of ''pandu'' along with the etiology, signs and symptoms; and treatment
Different varieties of kāmalā
+
*Two types of ''kamala'' and their curability as well as incurability
• Halīmaka, which is a serious disease along with its signs and symptoms; and treatment (138-139).
+
*Different varieties of ''kamala''
 +
*''Haleemaka'', which is a serious disease along with its signs and symptoms; and treatment [138-139]
    
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने  
 
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने  
 
पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः||१४0||  
 
पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः||१४0||  
 +
 
ityagnivēśakr̥tē tantrē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē  
 
ityagnivēśakr̥tē tantrē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē  
 
pāṇḍurōgacikitsitaṁ nāma ṣōḍaśō'dhyāyaḥ||140||
 
pāṇḍurōgacikitsitaṁ nāma ṣōḍaśō'dhyāyaḥ||140||
 +
 
ityagniveshakRute tantre~aprApte dRuDhabalasampUrite cikitsAsthAne  
 
ityagniveshakRute tantre~aprApte dRuDhabalasampUrite cikitsAsthAne  
 
pANDurogacikitsitaM nAma ShoDasho~adhyAyaH||16||  
 
pANDurogacikitsitaM nAma ShoDasho~adhyAyaH||16||  
Thus ends the sixteenth chapter in Cikitsā Sthāna dealing with the treatment of pāndu roga in the work of Agniveśa which was redacted by Caraka and because of its unavailability was supplemented by Dṛḍhabala (140).
+
 
 +
Thus ends the sixteenth chapter in [[Chikitsa Sthana]] dealing with the treatment of ''pandu roga'' in the work of Agnivesha which was redacted by Charaka and because of its unavailability was supplemented by Dridhabala [140]
    
=== Tattva Vimarsha ===
 
=== Tattva Vimarsha ===