Changes

72 bytes added ,  19:44, 4 December 2018
Line 2,241: Line 2,241:     
तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम् |  
 
तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम् |  
 +
 
बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम् ||१६५||  
 
बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम् ||१६५||  
    
सनागराभिः सर्वाभिर्जलं वा शृतशीतलम् |  
 
सनागराभिः सर्वाभिर्जलं वा शृतशीतलम् |  
 +
 
दुःस्पर्शेन समुस्तेन मुस्तपर्पटकेन वा ||१६६||  
 
दुःस्पर्शेन समुस्तेन मुस्तपर्पटकेन वा ||१६६||  
    
जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम् |  
 
जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम् |  
 +
 
एतदेव च पानीयं सर्वत्रापि मदात्यये ||१६७||  
 
एतदेव च पानीयं सर्वत्रापि मदात्यये ||१६७||  
    
निरत्ययं पीयमानं पिपासाज्वरनाशनम् |  
 
निरत्ययं पीयमानं पिपासाज्वरनाशनम् |  
 +
 
निरामं काङ्क्षितं काले सक्षौद्रं [१] पाययेत्तु तम् ||१६८||  
 
निरामं काङ्क्षितं काले सक्षौद्रं [१] पाययेत्तु तम् ||१६८||  
    
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा |  
 
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा |  
 +
 
रूक्षतर्पणसंयुक्तं [२] यवानीनागरान्वितम् ||१६९||  
 
रूक्षतर्पणसंयुक्तं [२] यवानीनागरान्वितम् ||१६९||  
    
यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत् |  
 
यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत् |  
 +
 
कुलत्थानां सुशुष्काणां मूलकानां रसेन वा ||१७०||  
 
कुलत्थानां सुशुष्काणां मूलकानां रसेन वा ||१७०||  
    
तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा |  
 
तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा |  
 +
 
पटोलयूषमम्लं वा यूषमामलकस्य वा ||१७१||  
 
पटोलयूषमम्लं वा यूषमामलकस्य वा ||१७१||  
    
प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत् |  
 
प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत् |  
 +
 
व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम् ||१७२||  
 
व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम् ||१७२||  
    
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् |  
 
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् |  
 +
 
स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् [३] ||१७३||  
 
स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् [३] ||१७३||  
    
कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु |  
 
कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु |  
 +
 
व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम् ||१७४||  
 
व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम् ||१७४||  
    
प्रभूतकटुसंयुक्तं यवानीनागरान्वितम् |  
 
प्रभूतकटुसंयुक्तं यवानीनागरान्वितम् |  
 +
 
भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम् ||१७५||  
 
भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम् ||१७५||  
    
यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम् |  
 
यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम् |  
 +
 
पिबेच्च निगदं मद्यं कफप्राये मदात्यये ||१७६||  
 
पिबेच्च निगदं मद्यं कफप्राये मदात्यये ||१७६||  
    
सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम् |  
 
सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम् |  
 +
 
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ||१७७||  
 
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ||१७७||  
    
एतल्लवणमष्टाङ्गमग्निसन्दीपनं परम् |  
 
एतल्लवणमष्टाङ्गमग्निसन्दीपनं परम् |  
 +
 
मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम् ||१७८||  
 
मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम् ||१७८||  
    
एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम् |  
 
एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम् |  
 +
 
गोधूमान्नयवान्नानां मांसानां चातिरोचनम् ||१७९||  
 
गोधूमान्नयवान्नानां मांसानां चातिरोचनम् ||१७९||  
   −
पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम् |  
+
पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम् |
 +
 
मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा ||१८०||  
 
मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा ||१८०||  
    
सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः |  
 
सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः |  
 +
 
स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः [४] ||१८१||  
 
स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः [४] ||१८१||  
    
मृद्वीकाया विधानेन कारयेत् कारवीमपि |  
 
मृद्वीकाया विधानेन कारयेत् कारवीमपि |  
 +
 
शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम् ||१८२||  
 
शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम् ||१८२||  
    
आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक् |  
 
आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक् |  
 +
 
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान् ||१८३||  
 
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान् ||१८३||  
    
गुडेन [५] मधुयुक्तेन व्यक्ताम्ललवणीकृतान् |  
 
गुडेन [५] मधुयुक्तेन व्यक्ताम्ललवणीकृतान् |  
 +
 
तैरन्नं रोचते दिग्धं सम्यग्भुक्तं च जीर्यति ||१८४||  
 
तैरन्नं रोचते दिग्धं सम्यग्भुक्तं च जीर्यति ||१८४||  
    
रूक्षोष्णेनान्नपानेन [६] स्नानेनाशिशिरेण च |  
 
रूक्षोष्णेनान्नपानेन [६] स्नानेनाशिशिरेण च |  
 +
 
व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च ||१८५||  
 
व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च ||१८५||  
    
कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च |  
 
कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च |  
 +
 
प्राणवर्णकराणां च [७] प्रघर्षाणां च सेवया ||१८६||  
 
प्राणवर्णकराणां च [७] प्रघर्षाणां च सेवया ||१८६||  
    
सेवया वसनानां च गुरूणामगुरोरपि |  
 
सेवया वसनानां च गुरूणामगुरोरपि |  
 +
 
सङ्कोचोष्णसुखाङ्गीनामङ्गनानां च सेवया ||१८७||  
 
सङ्कोचोष्णसुखाङ्गीनामङ्गनानां च सेवया ||१८७||  
    
सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च |  
 
सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च |  
 +
 
मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति ||१८८||  
 
मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति ||१८८||  
   Line 2,315: Line 2,339:     
tr̥ṣyatē salilaṁ cāsmai dadyāddhrībērasādhitam|  
 
tr̥ṣyatē salilaṁ cāsmai dadyāddhrībērasādhitam|  
 +
 
balayā pr̥śniparṇyā vā kaṇṭakāryā'thavā śr̥tam||165||  
 
balayā pr̥śniparṇyā vā kaṇṭakāryā'thavā śr̥tam||165||  
    
sanāgarābhiḥ sarvābhirjalaṁ vā śr̥taśītalam|  
 
sanāgarābhiḥ sarvābhirjalaṁ vā śr̥taśītalam|  
 +
 
duḥsparśēna samustēna mustaparpaṭakēna vā||166||  
 
duḥsparśēna samustēna mustaparpaṭakēna vā||166||  
    
jalaṁ mustaiḥ śr̥taṁ vā'pi dadyāddōṣavipācanam|  
 
jalaṁ mustaiḥ śr̥taṁ vā'pi dadyāddōṣavipācanam|  
 +
 
ētadēva ca pānīyaṁ sarvatrāpi madātyayē||167||  
 
ētadēva ca pānīyaṁ sarvatrāpi madātyayē||167||  
    
niratyayaṁ pīyamānaṁ pipāsājvaranāśanam|  
 
niratyayaṁ pīyamānaṁ pipāsājvaranāśanam|  
 +
 
nirāmaṁ kāṅkṣitaṁ kālē sakṣaudraṁ [1] pāyayēttu tam||168||  
 
nirāmaṁ kāṅkṣitaṁ kālē sakṣaudraṁ [1] pāyayēttu tam||168||  
    
śārkaraṁ madhu vā jīrṇamariṣṭaṁ sīdhumēva vā|  
 
śārkaraṁ madhu vā jīrṇamariṣṭaṁ sīdhumēva vā|  
 +
 
rūkṣatarpaṇasaṁyuktaṁ [2] yavānīnāgarānvitam||169||  
 
rūkṣatarpaṇasaṁyuktaṁ [2] yavānīnāgarānvitam||169||  
    
yāvagaudhūmikaṁ cānnaṁ rūkṣayūṣēṇa bhōjayēt|  
 
yāvagaudhūmikaṁ cānnaṁ rūkṣayūṣēṇa bhōjayēt|  
 +
 
kulatthānāṁ suśuṣkāṇāṁ mūlakānāṁ rasēna vā||170||  
 
kulatthānāṁ suśuṣkāṇāṁ mūlakānāṁ rasēna vā||170||  
    
tanunā'lpēna laghunā kaṭvamlēnālpasarpiṣā|  
 
tanunā'lpēna laghunā kaṭvamlēnālpasarpiṣā|  
 +
 
paṭōlayūṣamamlaṁ vā yūṣamāmalakasya vā||171||  
 
paṭōlayūṣamamlaṁ vā yūṣamāmalakasya vā||171||  
    
prabhūtakaṭusaṁyuktaṁ sayavānnaṁ pradāpayēt|  
 
prabhūtakaṭusaṁyuktaṁ sayavānnaṁ pradāpayēt|  
 +
 
vyōṣayūṣamathāmlaṁ vā yūṣaṁ vā sāmlavētasam||172||  
 
vyōṣayūṣamathāmlaṁ vā yūṣaṁ vā sāmlavētasam||172||  
    
chāgamāṁsarasaṁ rūkṣamamlaṁ vā jāṅgalaṁ rasam|  
 
chāgamāṁsarasaṁ rūkṣamamlaṁ vā jāṅgalaṁ rasam|  
 +
 
sthālyāṁ vā'tha kapālē vā bhr̥ṣṭaṁ nirdravavartitam [3] ||173||  
 
sthālyāṁ vā'tha kapālē vā bhr̥ṣṭaṁ nirdravavartitam [3] ||173||  
    
kaṭvamlalavaṇaṁ māṁsaṁ bhakṣayan vr̥ṇuyānmadhu|  
 
kaṭvamlalavaṇaṁ māṁsaṁ bhakṣayan vr̥ṇuyānmadhu|  
 +
 
vyaktamārīcakaṁ māṁsaṁ mātuluṅgarasānvitam||174||  
 
vyaktamārīcakaṁ māṁsaṁ mātuluṅgarasānvitam||174||  
    
prabhūtakaṭusaṁyuktaṁ yavānīnāgarānvitam|  
 
prabhūtakaṭusaṁyuktaṁ yavānīnāgarānvitam|  
 +
 
bhr̥ṣṭaṁ dāḍimasārāmlamuṣṇapūpōpavēṣṭitam||175||  
 
bhr̥ṣṭaṁ dāḍimasārāmlamuṣṇapūpōpavēṣṭitam||175||  
    
yathāgni bhakṣayēt kālē prabhūtārdrakapēśikam|  
 
yathāgni bhakṣayēt kālē prabhūtārdrakapēśikam|  
 +
 
pibēcca nigadaṁ madyaṁ kaphaprāyē madātyayē||176||  
 
pibēcca nigadaṁ madyaṁ kaphaprāyē madātyayē||176||  
    
sauvarcalamajājī ca vr̥kṣāmlaṁ sāmlavētasam|  
 
sauvarcalamajājī ca vr̥kṣāmlaṁ sāmlavētasam|  
 +
 
tvagēlāmaricārdhāṁśaṁ śarkarābhāgayōjitam||177||  
 
tvagēlāmaricārdhāṁśaṁ śarkarābhāgayōjitam||177||  
    
ētallavaṇamaṣṭāṅgamagnisandīpanaṁ param|  
 
ētallavaṇamaṣṭāṅgamagnisandīpanaṁ param|  
 +
 
madātyayē kaphaprāyē dadyāt srōtōviśōdhanam||178||  
 
madātyayē kaphaprāyē dadyāt srōtōviśōdhanam||178||  
    
ētadēva punaryuktyā madhurāmlairdravīkr̥tam|  
 
ētadēva punaryuktyā madhurāmlairdravīkr̥tam|  
 +
 
gōdhūmānnayavānnānāṁ māṁsānāṁ cātirōcanam||179||  
 
gōdhūmānnayavānnānāṁ māṁsānāṁ cātirōcanam||179||  
    
pēṣayēt kaṭukairyuktāṁ śvētāṁ bījavivarjitām|  
 
pēṣayēt kaṭukairyuktāṁ śvētāṁ bījavivarjitām|  
 +
 
mr̥dvīkāṁ mātuluṅgasya dāḍimasya rasēna vā||180||  
 
mr̥dvīkāṁ mātuluṅgasya dāḍimasya rasēna vā||180||  
    
sauvarcalailāmaricairajājībhr̥ṅgadīpyakaiḥ|  
 
sauvarcalailāmaricairajājībhr̥ṅgadīpyakaiḥ|  
 +
 
sa rāgaḥ kṣaudrasaṁyuktaḥ śrēṣṭhō rōcanadīpanaḥ [4] ||181||  
 
sa rāgaḥ kṣaudrasaṁyuktaḥ śrēṣṭhō rōcanadīpanaḥ [4] ||181||  
    
mr̥dvīkāyā vidhānēna kārayēt kāravīmapi|  
 
mr̥dvīkāyā vidhānēna kārayēt kāravīmapi|  
 +
 
śuktamatsyaṇḍikōpētaṁ rāgaṁ dīpanapācanam||182||  
 
śuktamatsyaṇḍikōpētaṁ rāgaṁ dīpanapācanam||182||  
    
āmrāmalakapēśīnāṁ rāgān kuryāt pr̥thak pr̥thak|  
 
āmrāmalakapēśīnāṁ rāgān kuryāt pr̥thak pr̥thak|  
 +
 
dhānyasauvarcalājājīkāravīmaricānvitān||183||  
 
dhānyasauvarcalājājīkāravīmaricānvitān||183||  
    
guḍēna [5] madhuyuktēna vyaktāmlalavaṇīkr̥tān|  
 
guḍēna [5] madhuyuktēna vyaktāmlalavaṇīkr̥tān|  
 +
 
tairannaṁ rōcatē digdhaṁ samyagbhuktaṁ ca jīryati||184||  
 
tairannaṁ rōcatē digdhaṁ samyagbhuktaṁ ca jīryati||184||  
    
rūkṣōṣṇēnānnapānēna [6] snānēnāśiśirēṇa ca|  
 
rūkṣōṣṇēnānnapānēna [6] snānēnāśiśirēṇa ca|  
 +
 
vyāyāmalaṅghanābhyāṁ ca yuktyā jāgaraṇēna ca||185||  
 
vyāyāmalaṅghanābhyāṁ ca yuktyā jāgaraṇēna ca||185||  
    
kālayuktēna rūkṣēṇa snānēnōdvartanēna ca|  
 
kālayuktēna rūkṣēṇa snānēnōdvartanēna ca|  
 +
 
prāṇavarṇakarāṇāṁ ca [7] pragharṣāṇāṁ ca sēvayā||186||  
 
prāṇavarṇakarāṇāṁ ca [7] pragharṣāṇāṁ ca sēvayā||186||  
    
sēvayā vasanānāṁ ca gurūṇāmagurōrapi|  
 
sēvayā vasanānāṁ ca gurūṇāmagurōrapi|  
 +
 
saṅkōcōṣṇasukhāṅgīnāmaṅganānāṁ ca sēvayā||187||  
 
saṅkōcōṣṇasukhāṅgīnāmaṅganānāṁ ca sēvayā||187||  
    
sukhaśikṣitahastānāṁ strīṇāṁ saṁvāhanēna ca|  
 
sukhaśikṣitahastānāṁ strīṇāṁ saṁvāhanēna ca|  
 +
 
madātyayaḥ kaphaprāyaḥ śīghramēvōpaśāmyati||188||  
 
madātyayaḥ kaphaprāyaḥ śīghramēvōpaśāmyati||188||  
   Line 2,389: Line 2,437:     
tRuShyate salilaM cAsmai dadyAddhrIberasAdhitam |  
 
tRuShyate salilaM cAsmai dadyAddhrIberasAdhitam |  
 +
 
balayA pRushniparNyA vA kaNTakAryA~athavA shRutam ||165||  
 
balayA pRushniparNyA vA kaNTakAryA~athavA shRutam ||165||  
    
sanAgarAbhiH sarvAbhirjalaM vA shRutashItalam |  
 
sanAgarAbhiH sarvAbhirjalaM vA shRutashItalam |  
 +
 
duHsparshena samustena mustaparpaTakena vA ||166||  
 
duHsparshena samustena mustaparpaTakena vA ||166||  
    
jalaM mustaiH shRutaM vA~api dadyAddoShavipAcanam |  
 
jalaM mustaiH shRutaM vA~api dadyAddoShavipAcanam |  
 +
 
etadeva ca pAnIyaM sarvatrApi madAtyaye ||167||  
 
etadeva ca pAnIyaM sarvatrApi madAtyaye ||167||  
    
niratyayaM pIyamAnaM pipAsAjvaranAshanam |  
 
niratyayaM pIyamAnaM pipAsAjvaranAshanam |  
 +
 
nirAmaM kA~gkShitaM kAle sakShaudraM [1] pAyayettu tam ||168||  
 
nirAmaM kA~gkShitaM kAle sakShaudraM [1] pAyayettu tam ||168||  
    
shArkaraM madhu vA jIrNamariShTaM sIdhumeva vA |  
 
shArkaraM madhu vA jIrNamariShTaM sIdhumeva vA |  
 +
 
rUkShatarpaNasaMyuktaM [2] yavAnInAgarAnvitam ||169||  
 
rUkShatarpaNasaMyuktaM [2] yavAnInAgarAnvitam ||169||  
    
yAvagaudhUmikaM cAnnaM rUkShayUSheNa bhojayet |  
 
yAvagaudhUmikaM cAnnaM rUkShayUSheNa bhojayet |  
 +
 
kulatthAnAM sushuShkANAM mUlakAnAM rasena vA ||170||  
 
kulatthAnAM sushuShkANAM mUlakAnAM rasena vA ||170||  
    
tanunA~alpena laghunA kaTvamlenAlpasarpiShA |  
 
tanunA~alpena laghunA kaTvamlenAlpasarpiShA |  
 +
 
paTolayUShamamlaM vA yUShamAmalakasya vA ||171||  
 
paTolayUShamamlaM vA yUShamAmalakasya vA ||171||  
    
prabhUtakaTusaMyuktaM sayavAnnaM pradApayet |  
 
prabhUtakaTusaMyuktaM sayavAnnaM pradApayet |  
 +
 
vyoShayUShamathAmlaM vA yUShaM vA sAmlavetasam ||172||  
 
vyoShayUShamathAmlaM vA yUShaM vA sAmlavetasam ||172||  
    
chAgamAMsarasaM rUkShamamlaM vA jA~ggalaM rasam |  
 
chAgamAMsarasaM rUkShamamlaM vA jA~ggalaM rasam |  
 +
 
sthAlyAM vA~atha kapAle vA bhRuShTaM nirdravavartitam [3] ||173||  
 
sthAlyAM vA~atha kapAle vA bhRuShTaM nirdravavartitam [3] ||173||  
    
kaTvamlalavaNaM mAMsaM bhakShayan vRuNuyAnmadhu |  
 
kaTvamlalavaNaM mAMsaM bhakShayan vRuNuyAnmadhu |  
 +
 
vyaktamArIcakaM mAMsaM mAtulu~ggarasAnvitam ||174||  
 
vyaktamArIcakaM mAMsaM mAtulu~ggarasAnvitam ||174||  
    
prabhUtakaTusaMyuktaM yavAnInAgarAnvitam |  
 
prabhUtakaTusaMyuktaM yavAnInAgarAnvitam |  
 +
 
bhRuShTaM dADimasArAmlamuShNapUpopaveShTitam ||175||  
 
bhRuShTaM dADimasArAmlamuShNapUpopaveShTitam ||175||  
    
yathAgni bhakShayet kAle prabhUtArdrakapeshikam |  
 
yathAgni bhakShayet kAle prabhUtArdrakapeshikam |  
 +
 
pibecca nigadaM madyaM kaphaprAye madAtyaye ||176||  
 
pibecca nigadaM madyaM kaphaprAye madAtyaye ||176||  
    
sauvarcalamajAjI ca vRukShAmlaM sAmlavetasam |  
 
sauvarcalamajAjI ca vRukShAmlaM sAmlavetasam |  
 +
 
tvagelAmaricArdhAMshaM sharkarAbhAgayojitam ||177||  
 
tvagelAmaricArdhAMshaM sharkarAbhAgayojitam ||177||  
    
etallavaNamaShTA~ggamagnisandIpanaM param |  
 
etallavaNamaShTA~ggamagnisandIpanaM param |  
 +
 
madAtyaye kaphaprAye dadyAt srotovishodhanam ||178||  
 
madAtyaye kaphaprAye dadyAt srotovishodhanam ||178||  
    
etadeva punaryuktyA madhurAmlairdravIkRutam |  
 
etadeva punaryuktyA madhurAmlairdravIkRutam |  
 +
 
godhUmAnnayavAnnAnAM mAMsAnAM cAtirocanam ||179||  
 
godhUmAnnayavAnnAnAM mAMsAnAM cAtirocanam ||179||  
    
peShayet kaTukairyuktAM shvetAM bIjavivarjitAm |  
 
peShayet kaTukairyuktAM shvetAM bIjavivarjitAm |  
 +
 
mRudvIkAM mAtulu~ggasya dADimasya rasena vA ||180||  
 
mRudvIkAM mAtulu~ggasya dADimasya rasena vA ||180||  
    
sauvarcalailAmaricairajAjIbhRu~ggadIpyakaiH |  
 
sauvarcalailAmaricairajAjIbhRu~ggadIpyakaiH |  
 +
 
sa rAgaH kShaudrasaMyuktaH shreShTho rocanadIpanaH [4] ||181||  
 
sa rAgaH kShaudrasaMyuktaH shreShTho rocanadIpanaH [4] ||181||  
    
mRudvIkAyA vidhAnena kArayet kAravImapi |  
 
mRudvIkAyA vidhAnena kArayet kAravImapi |  
 +
 
shuktamatsyaNDikopetaM rAgaM dIpanapAcanam ||182||  
 
shuktamatsyaNDikopetaM rAgaM dIpanapAcanam ||182||  
    
AmrAmalakapeshInAM rAgAn kuryAt pRuthak pRuthak |  
 
AmrAmalakapeshInAM rAgAn kuryAt pRuthak pRuthak |  
 +
 
dhAnyasauvarcalAjAjIkAravImaricAnvitAn ||183||  
 
dhAnyasauvarcalAjAjIkAravImaricAnvitAn ||183||  
    
guDena [5] madhuyuktena vyaktAmlalavaNIkRutAn |  
 
guDena [5] madhuyuktena vyaktAmlalavaNIkRutAn |  
 +
 
tairannaM rocate digdhaM samyagbhuktaM ca jIryati ||184||  
 
tairannaM rocate digdhaM samyagbhuktaM ca jIryati ||184||  
    
rUkShoShNenAnnapAnena [6] snAnenAshishireNa ca |  
 
rUkShoShNenAnnapAnena [6] snAnenAshishireNa ca |  
 +
 
vyAyAmala~gghanAbhyAM ca yuktyA jAgaraNena ca ||185||  
 
vyAyAmala~gghanAbhyAM ca yuktyA jAgaraNena ca ||185||  
    
kAlayuktena rUkSheNa snAnenodvartanena ca |  
 
kAlayuktena rUkSheNa snAnenodvartanena ca |  
 +
 
prANavarNakarANAM ca [7] pragharShANAM ca sevayA ||186||  
 
prANavarNakarANAM ca [7] pragharShANAM ca sevayA ||186||  
    
sevayA vasanAnAM ca gurUNAmagurorapi |  
 
sevayA vasanAnAM ca gurUNAmagurorapi |  
 +
 
sa~gkocoShNasukhA~ggInAma~gganAnAM ca sevayA ||187||  
 
sa~gkocoShNasukhA~ggInAma~gganAnAM ca sevayA ||187||  
    
sukhashikShitahastAnAM strINAM saMvAhanena ca |  
 
sukhashikShitahastAnAM strINAM saMvAhanena ca |  
 +
 
madAtyayaH kaphaprAyaH shIghramevopashAmyati ||188||
 
madAtyayaH kaphaprAyaH shIghramevopashAmyati ||188||