Changes

56 bytes added ,  19:34, 4 December 2018
Line 1,615: Line 1,615:     
मद्योत्क्लिष्टेन दोषेण रुद्धः [१] स्रोतःसु मारुतः |  
 
मद्योत्क्लिष्टेन दोषेण रुद्धः [१] स्रोतःसु मारुतः |  
 +
 
करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु ||११७||  
 
करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु ||११७||  
    
दोषविष्यन्दनार्थं हि तस्मै [२] मद्यं विशेषतः |  
 
दोषविष्यन्दनार्थं हि तस्मै [२] मद्यं विशेषतः |  
 +
 
व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि ||११८||  
 
व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि ||११८||  
    
स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम् |  
 
स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम् |  
 +
 
रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च ||११९||  
 
रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च ||११९||  
   −
रुजः [३] स्रोतःस्वरुद्धेषु मारुते चानुलोमिते |  
+
रुजः [३] स्रोतःस्वरुद्धेषु मारुते चानुलोमिते |
 +
 
निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः ||१२०||  
 
निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः ||१२०||  
    
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् |  
 
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् |  
 +
 
यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम् ||१२१||  
 
यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम् ||१२१||  
    
सस्नेहैः शक्तुभिर्युक्तमवदंशैर्विरोचितम् [४] |  
 
सस्नेहैः शक्तुभिर्युक्तमवदंशैर्विरोचितम् [४] |  
 +
 
दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये ||१२२||  
 
दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये ||१२२||  
    
दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत् |  
 
दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत् |  
 +
 
लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि ||१२३||  
 
लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि ||१२३||  
    
पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः |  
 
पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः |  
 +
 
भूशयप्रसहानां च रसैः शाल्योदनेन च ||१२४||  
 
भूशयप्रसहानां च रसैः शाल्योदनेन च ||१२४||  
    
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः |  
 
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः |  
 +
 
चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः [५] ||१२५||  
 
चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः [५] ||१२५||  
    
पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः |  
 
पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः |  
 +
 
माषपूपलिकाभिश्च वातिकं समुपाचरेत् ||१२६||  
 
माषपूपलिकाभिश्च वातिकं समुपाचरेत् ||१२६||  
    
नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम् |  
 
नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम् |  
 +
 
मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा ||१२७||  
 
मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा ||१२७||  
    
पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम् |  
 
पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम् |  
 +
 
रसप्रलेपि [६] सम्पूपैः सुखोष्णैः सम्प्रदापयेत् ||१२८||  
 
रसप्रलेपि [६] सम्पूपैः सुखोष्णैः सम्प्रदापयेत् ||१२८||  
    
भुक्ते [७] तु वारुणीमण्डं दद्यात् पातुं पिपासवे |  
 
भुक्ते [७] तु वारुणीमण्डं दद्यात् पातुं पिपासवे |  
 +
 
दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम् ||१२९||  
 
दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम् ||१२९||  
    
धान्यनागरतोयं च दधिमण्डमथापि वा |  
 
धान्यनागरतोयं च दधिमण्डमथापि वा |  
 +
 
अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा ||१३०||  
 
अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा ||१३०||  
    
कर्मणाऽनेन सिद्धेन विकार उपशाम्यति |  
 
कर्मणाऽनेन सिद्धेन विकार उपशाम्यति |  
 +
 
मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते ||१३१||  
 
मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते ||१३१||  
   Line 1,663: Line 1,678:     
अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः |  
 
अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः |  
 +
 
घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः ||१३३||  
 
घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः ||१३३||  
    
नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः |  
 
नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः |  
 +
 
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः ||१३४||  
 
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः ||१३४||  
    
शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः |  
 
शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः |  
 +
 
मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः ||१३५||  
 
मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः ||१३५||  
   −
madyōtkliṣṭēna dōṣēṇa ruddhaḥ [1] srōtaḥsu mārutaḥ|  
+
madyōtkliṣṭēna dōṣēṇa ruddhaḥ [1] srōtaḥsu mārutaḥ|
 +
 
karōti vēdanāṁ tīvrāṁ śirasyasthiṣu sandhiṣu||117||  
 
karōti vēdanāṁ tīvrāṁ śirasyasthiṣu sandhiṣu||117||  
    
dōṣaviṣyandanārthaṁ hi tasmai [2] madyaṁ viśēṣataḥ|  
 
dōṣaviṣyandanārthaṁ hi tasmai [2] madyaṁ viśēṣataḥ|  
 +
 
vyavāyitīkṣṇōṣṇatayā dēyamamlē(nyē)ṣu satsvapi||118||  
 
vyavāyitīkṣṇōṣṇatayā dēyamamlē(nyē)ṣu satsvapi||118||  
    
srōtōvibandhanunmadyaṁ mārutasyānulōmanam|  
 
srōtōvibandhanunmadyaṁ mārutasyānulōmanam|  
 +
 
rōcanaṁ dīpanaṁ cāgnērabhyāsāt sātmyamēva ca||119||  
 
rōcanaṁ dīpanaṁ cāgnērabhyāsāt sātmyamēva ca||119||  
    
rujaḥ [3] srōtaḥsvaruddhēṣu mārutē cānulōmitē|  
 
rujaḥ [3] srōtaḥsvaruddhēṣu mārutē cānulōmitē|  
 +
 
nivartantē vikārāśca śāmyantyasya madōdayāḥ||120||  
 
nivartantē vikārāśca śāmyantyasya madōdayāḥ||120||  
    
bījapūrakavr̥kṣāmlakōladāḍimasaṁyutam|  
 
bījapūrakavr̥kṣāmlakōladāḍimasaṁyutam|  
 +
 
yavānīhapuṣājājīśr̥ṅgavērāvacūrṇitam||121||  
 
yavānīhapuṣājājīśr̥ṅgavērāvacūrṇitam||121||  
    
sasnēhaiḥ śaktubhiryuktamavadaṁśairvirōcitam [4] |  
 
sasnēhaiḥ śaktubhiryuktamavadaṁśairvirōcitam [4] |  
 +
 
dadyāt salavaṇaṁ madyaṁ paiṣṭikaṁ vātaśāntayē||122||  
 
dadyāt salavaṇaṁ madyaṁ paiṣṭikaṁ vātaśāntayē||122||  
    
dr̥ṣṭvā vātōlbaṇaṁ liṅgaṁ rasaiścainamupācarēt|  
 
dr̥ṣṭvā vātōlbaṇaṁ liṅgaṁ rasaiścainamupācarēt|  
 +
 
lāvatittiradakṣāṇāṁ snigdhāmlaiḥ śikhināmapi||123||  
 
lāvatittiradakṣāṇāṁ snigdhāmlaiḥ śikhināmapi||123||  
    
pakṣiṇāṁ mr̥gamatsyānāmānūpānāṁ ca saṁskr̥taiḥ|  
 
pakṣiṇāṁ mr̥gamatsyānāmānūpānāṁ ca saṁskr̥taiḥ|  
 +
 
bhūśayaprasahānāṁ ca rasaiḥ śālyōdanēna ca||124||  
 
bhūśayaprasahānāṁ ca rasaiḥ śālyōdanēna ca||124||  
    
snigdhōṣṇalavaṇāmlaiśca vēśavārairmukhapriyaiḥ|  
 
snigdhōṣṇalavaṇāmlaiśca vēśavārairmukhapriyaiḥ|  
 +
 
citrairgaudhūmikaiścānnairvāruṇīmaṇḍasaṁyutaiḥ [5] ||125||  
 
citrairgaudhūmikaiścānnairvāruṇīmaṇḍasaṁyutaiḥ [5] ||125||  
    
piśitārdrakagarbhābhiḥ snigdhābhiḥ pūpavartibhiḥ|  
 
piśitārdrakagarbhābhiḥ snigdhābhiḥ pūpavartibhiḥ|  
 +
 
māṣapūpalikābhiśca vātikaṁ samupācarēt||126||  
 
māṣapūpalikābhiśca vātikaṁ samupācarēt||126||  
    
nātisnigdhaṁ na cāmlēna yuktaṁ samaricārdrakam|  
 
nātisnigdhaṁ na cāmlēna yuktaṁ samaricārdrakam|  
 +
 
mēdyaṁ prāguditaṁ māṁsaṁ dāḍimasvarasēna vā||127||  
 
mēdyaṁ prāguditaṁ māṁsaṁ dāḍimasvarasēna vā||127||  
    
pr̥thaktrijātakōpētaṁ sadhānyamaricārdrakam|  
 
pr̥thaktrijātakōpētaṁ sadhānyamaricārdrakam|  
 +
 
rasapralēpi [6] sampūpaiḥ sukhōṣṇaiḥ sampradāpayēt||128||  
 
rasapralēpi [6] sampūpaiḥ sukhōṣṇaiḥ sampradāpayēt||128||  
    
bhuktē [7] tu vāruṇīmaṇḍaṁ dadyāt pātuṁ pipāsavē|  
 
bhuktē [7] tu vāruṇīmaṇḍaṁ dadyāt pātuṁ pipāsavē|  
 +
 
dāḍimasya rasaṁ vā'pi jalaṁ vā pāñcamūlikam||129||  
 
dāḍimasya rasaṁ vā'pi jalaṁ vā pāñcamūlikam||129||  
    
dhānyanāgaratōyaṁ ca dadhimaṇḍamathāpi vā|  
 
dhānyanāgaratōyaṁ ca dadhimaṇḍamathāpi vā|  
 +
 
amlakāñjikamaṇḍaṁ vā śuktōdakamathāpi vā||130||  
 
amlakāñjikamaṇḍaṁ vā śuktōdakamathāpi vā||130||  
    
karmaṇā'nēna siddhēna vikāra upaśāmyati|  
 
karmaṇā'nēna siddhēna vikāra upaśāmyati|  
 +
 
mātrākālaprayuktēna balaṁ varṇaśca vardhatē||131||  
 
mātrākālaprayuktēna balaṁ varṇaśca vardhatē||131||  
    
rāgaṣāḍavasaṁyōgairvividhairbhaktarōcanaiḥ|  
 
rāgaṣāḍavasaṁyōgairvividhairbhaktarōcanaiḥ|  
 +
 
piśitaiḥ śākapiṣṭānnairyavagōdhūmaśālibhiḥ||132||  
 
piśitaiḥ śākapiṣṭānnairyavagōdhūmaśālibhiḥ||132||  
    
abhyaṅgōtsādanaiḥ snānairuṣṇaiḥ prāvaraṇairghanaiḥ|  
 
abhyaṅgōtsādanaiḥ snānairuṣṇaiḥ prāvaraṇairghanaiḥ|  
 +
 
ghanairagurupaṅkaiśca dhūpaiścāgurujairghanaiḥ||133||  
 
ghanairagurupaṅkaiśca dhūpaiścāgurujairghanaiḥ||133||  
    
nārīṇāṁ yauvanōṣṇānāṁ nirdayairupagūhanaiḥ|  
 
nārīṇāṁ yauvanōṣṇānāṁ nirdayairupagūhanaiḥ|  
 +
 
śrōṇyūrukucabhāraiśca saṁrōdhōṣṇasukhāvahaiḥ||134||  
 
śrōṇyūrukucabhāraiśca saṁrōdhōṣṇasukhāvahaiḥ||134||  
    
śayanācchādanairuṣṇairuṣṇaiścāntargr̥haiḥ sukhaiḥ|  
 
śayanācchādanairuṣṇairuṣṇaiścāntargr̥haiḥ sukhaiḥ|  
 +
 
mārutaprabalaḥ śīghraṁ praśāmyati madātyayaḥ||135||  
 
mārutaprabalaḥ śīghraṁ praśāmyati madātyayaḥ||135||  
    
madyotkliShTena doSheNa ruddhaH [1] srotaHsu mArutaH |  
 
madyotkliShTena doSheNa ruddhaH [1] srotaHsu mArutaH |  
 +
 
karoti vedanAM tIvrAM shirasyasthiShu sandhiShu ||117||  
 
karoti vedanAM tIvrAM shirasyasthiShu sandhiShu ||117||  
    
doShaviShyandanArthaM hi tasmai [2] madyaM visheShataH |  
 
doShaviShyandanArthaM hi tasmai [2] madyaM visheShataH |  
 +
 
vyavAyitIkShNoShNatayA deyamamle(nye)Shu satsvapi ||118||  
 
vyavAyitIkShNoShNatayA deyamamle(nye)Shu satsvapi ||118||  
    
srotovibandhanunmadyaM mArutasyAnulomanam |  
 
srotovibandhanunmadyaM mArutasyAnulomanam |  
 +
 
rocanaM dIpanaM cAgnerabhyAsAt sAtmyameva ca ||119||  
 
rocanaM dIpanaM cAgnerabhyAsAt sAtmyameva ca ||119||  
    
rujaH [3] srotaHsvaruddheShu mArute cAnulomite |  
 
rujaH [3] srotaHsvaruddheShu mArute cAnulomite |  
 +
 
nivartante vikArAshca shAmyantyasya madodayAH ||120||  
 
nivartante vikArAshca shAmyantyasya madodayAH ||120||  
    
bIjapUrakavRukShAmlakoladADimasaMyutam |  
 
bIjapUrakavRukShAmlakoladADimasaMyutam |  
 +
 
yavAnIhapuShAjAjIshRu~ggaverAvacUrNitam ||121||  
 
yavAnIhapuShAjAjIshRu~ggaverAvacUrNitam ||121||  
    
sasnehaiH shaktubhiryuktamavadaMshairvirocitam [4] |  
 
sasnehaiH shaktubhiryuktamavadaMshairvirocitam [4] |  
 +
 
dadyAt salavaNaM madyaM paiShTikaM vAtashAntaye ||122||  
 
dadyAt salavaNaM madyaM paiShTikaM vAtashAntaye ||122||  
    
dRuShTvA vAtolbaNaM li~ggaM rasaishcainamupAcaret |  
 
dRuShTvA vAtolbaNaM li~ggaM rasaishcainamupAcaret |  
 +
 
lAvatittiradakShANAM snigdhAmlaiH shikhinAmapi ||123||  
 
lAvatittiradakShANAM snigdhAmlaiH shikhinAmapi ||123||  
    
pakShiNAM mRugamatsyAnAmAnUpAnAM ca saMskRutaiH |  
 
pakShiNAM mRugamatsyAnAmAnUpAnAM ca saMskRutaiH |  
 +
 
bhUshayaprasahAnAM ca rasaiH shAlyodanena ca ||124||  
 
bhUshayaprasahAnAM ca rasaiH shAlyodanena ca ||124||  
    
snigdhoShNalavaNAmlaishca veshavArairmukhapriyaiH |  
 
snigdhoShNalavaNAmlaishca veshavArairmukhapriyaiH |  
 +
 
citrairgaudhUmikaishcAnnairvAruNImaNDasaMyutaiH [5] ||125||  
 
citrairgaudhUmikaishcAnnairvAruNImaNDasaMyutaiH [5] ||125||  
    
pishitArdrakagarbhAbhiH snigdhAbhiH pUpavartibhiH |  
 
pishitArdrakagarbhAbhiH snigdhAbhiH pUpavartibhiH |  
 +
 
mAShapUpalikAbhishca vAtikaM samupAcaret ||126||  
 
mAShapUpalikAbhishca vAtikaM samupAcaret ||126||  
    
nAtisnigdhaM na cAmlena yuktaM samaricArdrakam |  
 
nAtisnigdhaM na cAmlena yuktaM samaricArdrakam |  
 +
 
medyaM prAguditaM mAMsaM dADimasvarasena vA ||127||  
 
medyaM prAguditaM mAMsaM dADimasvarasena vA ||127||  
    
pRuthaktrijAtakopetaM sadhAnyamaricArdrakam |  
 
pRuthaktrijAtakopetaM sadhAnyamaricArdrakam |  
 +
 
rasapralepi [6] sampUpaiH sukhoShNaiH sampradApayet ||128||  
 
rasapralepi [6] sampUpaiH sukhoShNaiH sampradApayet ||128||  
    
bhukte [7] tu vAruNImaNDaM dadyAt pAtuM pipAsave |  
 
bhukte [7] tu vAruNImaNDaM dadyAt pAtuM pipAsave |  
 +
 
dADimasya rasaM vA~api jalaM vA pA~jcamUlikam ||129||  
 
dADimasya rasaM vA~api jalaM vA pA~jcamUlikam ||129||  
    
dhAnyanAgaratoyaM ca dadhimaNDamathApi vA |  
 
dhAnyanAgaratoyaM ca dadhimaNDamathApi vA |  
 +
 
amlakA~jjikamaNDaM vA shuktodakamathApi vA ||130||  
 
amlakA~jjikamaNDaM vA shuktodakamathApi vA ||130||  
    
karmaNA~anena siddhena vikAra upashAmyati |  
 
karmaNA~anena siddhena vikAra upashAmyati |  
 +
 
mAtrAkAlaprayuktena balaM varNashca vardhate ||131||  
 
mAtrAkAlaprayuktena balaM varNashca vardhate ||131||  
    
rAgaShADavasaMyogairvividhairbhaktarocanaiH |  
 
rAgaShADavasaMyogairvividhairbhaktarocanaiH |  
 +
 
pishitaiH shAkapiShTAnnairyavagodhUmashAlibhiH ||132||  
 
pishitaiH shAkapiShTAnnairyavagodhUmashAlibhiH ||132||  
    
abhya~ggotsAdanaiH snAnairuShNaiH prAvaraNairghanaiH |  
 
abhya~ggotsAdanaiH snAnairuShNaiH prAvaraNairghanaiH |  
 +
 
ghanairagurupa~gkaishca dhUpaishcAgurujairghanaiH ||133||  
 
ghanairagurupa~gkaishca dhUpaishcAgurujairghanaiH ||133||  
    
nArINAM yauvanoShNAnAM nirdayairupagUhanaiH |  
 
nArINAM yauvanoShNAnAM nirdayairupagUhanaiH |  
 +
 
shroNyUrukucabhAraishca saMrodhoShNasukhAvahaiH ||134||  
 
shroNyUrukucabhAraishca saMrodhoShNasukhAvahaiH ||134||  
    
shayanAcchAdanairuShNairuShNaishcAntargRuhaiH sukhaiH |  
 
shayanAcchAdanairuShNairuShNaishcAntargRuhaiH sukhaiH |  
 +
 
mArutaprabalaH shIghraM prashAmyati madAtyayaH ||135||
 
mArutaprabalaH shIghraM prashAmyati madAtyayaH ||135||