Changes

15 bytes added ,  19:19, 4 December 2018
Line 1,475: Line 1,475:     
सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम् |  
 
सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम् |  
 +
 
दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत् ||१०७||  
 
दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत् ||१०७||  
    
कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये |  
 
कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये |  
 +
 
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः ||१०८||  
 
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः ||१०८||  
    
मिथ्यातिहीनपीतेन यो व्याधिरुपजायते |  
 
मिथ्यातिहीनपीतेन यो व्याधिरुपजायते |  
 +
 
समपीतेन तेनैव स मद्येनोपशाम्यति ||१०९||  
 
समपीतेन तेनैव स मद्येनोपशाम्यति ||१०९||  
    
जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत् |  
 
जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत् |  
 +
 
प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत् ||११०||  
 
प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत् ||११०||  
    
सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम् |  
 
सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम् |  
 +
 
मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित् [१] ||१११||  
 
मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित् [१] ||१११||  
    
sarvaṁ madātyayaṁ vidyāt tridōṣamadhikaṁ tu yam|  
 
sarvaṁ madātyayaṁ vidyāt tridōṣamadhikaṁ tu yam|  
 +
 
dōṣaṁ madātyayē paśyēt tasyādau pratikārayēt||107||  
 
dōṣaṁ madātyayē paśyēt tasyādau pratikārayēt||107||  
    
kaphasthānānupūrvyā ca kriyā kāryā madātyayē|  
 
kaphasthānānupūrvyā ca kriyā kāryā madātyayē|  
 +
 
pittamārutaparyantaḥ prāyēṇa hi madātyayaḥ||108||  
 
pittamārutaparyantaḥ prāyēṇa hi madātyayaḥ||108||  
    
mithyātihīnapītēna yō vyādhirupajāyatē|  
 
mithyātihīnapītēna yō vyādhirupajāyatē|  
 +
 
samapītēna tēnaiva sa madyēnōpaśāmyati||109||  
 
samapītēna tēnaiva sa madyēnōpaśāmyati||109||  
    
jīrṇāmamadyadōṣāya madyamēva pradāpayēt|  
 
jīrṇāmamadyadōṣāya madyamēva pradāpayēt|  
 +
 
prakāṅkṣālāghavē jātē yadyadasmai hitaṁ bhavēt||110||  
 
prakāṅkṣālāghavē jātē yadyadasmai hitaṁ bhavēt||110||  
    
sauvarcalānusaṁviddhaṁ śītaṁ sabiḍasaindhavam|  
 
sauvarcalānusaṁviddhaṁ śītaṁ sabiḍasaindhavam|  
 +
 
mātuluṅgārdrakōpētaṁ jalayuktaṁ pramāṇavit [1] ||111||  
 
mātuluṅgārdrakōpētaṁ jalayuktaṁ pramāṇavit [1] ||111||  
    
sarvaM madAtyayaM vidyAt tridoShamadhikaM tu yam |  
 
sarvaM madAtyayaM vidyAt tridoShamadhikaM tu yam |  
 +
 
doShaM madAtyaye pashyet tasyAdau pratikArayet ||107||  
 
doShaM madAtyaye pashyet tasyAdau pratikArayet ||107||  
    
kaphasthAnAnupUrvyA ca kriyA kAryA madAtyaye |  
 
kaphasthAnAnupUrvyA ca kriyA kAryA madAtyaye |  
 +
 
pittamArutaparyantaH prAyeNa hi madAtyayaH ||108||  
 
pittamArutaparyantaH prAyeNa hi madAtyayaH ||108||  
    
mithyAtihInapItena yo vyAdhirupajAyate |  
 
mithyAtihInapItena yo vyAdhirupajAyate |  
 +
 
samapItena tenaiva sa madyenopashAmyati ||109||  
 
samapItena tenaiva sa madyenopashAmyati ||109||  
    
jIrNAmamadyadoShAya madyameva pradApayet |  
 
jIrNAmamadyadoShAya madyameva pradApayet |  
 +
 
prakA~gkShAlAghave jAte yadyadasmai hitaM bhavet ||110||  
 
prakA~gkShAlAghave jAte yadyadasmai hitaM bhavet ||110||  
    
sauvarcalAnusaMviddhaM shItaM sabiDasaindhavam |  
 
sauvarcalAnusaMviddhaM shItaM sabiDasaindhavam |  
 +
 
mAtulu~ggArdrakopetaM jalayuktaM pramANavit [1] ||111||
 
mAtulu~ggArdrakopetaM jalayuktaM pramANavit [1] ||111||