Changes

27 bytes added ,  19:17, 4 December 2018
Line 1,361: Line 1,361:     
विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः |  
 
विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः |  
 +
 
त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ||९८||  
 
त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ||९८||  
    
हन्त्याशु हि विषं किञ्चित् किञ्चिद्रोगाय कल्पते |  
 
हन्त्याशु हि विषं किञ्चित् किञ्चिद्रोगाय कल्पते |  
 +
 
यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मदः ||९९||  
 
यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मदः ||९९||  
    
तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये |  
 
तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये |  
 +
 
दृश्यते रूपवैशेष्यात् पृथक्त्वं चास्य [१] लक्ष्यते ||१००||
 
दृश्यते रूपवैशेष्यात् पृथक्त्वं चास्य [१] लक्ष्यते ||१००||
    
viṣasya yē guṇā dr̥ṣṭāḥ sannipātaprakōpaṇāḥ|  
 
viṣasya yē guṇā dr̥ṣṭāḥ sannipātaprakōpaṇāḥ|  
 +
 
ta ēva madyē dr̥śyantē viṣē tu balavattarāḥ||98||  
 
ta ēva madyē dr̥śyantē viṣē tu balavattarāḥ||98||  
    
hantyāśu hi viṣaṁ kiñcit kiñcidrōgāya kalpatē|  
 
hantyāśu hi viṣaṁ kiñcit kiñcidrōgāya kalpatē|  
 +
 
yathā viṣaṁ tathaivāntyō jñēyō madyakr̥tō madaḥ||99||  
 
yathā viṣaṁ tathaivāntyō jñēyō madyakr̥tō madaḥ||99||  
    
tasmāt tridōṣajaṁ liṅgaṁ sarvatrāpi madātyayē|  
 
tasmāt tridōṣajaṁ liṅgaṁ sarvatrāpi madātyayē|  
 +
 
dr̥śyatē rūpavaiśēṣyāt pr̥thaktvaṁ cāsya [1] lakṣyatē||100||  
 
dr̥śyatē rūpavaiśēṣyāt pr̥thaktvaṁ cāsya [1] lakṣyatē||100||  
    
viShasya ye guNA dRuShTAH sannipAtaprakopaNAH |  
 
viShasya ye guNA dRuShTAH sannipAtaprakopaNAH |  
 +
 
ta eva madye dRushyante viShe tu balavattarAH ||98||  
 
ta eva madye dRushyante viShe tu balavattarAH ||98||  
    
hantyAshu hi viShaM ki~jcit ki~jcidrogAya kalpate |  
 
hantyAshu hi viShaM ki~jcit ki~jcidrogAya kalpate |  
 +
 
yathA viShaM tathaivAntyo j~jeyo madyakRuto madaH ||99||  
 
yathA viShaM tathaivAntyo j~jeyo madyakRuto madaH ||99||  
    
tasmAt tridoShajaM li~ggaM sarvatrApi madAtyaye |  
 
tasmAt tridoShajaM li~ggaM sarvatrApi madAtyaye |  
 +
 
dRushyate rUpavaisheShyAt pRuthaktvaM cAsya [1] lakShyate ||100||
 
dRushyate rUpavaisheShyAt pRuthaktvaM cAsya [1] lakShyate ||100||
   Line 1,390: Line 1,399:     
शरीरदुःखं बलवत् सम्मोहो [१] हृदयव्यथा |  
 
शरीरदुःखं बलवत् सम्मोहो [१] हृदयव्यथा |  
 +
 
अरुचिः प्रतता [२] तृष्णा ज्वरः शीतोष्णलक्षणः ||१०१||  
 
अरुचिः प्रतता [२] तृष्णा ज्वरः शीतोष्णलक्षणः ||१०१||  
    
शिरःपार्श्वास्थिसन्धीनां विद्युत्तुल्या [३] च वेदना |  
 
शिरःपार्श्वास्थिसन्धीनां विद्युत्तुल्या [३] च वेदना |  
 +
 
जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः ||१०२||  
 
जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः ||१०२||  
    
उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः |  
 
उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः |  
 +
 
शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः ||१०३||  
 
शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः ||१०३||  
    
छर्द्यतीसारहृल्लासा वातपित्तकफात्मकाः |  
 
छर्द्यतीसारहृल्लासा वातपित्तकफात्मकाः |  
 +
 
भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम् ||१०४||  
 
भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम् ||१०४||  
    
तृणभस्मलतापर्णपांशुभिश्चावपूरणम् |  
 
तृणभस्मलतापर्णपांशुभिश्चावपूरणम् |  
 +
 
प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते ||१०५||  
 
प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते ||१०५||  
    
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च |  
 
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च |  
 +
 
मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् ||१०६||  
 
मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् ||१०६||  
    
śarīraduḥkhaṁ balavat sammōhō [1] hr̥dayavyathā|  
 
śarīraduḥkhaṁ balavat sammōhō [1] hr̥dayavyathā|  
 +
 
aruciḥ pratatā [2] tr̥ṣṇā jvaraḥ śītōṣṇalakṣaṇaḥ||101||  
 
aruciḥ pratatā [2] tr̥ṣṇā jvaraḥ śītōṣṇalakṣaṇaḥ||101||  
    
śiraḥpārśvāsthisandhīnāṁ vidyuttulyā [3] ca vēdanā|  
 
śiraḥpārśvāsthisandhīnāṁ vidyuttulyā [3] ca vēdanā|  
 +
 
jāyatē'tibalā jr̥mbhā sphuraṇaṁ vēpanaṁ śramaḥ||102||  
 
jāyatē'tibalā jr̥mbhā sphuraṇaṁ vēpanaṁ śramaḥ||102||  
    
urōvibandhaḥ kāsaśca hikkā śvāsaḥ prajāgaraḥ|  
 
urōvibandhaḥ kāsaśca hikkā śvāsaḥ prajāgaraḥ|  
 +
 
śarīrakampaḥ karṇākṣimukharōgastrikagrahaḥ||103||  
 
śarīrakampaḥ karṇākṣimukharōgastrikagrahaḥ||103||  
    
chardyatīsārahr̥llāsā vātapittakaphātmakāḥ|  
 
chardyatīsārahr̥llāsā vātapittakaphātmakāḥ|  
 +
 
bhramaḥ pralāpō rūpāṇāmasatāṁ caiva darśanam||104||  
 
bhramaḥ pralāpō rūpāṇāmasatāṁ caiva darśanam||104||  
    
tr̥ṇabhasmalatāparṇapāṁśubhiścāvapūraṇam|  
 
tr̥ṇabhasmalatāparṇapāṁśubhiścāvapūraṇam|  
 +
 
pradharṣaṇaṁ vihaṅgaiśca bhrāntacētāḥ sa manyatē||105||  
 
pradharṣaṇaṁ vihaṅgaiśca bhrāntacētāḥ sa manyatē||105||  
    
vyākulānāmaśastānāṁ svapnānāṁ darśanāni ca|  
 
vyākulānāmaśastānāṁ svapnānāṁ darśanāni ca|  
 +
 
madātyayasya rūpāṇi sarvāṇyētāni lakṣayēt||106||  
 
madātyayasya rūpāṇi sarvāṇyētāni lakṣayēt||106||  
    
sharIraduHkhaM balavat sammoho [1] hRudayavyathA |  
 
sharIraduHkhaM balavat sammoho [1] hRudayavyathA |  
 +
 
aruciH pratatA [2] tRuShNA jvaraH shItoShNalakShaNaH ||101||  
 
aruciH pratatA [2] tRuShNA jvaraH shItoShNalakShaNaH ||101||  
    
shiraHpArshvAsthisandhInAM vidyuttulyA [3] ca vedanA |  
 
shiraHpArshvAsthisandhInAM vidyuttulyA [3] ca vedanA |  
 +
 
jAyate~atibalA jRumbhA sphuraNaM vepanaM shramaH ||102||  
 
jAyate~atibalA jRumbhA sphuraNaM vepanaM shramaH ||102||  
    
urovibandhaH kAsashca hikkA shvAsaH prajAgaraH |  
 
urovibandhaH kAsashca hikkA shvAsaH prajAgaraH |  
 +
 
sharIrakampaH karNAkShimukharogastrikagrahaH ||103||  
 
sharIrakampaH karNAkShimukharogastrikagrahaH ||103||  
    
chardyatIsArahRullAsA vAtapittakaphAtmakAH |  
 
chardyatIsArahRullAsA vAtapittakaphAtmakAH |  
 +
 
bhramaH pralApo rUpANAmasatAM caiva darshanam ||104||  
 
bhramaH pralApo rUpANAmasatAM caiva darshanam ||104||  
    
tRuNabhasmalatAparNapAMshubhishcAvapUraNam |  
 
tRuNabhasmalatAparNapAMshubhishcAvapUraNam |  
 +
 
pradharShaNaM viha~ggaishca bhrAntacetAH sa manyate ||105||  
 
pradharShaNaM viha~ggaishca bhrAntacetAH sa manyate ||105||  
    
vyAkulAnAmashastAnAM svapnAnAM darshanAni ca |  
 
vyAkulAnAmashastAnAM svapnAnAM darshanAni ca |  
 +
 
madAtyayasya rUpANi sarvANyetAni lakShayet ||106||
 
madAtyayasya rUpANi sarvANyetAni lakShayet ||106||