Changes

74 bytes added ,  19:22, 10 June 2018
Line 1,044: Line 1,044:  
Similarly ''kushtha'' patient should regularly consume ''parada'' (mercury) with ''vajra shilajatu'' or ''yogaraja'' which helps in curing of all diseases. [71-72]
 
Similarly ''kushtha'' patient should regularly consume ''parada'' (mercury) with ''vajra shilajatu'' or ''yogaraja'' which helps in curing of all diseases. [71-72]
   −
==== Madhvasava ====
+
==== ''Madhvasava'' ====
    
खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थः|  
 
खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थः|  
 
क्षौद्रप्रस्थे कार्यः कार्ये ते चाष्टपलिके च||७३||  
 
क्षौद्रप्रस्थे कार्यः कार्ये ते चाष्टपलिके च||७३||  
 +
 
तत्राश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि|  
 
तत्राश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि|  
 
त्रिफलैले त्वङ्मरिचं पत्रं कनकं च कर्षांशम्||७४||  
 
त्रिफलैले त्वङ्मरिचं पत्रं कनकं च कर्षांशम्||७४||  
 +
 
मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे|  
 
मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे|  
 
मध्वासवमाचरतः कुष्ठकिलासे शमं यातः||७५||  
 
मध्वासवमाचरतः कुष्ठकिलासे शमं यातः||७५||  
 +
 
इति मध्वासवः
 
इति मध्वासवः
    
khadirasuradārusāraṁ śrapayitvā tadrasēna tōyārthaḥ|  
 
khadirasuradārusāraṁ śrapayitvā tadrasēna tōyārthaḥ|  
 
kṣaudraprasthē kāryaḥ kāryē tē cāṣṭapalikē ca||73||  
 
kṣaudraprasthē kāryaḥ kāryē tē cāṣṭapalikē ca||73||  
 +
 
tatrāścūrṇānāmaṣṭapalaṁ prakṣipēttathā'mūni|  
 
tatrāścūrṇānāmaṣṭapalaṁ prakṣipēttathā'mūni|  
 
triphalailē tvaṅmaricaṁ patraṁ kanakaṁ ca karṣāṁśam||74||  
 
triphalailē tvaṅmaricaṁ patraṁ kanakaṁ ca karṣāṁśam||74||  
 +
 
matsyaṇḍikā madhusamā tanmāsaṁ jātamāyasē bhāṇḍē|  
 
matsyaṇḍikā madhusamā tanmāsaṁ jātamāyasē bhāṇḍē|  
 
madhvāsavamācarataḥ kuṣṭhakilāsē śamaṁ yātaḥ||75||  
 
madhvāsavamācarataḥ kuṣṭhakilāsē śamaṁ yātaḥ||75||  
 +
 
iti madhvāsavaḥ
 
iti madhvāsavaḥ
    
khadirasuradArusAraM shrapayitvA tadrasena toyArthaH|  
 
khadirasuradArusAraM shrapayitvA tadrasena toyArthaH|  
 
kShaudraprasthe kAryaH kArye te cAShTapalike ca||73||  
 
kShaudraprasthe kAryaH kArye te cAShTapalike ca||73||  
 +
 
tatrAshcUrNAnAmaShTapalaM prakShipettathA~amUni|  
 
tatrAshcUrNAnAmaShTapalaM prakShipettathA~amUni|  
triphalaile tva~gmaricaM patraM kanakaM ca karShAMsham||74||  
+
triphalaile tva~gmaricaM patraM kanakaM ca karShAMsham||74||
 +
 
matsyaNDikA madhusamA tanmAsaM jAtamAyase bhANDe|  
 
matsyaNDikA madhusamA tanmAsaM jAtamAyase bhANDe|  
 
madhvAsavamAcarataH kuShThakilAse shamaM yAtaH||75||  
 
madhvAsavamAcarataH kuShThakilAse shamaM yAtaH||75||  
 +
 
iti madhvAsavaH
 
iti madhvAsavaH
   −
Decoction should be prepared from 8 pala each of water extract of khadira and devadāru to this one prastha of honey should be added. To this powder (bhasma / mandur) of iron in 8 pala quantity should be added alongwith triphala, ela, tvak, marica, patra and kanaka (nagkeshar) in one karsa quantity. Matsyaṇḍikā (sugar) should be added in quantity equal to honey (one prastha). This preparation should be kept in an iron jar for one month. This is called as Madhvāsava and it is administered in kuṣṭha and kilāsa.(73-75)
+
Decoction should be prepared from 8 ''pala'' each of water extract of ''khadira'' and ''devadāru'' to this one ''prastha'' of honey should be added. To this powder (''bhasma / mandura'') of iron in 8 ''pala'' quantity should be added along with ''triphala, ela, tvak, maricha, patra'' and ''kanaka'' (''nagkeshara'') in one ''karsa'' quantity. ''Matsyaṇḍikā'' (sugar) should be added in quantity equal to honey (one ''prastha''). This preparation should be kept in an iron jar for one month. This is called as ''madhvāsava'' and it is administered in ''kushtha'' and ''kilāsa''.[73-75]
    
==== Kanaka bindu arishta ====
 
==== Kanaka bindu arishta ====