Changes

3 bytes added ,  05:38, 19 November 2018
Line 3,880: Line 3,880:     
अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः-अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयकक्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकी-देवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्ड-शोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकपत्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णी-तिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीकाकरञ्जधान्यकाजमोद-पृथ्वीकासुमुखसुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहावचाबलातिबला-गुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्यण्डाम्लचाङ्गेरी-तिलबदरकुलत्थमाषाणामेवंविधानामन्येषां  चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्, तेन कषायेण तेषामेव चकल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत्|  
 
अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः-अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयकक्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकी-देवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्ड-शोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकपत्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णी-तिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीकाकरञ्जधान्यकाजमोद-पृथ्वीकासुमुखसुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहावचाबलातिबला-गुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्यण्डाम्लचाङ्गेरी-तिलबदरकुलत्थमाषाणामेवंविधानामन्येषां  चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्, तेन कषायेण तेषामेव चकल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत्|  
 +
 
तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्, तथा शीतज्वरः प्रशाम्यति; एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैः प्रदेहंकारयेत्, एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम्||२६७||  
 
तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्, तथा शीतज्वरः प्रशाम्यति; एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैः प्रदेहंकारयेत्, एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम्||२६७||  
   Line 3,885: Line 3,886:     
athōṣṇābhiprāyiṇāṁ jvaritānāmabhyaṅgādīnupakramānupadēkṣyāmaḥ-agurukuṣṭhatagarapatranaladaśailēyadhyāmakaharēṇukāsthauṇēyakakṣēmakailāvarāṅgadalapuratamālapatrabhūtīkarōhiṣasaralaśallakī-dēvadārvagnimanthabilvasyōnākakāśmaryapāṭalāpunarnavāvr̥ścīrakaṇṭakārībr̥hatīśālaparṇīpr̥śniparṇīmāṣaparṇīmudgaparṇīgōkṣurakairaṇḍa-śōbhāñjanakavaruṇārkacirabilvatilvakaśaṭīpuṣkaramūlagaṇḍīrōrubūkapattūrākṣīvāśmāntakaśigrumātuluṅgapīlukamūlakaparṇī-tilaparṇīpīluparṇīmēṣaśr̥ṅgīhiṁsrādantaśaṭhairāvatakabhallātakāsphōtakāṇḍīrātmajaikēṣīkākarañjadhānyakājamōda-pr̥thvīkāsumukhasurasakuṭhērakakālamālakaparṇāsakṣavakaphaṇijjhakabhūstr̥ṇaśr̥ṅgavērapippalīsarṣapāśvagandhārāsnāruhārōhāvacābalātibalā-guḍūcīśatapuṣpāśītavallīnākulīgandhanākulīśvētājyōtiṣmatīcitrakādhyaṇḍāmlacāṅgērī- tilabadarakulatthamāṣāṇāmēvaṁvidhānāmanyēṣāṁ cōṣṇavīryāṇāṁ yathālābhamauṣadhānāṁ kaṣāyaṁ kārayēt, tēna kaṣāyēṇa tēṣāmēva ca kalkēnasurāsauvīrakatuṣōdakamairēyamēdakadadhimaṇḍāranālakaṭvaraprativinītēna tailapātraṁ vipācayēt|  
 
athōṣṇābhiprāyiṇāṁ jvaritānāmabhyaṅgādīnupakramānupadēkṣyāmaḥ-agurukuṣṭhatagarapatranaladaśailēyadhyāmakaharēṇukāsthauṇēyakakṣēmakailāvarāṅgadalapuratamālapatrabhūtīkarōhiṣasaralaśallakī-dēvadārvagnimanthabilvasyōnākakāśmaryapāṭalāpunarnavāvr̥ścīrakaṇṭakārībr̥hatīśālaparṇīpr̥śniparṇīmāṣaparṇīmudgaparṇīgōkṣurakairaṇḍa-śōbhāñjanakavaruṇārkacirabilvatilvakaśaṭīpuṣkaramūlagaṇḍīrōrubūkapattūrākṣīvāśmāntakaśigrumātuluṅgapīlukamūlakaparṇī-tilaparṇīpīluparṇīmēṣaśr̥ṅgīhiṁsrādantaśaṭhairāvatakabhallātakāsphōtakāṇḍīrātmajaikēṣīkākarañjadhānyakājamōda-pr̥thvīkāsumukhasurasakuṭhērakakālamālakaparṇāsakṣavakaphaṇijjhakabhūstr̥ṇaśr̥ṅgavērapippalīsarṣapāśvagandhārāsnāruhārōhāvacābalātibalā-guḍūcīśatapuṣpāśītavallīnākulīgandhanākulīśvētājyōtiṣmatīcitrakādhyaṇḍāmlacāṅgērī- tilabadarakulatthamāṣāṇāmēvaṁvidhānāmanyēṣāṁ cōṣṇavīryāṇāṁ yathālābhamauṣadhānāṁ kaṣāyaṁ kārayēt, tēna kaṣāyēṇa tēṣāmēva ca kalkēnasurāsauvīrakatuṣōdakamairēyamēdakadadhimaṇḍāranālakaṭvaraprativinītēna tailapātraṁ vipācayēt|  
 +
 
tēna sukhōṣṇēna tailēnōṣṇābhiprāyiṇaṁ jvaritamabhyañjyāt, tathā śītajvaraḥ praśāmyati; ētairēva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhōṣṇaiḥ pradēhaṁkārayēt, ētairēva ca śr̥taṁ sukhōṣṇaṁ salilamavagāhanārthaṁ pariṣēkārthaṁ ca prayuñjīta śītajvarapraśamārtham||267||  
 
tēna sukhōṣṇēna tailēnōṣṇābhiprāyiṇaṁ jvaritamabhyañjyāt, tathā śītajvaraḥ praśāmyati; ētairēva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhōṣṇaiḥ pradēhaṁkārayēt, ētairēva ca śr̥taṁ sukhōṣṇaṁ salilamavagāhanārthaṁ pariṣēkārthaṁ ca prayuñjīta śītajvarapraśamārtham||267||  
   Line 3,890: Line 3,892:     
athoShNAbhiprAyiNAM jvaritAnAmabhya~ggAdInupakramAnupadekShyAmaH-agurukuShThatagarapatranaladashaileyadhyAmakahareNukAsthauNeyakakShemakailAvarA~ggadalapuratamAlapatrabhUtIkarohiShasaralashallakI-devadArvagnimanthabilvasyonAkakAshmaryapATalApunarnavAvRushcIrakaNTakArIbRuhatIshAlaparNIpRushniparNImAShaparNImudgaparNIgokShurakairaNDa-shobhA~jjanakavaruNArkacirabilvatilvakashaTIpuShkaramUlagaNDIrorubUkapattUrAkShIvAshmAntakashigrumAtulu~ggapIlukamUlakaparNI-tilaparNIpIluparNImeShashRu~ggIhiMsrAdantashaThairAvatakabhallAtakAsphotakANDIrAtmajaikeShIkAkara~jjadhAnyakAjamoda-pRuthvIkAsumukhasurasakuTherakakAlamAlakaparNAsakShavakaphaNijjhakabhUstRuNashRu~ggaverapippalIsarShapAshvagandhArAsnAruhArohAvacAbalAtibalA-guDUcIshatapuShpAshItavallInAkulIgandhanAkulIshvetAjyotiShmatIcitrakAdhyaNDAmlacA~ggerI- tilabadarakulatthamAShANAmevaMvidhAnAmanyeShAM coShNavIryANAM yathAlAbhamauShadhAnAM kaShAyaM kArayet, tena kaShAyeNa teShAmeva ca kalkenasurAsauvIrakatuShodakamaireyamedakadadhimaNDAranAlakaTvaraprativinItena tailapAtraM vipAcayet|  
 
athoShNAbhiprAyiNAM jvaritAnAmabhya~ggAdInupakramAnupadekShyAmaH-agurukuShThatagarapatranaladashaileyadhyAmakahareNukAsthauNeyakakShemakailAvarA~ggadalapuratamAlapatrabhUtIkarohiShasaralashallakI-devadArvagnimanthabilvasyonAkakAshmaryapATalApunarnavAvRushcIrakaNTakArIbRuhatIshAlaparNIpRushniparNImAShaparNImudgaparNIgokShurakairaNDa-shobhA~jjanakavaruNArkacirabilvatilvakashaTIpuShkaramUlagaNDIrorubUkapattUrAkShIvAshmAntakashigrumAtulu~ggapIlukamUlakaparNI-tilaparNIpIluparNImeShashRu~ggIhiMsrAdantashaThairAvatakabhallAtakAsphotakANDIrAtmajaikeShIkAkara~jjadhAnyakAjamoda-pRuthvIkAsumukhasurasakuTherakakAlamAlakaparNAsakShavakaphaNijjhakabhUstRuNashRu~ggaverapippalIsarShapAshvagandhArAsnAruhArohAvacAbalAtibalA-guDUcIshatapuShpAshItavallInAkulIgandhanAkulIshvetAjyotiShmatIcitrakAdhyaNDAmlacA~ggerI- tilabadarakulatthamAShANAmevaMvidhAnAmanyeShAM coShNavIryANAM yathAlAbhamauShadhAnAM kaShAyaM kArayet, tena kaShAyeNa teShAmeva ca kalkenasurAsauvIrakatuShodakamaireyamedakadadhimaNDAranAlakaTvaraprativinItena tailapAtraM vipAcayet|  
 +
 
tena sukhoShNena tailenoShNAbhiprAyiNaM jvaritamabhya~jjyAt, tathA shItajvaraH prashAmyati; etaireva cauShadhaiH shlakShNapiShTaiH sukhoShNaiHpradehaM kArayet, etaireva ca shRutaM sukhoShNaM salilamavagAhanArthaM pariShekArthaM ca prayu~jjIta shItajvaraprashamArtham||267||  
 
tena sukhoShNena tailenoShNAbhiprAyiNaM jvaritamabhya~jjyAt, tathA shItajvaraH prashAmyati; etaireva cauShadhaiH shlakShNapiShTaiH sukhoShNaiHpradehaM kArayet, etaireva ca shRutaM sukhoShNaM salilamavagAhanArthaM pariShekArthaM ca prayu~jjIta shItajvaraprashamArtham||267||