Changes

5 bytes added ,  05:24, 19 November 2018
Line 3,665: Line 3,665:     
यदुक्तं भेषजाध्याये विमाने रोगभेषजे|  
 
यदुक्तं भेषजाध्याये विमाने रोगभेषजे|  
 +
 
शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम्||२५४||  
 
शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम्||२५४||  
    
यच्च नावनिकं तैलं याश्च तैलं याश्च प्राग्धूमवर्तयः|  
 
यच्च नावनिकं तैलं याश्च तैलं याश्च प्राग्धूमवर्तयः|  
 +
 
मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेष्वपि||२५५||  
 
मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेष्वपि||२५५||  
    
yaduktaṁ bhēṣajādhyāyē vimānē rōgabhēṣajē|  
 
yaduktaṁ bhēṣajādhyāyē vimānē rōgabhēṣajē|  
 +
 
śirōvirēcanaṁ kuryādyuktijñastajjvarāpaham||254||  
 
śirōvirēcanaṁ kuryādyuktijñastajjvarāpaham||254||  
    
yacca nāvanikaṁ tailaṁ yāśca tailaṁ yāśca prāgdhūmavartayaḥ|  
 
yacca nāvanikaṁ tailaṁ yāśca tailaṁ yāśca prāgdhūmavartayaḥ|  
 +
 
mātrāśitīyē nirdiṣṭāḥ prayōjyāstā jvarēṣvapi||255||  
 
mātrāśitīyē nirdiṣṭāḥ prayōjyāstā jvarēṣvapi||255||  
    
yaduktaM bheShajAdhyAye vimAne rogabheShaje|  
 
yaduktaM bheShajAdhyAye vimAne rogabheShaje|  
 +
 
shirovirecanaM kuryAdyuktij~jastajjvarApaham||254||  
 
shirovirecanaM kuryAdyuktij~jastajjvarApaham||254||  
   −
yacca nAvanikaM tailaM yAshca tailaM yAshca prAgdhUmavartayaH|  
+
yacca nAvanikaM tailaM yAshca tailaM yAshca prAgdhUmavartayaH|
 +
 
mAtrAshitIye nirdiShTAH prayojyAstA jvareShvapi||255||  
 
mAtrAshitIye nirdiShTAH prayojyAstA jvareShvapi||255||  
    
Drugs for ''shirovirechana'' therapy (module of taking out the ''doshas'' from the ''uttamānga - shira'') are already described in the ''Bheshaja Chatushka'' of [[Sutra Sthana]] and [[Rogabhishagjitiya Vimana]] of [[Vimana Sthana]]. A physician well versed in these treatment modules should apply them for the treatment of ''jwara''.  
 
Drugs for ''shirovirechana'' therapy (module of taking out the ''doshas'' from the ''uttamānga - shira'') are already described in the ''Bheshaja Chatushka'' of [[Sutra Sthana]] and [[Rogabhishagjitiya Vimana]] of [[Vimana Sthana]]. A physician well versed in these treatment modules should apply them for the treatment of ''jwara''.  
   −
The medicated oil and the ''dhuma vartī'' described for application as nasal drop and ''dhuma varti'' respectively in [[Matrashiteeya Adhyaya]], should also be used for the treatment of ''jwara''.[254-255]
+
The medicated oil and the ''dhuma varti'' described for application as nasal drop and ''dhuma varti'' respectively in [[Matrashiteeya Adhyaya]], should also be used for the treatment of ''jwara''.[254-255]
    
==== External applications ====
 
==== External applications ====