Changes

24 bytes added ,  08:30, 18 November 2018
Line 51: Line 51:     
विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|  
 
विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|  
 +
 
विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३||  
 
विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३||  
    
देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली|  
 
देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली|  
 +
 
ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा||४||  
 
ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा||४||  
    
तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये|  
 
तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये|  
 +
 
प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च||५||  
 
प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च||५||  
    
पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्|  
 
पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्|  
 +
 
व्यासतो विधिभेदाच्च  पृथग्भिन्नस्य चाकृतिम्||६||  
 
व्यासतो विधिभेदाच्च  पृथग्भिन्नस्य चाकृतिम्||६||  
    
लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्|  
 
लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्|  
 +
 
विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक्||७||  
 
विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक्||७||  
    
ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः|  
 
ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः|  
 +
 
प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः||८||  
 
प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः||८||  
    
याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्|  
 
याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्|  
 +
 
जगद्धितार्थं तत् सर्वं भगवन्! वक्तुमर्हसि||९||  
 
जगद्धितार्थं तत् सर्वं भगवन्! वक्तुमर्हसि||९||  
    
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्|  
 
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्|  
 +
 
ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु||१०||  
 
ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु||१०||  
    
vijwaraṁ jwarasandēhaṁ paryapr̥cchat punarvasum|  
 
vijwaraṁ jwarasandēhaṁ paryapr̥cchat punarvasum|  
 +
 
viviktē śāntamāsīnamagnivēśaḥ kr̥tāñjaliḥ||3||  
 
viviktē śāntamāsīnamagnivēśaḥ kr̥tāñjaliḥ||3||  
    
dēhēndriyamanastāpī sarvarōgāgrajō balī|  
 
dēhēndriyamanastāpī sarvarōgāgrajō balī|  
 +
 
jwaraḥ pradhānō rōgāṇāmuktō bhagavatā purā||4||  
 
jwaraḥ pradhānō rōgāṇāmuktō bhagavatā purā||4||  
    
tasya prāṇisapatnasya dhruvasya pralayōdayē|  
 
tasya prāṇisapatnasya dhruvasya pralayōdayē|  
 +
 
prakr̥tiṁ ca pravr̥ttiṁ ca prabhāvaṁ kāraṇāni ca||5||  
 
prakr̥tiṁ ca pravr̥ttiṁ ca prabhāvaṁ kāraṇāni ca||5||  
    
pūrvarūpamadhiṣṭhānaṁ balakālātmalakṣaṇam|  
 
pūrvarūpamadhiṣṭhānaṁ balakālātmalakṣaṇam|  
 +
 
vyāsatō vidhibhēdācca [2] pr̥thagbhinnasya cākr̥tim||6||  
 
vyāsatō vidhibhēdācca [2] pr̥thagbhinnasya cākr̥tim||6||  
    
liṅgamāmasya jīrṇasya sauṣadhaṁ ca kriyākramam|  
 
liṅgamāmasya jīrṇasya sauṣadhaṁ ca kriyākramam|  
 +
 
vimuñcataḥ praśāntasya cihnaṁ yacca pr̥thak pr̥thak||7||  
 
vimuñcataḥ praśāntasya cihnaṁ yacca pr̥thak pr̥thak||7||  
    
jvarāvasr̥ṣṭō rakṣyaśca yāvatkālaṁ yatō yataḥ|  
 
jvarāvasr̥ṣṭō rakṣyaśca yāvatkālaṁ yatō yataḥ|  
 +
 
praśāntaḥ kāraṇairyaiśca punarāvartatē jwaraḥ||8||  
 
praśāntaḥ kāraṇairyaiśca punarāvartatē jwaraḥ||8||  
    
yāścāpi punarāvr̥ttaṁ kriyāḥ praśamayanti tam|  
 
yāścāpi punarāvr̥ttaṁ kriyāḥ praśamayanti tam|  
 +
 
jagaddhitārthaṁ tat sarvaṁ bhagavan! vaktumarhasi||9||  
 
jagaddhitārthaṁ tat sarvaṁ bhagavan! vaktumarhasi||9||  
    
tadagnivēśasya vacō niśamya gururabravīt|  
 
tadagnivēśasya vacō niśamya gururabravīt|  
 +
 
jvarādhikārē yadvācyaṁ tat saumya! nikhilaṁ śr̥ṇu||10||  
 
jvarādhikārē yadvācyaṁ tat saumya! nikhilaṁ śr̥ṇu||10||  
    
vijwaraM jwarasandehaM paryapRucchat punarvasum|  
 
vijwaraM jwarasandehaM paryapRucchat punarvasum|  
 +
 
vivikte shAntamAsInamagniveshaH kRutA~jjaliH||3||  
 
vivikte shAntamAsInamagniveshaH kRutA~jjaliH||3||  
    
dehendriyamanastApI sarvarogAgrajo balI|  
 
dehendriyamanastApI sarvarogAgrajo balI|  
 +
 
jwaraH pradhAno rogANAmukto bhagavatA purA||4||  
 
jwaraH pradhAno rogANAmukto bhagavatA purA||4||  
   −
tasya prANisapatnasya dhruvasya pralayodaye|  
+
tasya prANisapatnasya dhruvasya pralayodaye|
 +
 
prakRutiM ca pravRuttiM ca prabhAvaM kAraNAni ca||5||  
 
prakRutiM ca pravRuttiM ca prabhAvaM kAraNAni ca||5||  
    
pUrvarUpamadhiShThAnaM balakAlAtmalakShaNam|  
 
pUrvarUpamadhiShThAnaM balakAlAtmalakShaNam|  
 +
 
vyAsato vidhibhedAcca  pRuthagbhinnasya cAkRutim||6||  
 
vyAsato vidhibhedAcca  pRuthagbhinnasya cAkRutim||6||  
    
li~ggamAmasya jIrNasya sauShadhaM ca kriyAkramam|  
 
li~ggamAmasya jIrNasya sauShadhaM ca kriyAkramam|  
 +
 
vimu~jcataH prashAntasya cihnaM yacca pRuthak pRuthak||7||  
 
vimu~jcataH prashAntasya cihnaM yacca pRuthak pRuthak||7||  
    
jwaravasRuShTo rakShyashca yAvatkAlaM yato yataH|  
 
jwaravasRuShTo rakShyashca yAvatkAlaM yato yataH|  
 +
 
prashAntaH kAraNairyaishca punarAvartate jwaraH||8||  
 
prashAntaH kAraNairyaishca punarAvartate jwaraH||8||  
    
yAshcApi punarAvRuttaM kriyAH prashamayanti tam|  
 
yAshcApi punarAvRuttaM kriyAH prashamayanti tam|  
 +
 
jagaddhitArthaM tat sarvaM bhagavan! vaktumarhasi||9||  
 
jagaddhitArthaM tat sarvaM bhagavan! vaktumarhasi||9||  
    
tadagniveshasya vaco nishamya gururabravIt|  
 
tadagniveshasya vaco nishamya gururabravIt|  
 +
 
jwaradhikAre yadvAcyaM tat saumya! nikhilaM shRuNu||10||  
 
jwaradhikAre yadvAcyaM tat saumya! nikhilaM shRuNu||10||