Changes

30 bytes added ,  05:41, 19 November 2018
Line 3,988: Line 3,988:     
विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्|  
 
विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्|  
 +
 
ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः||२७३||  
 
ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः||२७३||  
    
यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि|  
 
यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि|  
 +
 
न पचत्योदनं सम्यगनिलप्रेरितो बहिः||२७४||  
 
न पचत्योदनं सम्यगनिलप्रेरितो बहिः||२७४||  
    
पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्|  
 
पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्|  
 +
 
न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु||२७५||  
 
न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु||२७५||  
    
अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः|  
 
अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः|  
 +
 
सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः||२७६||  
 
सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः||२७६||  
    
निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि|  
 
निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि|  
 +
 
उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः||२७७||  
 
उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः||२७७||  
    
मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः|  
 
मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः|  
 +
 
एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे||२७८||  
 
एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे||२७८||  
    
नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्|  
 
नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्|  
 +
 
ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्||२७९||  
 
ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्||२७९||  
    
कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्|  
 
कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्|  
 +
 
पाययित्वा कषायं च भोजयेद्रसभोजनम्||२८०||  
 
पाययित्वा कषायं च भोजयेद्रसभोजनम्||२८०||  
    
जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्|  
 
जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्|  
 +
 
श्लेष्मलानामवातानां ज्वरोऽनुष्णः  कफाधिकः||२८१||  
 
श्लेष्मलानामवातानां ज्वरोऽनुष्णः  कफाधिकः||२८१||  
    
परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्|  
 
परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्|  
 +
 
तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना||२८२||  
 
तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना||२८२||  
   Line 4,020: Line 4,030:     
vikṣipyāmāśayōṣmāṇaṁ yasmādgatvā rasaṁ nr̥ṇām|  
 
vikṣipyāmāśayōṣmāṇaṁ yasmādgatvā rasaṁ nr̥ṇām|  
 +
 
jvaraṁ kurvanti dōṣāstu hīyatē'gnibalaṁ tataḥ||273||  
 
jvaraṁ kurvanti dōṣāstu hīyatē'gnibalaṁ tataḥ||273||  
    
yathā prajvalitō vahniḥ sthālyāmindhanavānapi|  
 
yathā prajvalitō vahniḥ sthālyāmindhanavānapi|  
 +
 
na pacatyōdanaṁ samyaganilaprēritō bahiḥ||274||  
 
na pacatyōdanaṁ samyaganilaprēritō bahiḥ||274||  
    
paktisthānāttathā dōṣairūṣmā kṣiptō bahirnr̥ṇām|  
 
paktisthānāttathā dōṣairūṣmā kṣiptō bahirnr̥ṇām|  
 +
 
na pacatyabhyavahr̥taṁ kr̥cchrāt pacati vā laghu||275||  
 
na pacatyabhyavahr̥taṁ kr̥cchrāt pacati vā laghu||275||  
    
atō'gnibalarakṣārthaṁ laṅghanādikramō hitaḥ|  
 
atō'gnibalarakṣārthaṁ laṅghanādikramō hitaḥ|  
 +
 
saptāhēna hi pacyantē saptadhātugatā malāḥ||276||  
 
saptāhēna hi pacyantē saptadhātugatā malāḥ||276||  
    
nirāmaścāpyataḥ prōktō jvaraḥ prāyō'ṣṭamē'hani|  
 
nirāmaścāpyataḥ prōktō jvaraḥ prāyō'ṣṭamē'hani|  
 +
 
udīrṇadōṣastvalpāgniraśnan guru viśēṣataḥ||277||  
 
udīrṇadōṣastvalpāgniraśnan guru viśēṣataḥ||277||  
    
mucyatē sahasā prāṇaiściraṁ kliśyati vā naraḥ|  
 
mucyatē sahasā prāṇaiściraṁ kliśyati vā naraḥ|  
 +
 
ētasmātkāraṇādvidvān vātikē'pyāditō jvarē||278||  
 
ētasmātkāraṇādvidvān vātikē'pyāditō jvarē||278||  
    
nāti gurvati vā snigdhaṁ bhōjayēt sahasā naram|  
 
nāti gurvati vā snigdhaṁ bhōjayēt sahasā naram|  
 +
 
jvarē mārutajē tvādāvanapēkṣyāpi hi kramam||279||  
 
jvarē mārutajē tvādāvanapēkṣyāpi hi kramam||279||  
    
kuryānniranubandhānāmabhyaṅgādīnupakramān|  
 
kuryānniranubandhānāmabhyaṅgādīnupakramān|  
 +
 
pāyayitvā kaṣāyaṁ ca bhōjayēdrasabhōjanam||280||  
 
pāyayitvā kaṣāyaṁ ca bhōjayēdrasabhōjanam||280||  
    
jīrṇajvaraharaṁ kuryāt sarvaśaścāpyupakramam|  
 
jīrṇajvaraharaṁ kuryāt sarvaśaścāpyupakramam|  
 +
 
ślēṣmalānāmavātānāṁ jvarō'nuṣṇaḥ [1] kaphādhikaḥ||281||  
 
ślēṣmalānāmavātānāṁ jvarō'nuṣṇaḥ [1] kaphādhikaḥ||281||  
    
paripākaṁ na saptāhēnāpi yāti mr̥dūṣmaṇām|  
 
paripākaṁ na saptāhēnāpi yāti mr̥dūṣmaṇām|  
 +
 
taṁ kramēṇa yathōktēna laṅghanālpāśanādinā||282||  
 
taṁ kramēṇa yathōktēna laṅghanālpāśanādinā||282||  
   Line 4,052: Line 4,072:     
vikShipyAmAshayoShmANaM yasmAdgatvA rasaM nRuNAm|  
 
vikShipyAmAshayoShmANaM yasmAdgatvA rasaM nRuNAm|  
 +
 
jvaraM kurvanti doShAstu hIyate~agnibalaM tataH||273||  
 
jvaraM kurvanti doShAstu hIyate~agnibalaM tataH||273||  
    
yathA prajvalito vahniH sthAlyAmindhanavAnapi|  
 
yathA prajvalito vahniH sthAlyAmindhanavAnapi|  
 +
 
na pacatyodanaM samyaganilaprerito bahiH||274||  
 
na pacatyodanaM samyaganilaprerito bahiH||274||  
    
paktisthAnAttathA doShairUShmA kShipto bahirnRuNAm|  
 
paktisthAnAttathA doShairUShmA kShipto bahirnRuNAm|  
 +
 
na pacatyabhyavahRutaM kRucchrAt pacati vA laghu||275||  
 
na pacatyabhyavahRutaM kRucchrAt pacati vA laghu||275||  
    
ato~agnibalarakShArthaM la~gghanAdikramo hitaH|  
 
ato~agnibalarakShArthaM la~gghanAdikramo hitaH|  
 +
 
saptAhena hi pacyante saptadhAtugatA malAH||276||  
 
saptAhena hi pacyante saptadhAtugatA malAH||276||  
    
nirAmashcApyataH prokto jvaraH prAyo~aShTame~ahani|  
 
nirAmashcApyataH prokto jvaraH prAyo~aShTame~ahani|  
 +
 
udIrNadoShastvalpAgnirashnan guru visheShataH||277||  
 
udIrNadoShastvalpAgnirashnan guru visheShataH||277||  
    
mucyate sahasA prANaishciraM klishyati vA naraH|  
 
mucyate sahasA prANaishciraM klishyati vA naraH|  
 +
 
etasmAtkAraNAdvidvAn vAtike~apyAdito jvare||278||  
 
etasmAtkAraNAdvidvAn vAtike~apyAdito jvare||278||  
    
nAti gurvati vA snigdhaM bhojayet sahasA naram|  
 
nAti gurvati vA snigdhaM bhojayet sahasA naram|  
 +
 
jvare mArutaje tvAdAvanapekShyApi hi kramam||279||  
 
jvare mArutaje tvAdAvanapekShyApi hi kramam||279||  
    
kuryAnniranubandhAnAmabhya~ggAdInupakramAn|  
 
kuryAnniranubandhAnAmabhya~ggAdInupakramAn|  
 +
 
pAyayitvA kaShAyaM ca bhojayedrasabhojanam||280||  
 
pAyayitvA kaShAyaM ca bhojayedrasabhojanam||280||  
    
jIrNajvaraharaM kuryAt sarvashashcApyupakramam|  
 
jIrNajvaraharaM kuryAt sarvashashcApyupakramam|  
 +
 
shleShmalAnAmavAtAnAM jvaro~anuShNaH  kaphAdhikaH||281||  
 
shleShmalAnAmavAtAnAM jvaro~anuShNaH  kaphAdhikaH||281||  
    
paripAkaM na saptAhenApi yAti mRudUShmaNAm|  
 
paripAkaM na saptAhenApi yAti mRudUShmaNAm|  
 +
 
taM krameNa yathoktena la~gghanAlpAshanAdinA||282||  
 
taM krameNa yathoktena la~gghanAlpAshanAdinA||282||