Changes

21 bytes added ,  09:24, 18 November 2018
Line 998: Line 998:     
अधिशेते यथा भूमिं बीजं काले च रोहति|  
 
अधिशेते यथा भूमिं बीजं काले च रोहति|  
 +
 
अधिशेते तथा धातुं दोषः काले च कुप्यति||६८||  
 
अधिशेते तथा धातुं दोषः काले च कुप्यति||६८||  
    
स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्|  
 
स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्|  
 +
 
चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात्||६९||  
 
चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात्||६९||  
    
कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः|  
 
कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः|  
 +
 
पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः||७०||  
 
पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः||७०||  
    
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः|  
 
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः|  
 +
 
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः||७१||  
 
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः||७१||  
    
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः|  
 
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः|  
 +
 
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||७२||  
 
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||७२||  
    
adhiśētē yathā bhūmiṁ bījaṁ kālē ca rōhati|  
 
adhiśētē yathā bhūmiṁ bījaṁ kālē ca rōhati|  
 +
 
adhiśētē tathā dhātuṁ dōṣaḥ kālē ca kupyati||68||  
 
adhiśētē tathā dhātuṁ dōṣaḥ kālē ca kupyati||68||  
    
sa vr̥ddhiṁ balakālaṁ ca prāpya dōṣastr̥tīyakam|  
 
sa vr̥ddhiṁ balakālaṁ ca prāpya dōṣastr̥tīyakam|  
 +
 
caturthakaṁ ca kurutē pratyanīkabalakṣayāt||69||  
 
caturthakaṁ ca kurutē pratyanīkabalakṣayāt||69||  
    
kr̥tvā vēgaṁ gatabalāḥ svē svē sthānē vyavasthitāḥ|  
 
kr̥tvā vēgaṁ gatabalāḥ svē svē sthānē vyavasthitāḥ|  
 +
 
punarvivr̥ddhāḥ svē kālē jwarayanti naraṁ malāḥ||70||  
 
punarvivr̥ddhāḥ svē kālē jwarayanti naraṁ malāḥ||70||  
    
kaphapittāttrikagrāhī pr̥ṣṭhādvātakaphātmakaḥ|  
 
kaphapittāttrikagrāhī pr̥ṣṭhādvātakaphātmakaḥ|  
 +
 
vātapittācchirōgrāhī trividhaḥ syāttr̥tīyakaḥ||71||  
 
vātapittācchirōgrāhī trividhaḥ syāttr̥tīyakaḥ||71||  
    
caturthakō darśayati prabhāvaṁ dvividhaṁ jwaraḥ|  
 
caturthakō darśayati prabhāvaṁ dvividhaṁ jwaraḥ|  
 +
 
jaṅghābhyāṁ ślaiṣmikaḥ pūrvaṁ śirastō'nilasambhavaḥ||72||  
 
jaṅghābhyāṁ ślaiṣmikaḥ pūrvaṁ śirastō'nilasambhavaḥ||72||  
    
adhishete yathA bhUmiM bIjaM kAle ca rohati|  
 
adhishete yathA bhUmiM bIjaM kAle ca rohati|  
 +
 
adhishete tathA dhAtuM doShaH kAle ca kupyati||68||  
 
adhishete tathA dhAtuM doShaH kAle ca kupyati||68||  
    
sa vRuddhiM balakAlaM ca prApya doShastRutIyakam|  
 
sa vRuddhiM balakAlaM ca prApya doShastRutIyakam|  
 +
 
caturthakaM ca kurute pratyanIkabalakShayAt||69||  
 
caturthakaM ca kurute pratyanIkabalakShayAt||69||  
    
kRutvA vegaM gatabalAH sve sve sthAne vyavasthitAH|  
 
kRutvA vegaM gatabalAH sve sve sthAne vyavasthitAH|  
 +
 
punarvivRuddhAH sve kAle jwarayanti naraM malAH||70||  
 
punarvivRuddhAH sve kAle jwarayanti naraM malAH||70||  
    
kaphapittAttrikagrAhI pRuShThAdvAtakaphAtmakaH|  
 
kaphapittAttrikagrAhI pRuShThAdvAtakaphAtmakaH|  
 +
 
vAtapittAcchirogrAhI trividhaH syAttRutIyakaH||71||  
 
vAtapittAcchirogrAhI trividhaH syAttRutIyakaH||71||  
    
caturthako darshayati prabhAvaM dvividhaM jwaraH|  
 
caturthako darshayati prabhAvaM dvividhaM jwaraH|  
 +
 
ja~gghAbhyAM shlaiShmikaH pUrvaM shirasto~anilasambhavaH||72||
 
ja~gghAbhyAM shlaiShmikaH pUrvaM shirasto~anilasambhavaH||72||
   Line 1,056: Line 1,071:     
विषमज्वर एवान्यश्चतुर्थकविपर्ययः|  
 
विषमज्वर एवान्यश्चतुर्थकविपर्ययः|  
 +
 
त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्||७३||  
 
त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्||७३||  
    
viṣamajwara ēvānyaścaturthakaviparyayaḥ|  
 
viṣamajwara ēvānyaścaturthakaviparyayaḥ|  
 +
 
trividhō dhāturēkaikō dvidhātusthaḥ karōti yam||73||
 
trividhō dhāturēkaikō dvidhātusthaḥ karōti yam||73||
    
viShamajwara evAnyashcaturthakaviparyayaH|  
 
viShamajwara evAnyashcaturthakaviparyayaH|  
 +
 
trividho dhAturekaiko dvidhAtusthaH karoti yam||73||  
 
trividho dhAturekaiko dvidhAtusthaH karoti yam||73||  
   Line 1,067: Line 1,085:     
प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः|  
 
प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः|  
 +
 
सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः||७४||  
 
सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः||७४||  
    
prāyaśaḥ sannipātēna dr̥ṣṭaḥ pañcavidhō jwaraḥ|  
 
prāyaśaḥ sannipātēna dr̥ṣṭaḥ pañcavidhō jwaraḥ|  
 +
 
sannipātē tu yō bhūyān sa dōṣaḥ parikīrtitaḥ||74||  
 
sannipātē tu yō bhūyān sa dōṣaḥ parikīrtitaḥ||74||  
    
prAyashaH sannipAtena dRuShTaH pa~jcavidho jwaraH|  
 
prAyashaH sannipAtena dRuShTaH pa~jcavidho jwaraH|  
 +
 
sannipAte tu yo bhUyAn sa doShaH parikIrtitaH||74||  
 
sannipAte tu yo bhUyAn sa doShaH parikIrtitaH||74||