Changes

17 bytes added ,  17:27, 27 May 2018
Line 4,119: Line 4,119:  
तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः|  
 
तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः|  
 
ज्वराक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम्||३४४||  
 
ज्वराक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम्||३४४||  
 +
 
tasyāṁ tasyāmavasthāyāṁ jvaritānāṁ vicakṣaṇaḥ|  
 
tasyāṁ tasyāmavasthāyāṁ jvaritānāṁ vicakṣaṇaḥ|  
 
jvarākriyākramāpēkṣī kuryāttattaccikitsitam||344||  
 
jvarākriyākramāpēkṣī kuryāttattaccikitsitam||344||  
Line 4,124: Line 4,125:  
tasyAM tasyAmavasthAyAM jvaritAnAM vicakShaNaH|  
 
tasyAM tasyAmavasthAyAM jvaritAnAM vicakShaNaH|  
 
jvarAkriyAkramApekShI kuryAttattaccikitsitam||344||  
 
jvarAkriyAkramApekShI kuryAttattaccikitsitam||344||  
The wise physician should treat the patient in different stages of jwara, according to the line of treatment of jwara. (344)
+
 
 +
The wise physician should treat the patient in different stages of ''jwara'', according to the line of treatment of ''jwara''. [344]
    
रोगराट् सर्वभूतानामन्तकृद्दारुणो ज्वरः|  
 
रोगराट् सर्वभूतानामन्तकृद्दारुणो ज्वरः|  
 
तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक्||३४५||  
 
तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक्||३४५||  
 +
 
rōgarāṭ sarvabhūtānāmantakr̥ddāruṇō jvaraḥ|  
 
rōgarāṭ sarvabhūtānāmantakr̥ddāruṇō jvaraḥ|  
 
tasmādviśēṣatastasya yatēta praśamē bhiṣak||345||
 
tasmādviśēṣatastasya yatēta praśamē bhiṣak||345||
 +
 
rogarAT sarvabhUtAnAmantakRuddAruNo jvaraH|  
 
rogarAT sarvabhUtAnAmantakRuddAruNo jvaraH|  
 
tasmAdvisheShatastasya yateta prashame bhiShak||345||
 
tasmAdvisheShatastasya yateta prashame bhiShak||345||
Jwara is the king of diseases and it causes the death of all creatures and is of serious nature. Therefore, the physician should make special efforts for its treatment. (345)
+
 
 +
''Jwara'' is the king of diseases and it causes the death of all creatures and is of serious nature. Therefore, the physician should make special efforts for its treatment. [345]
    
==== Summary ====
 
==== Summary ====