Changes

94 bytes added ,  16:19, 27 May 2018
Line 3,214: Line 3,214:  
Diet and drinks which are cold, cooling gardens, cold wind and cold rays of the moon; alleviate ''jwara'' with burning sensation. [260-266]
 
Diet and drinks which are cold, cooling gardens, cold wind and cold rays of the moon; alleviate ''jwara'' with burning sensation. [260-266]
   −
==== Agurvadya tailam ====
+
==== ''Agurvadya tailam'' ====
    
अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः-अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयकक्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकी-देवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्ड-शोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकपत्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णी-तिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीकाकरञ्जधान्यकाजमोद-पृथ्वीकासुमुखसुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहावचाबलातिबला-गुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्यण्डाम्लचाङ्गेरी-तिलबदरकुलत्थमाषाणामेवंविधानामन्येषां  चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्, तेन कषायेण तेषामेव चकल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत्|  
 
अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः-अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयकक्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकी-देवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्ड-शोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकपत्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णी-तिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीकाकरञ्जधान्यकाजमोद-पृथ्वीकासुमुखसुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहावचाबलातिबला-गुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्यण्डाम्लचाङ्गेरी-तिलबदरकुलत्थमाषाणामेवंविधानामन्येषां  चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्, तेन कषायेण तेषामेव चकल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत्|  
 
तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्, तथा शीतज्वरः प्रशाम्यति; एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैः प्रदेहंकारयेत्, एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम्||२६७||  
 
तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्, तथा शीतज्वरः प्रशाम्यति; एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैः प्रदेहंकारयेत्, एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम्||२६७||  
 +
 
इत्यगुर्वाद्यं तैलम्  
 
इत्यगुर्वाद्यं तैलम्  
 +
 
athōṣṇābhiprāyiṇāṁ jvaritānāmabhyaṅgādīnupakramānupadēkṣyāmaḥ-agurukuṣṭhatagarapatranaladaśailēyadhyāmakaharēṇukāsthauṇēyakakṣēmakailāvarāṅgadalapuratamālapatrabhūtīkarōhiṣasaralaśallakī-dēvadārvagnimanthabilvasyōnākakāśmaryapāṭalāpunarnavāvr̥ścīrakaṇṭakārībr̥hatīśālaparṇīpr̥śniparṇīmāṣaparṇīmudgaparṇīgōkṣurakairaṇḍa-śōbhāñjanakavaruṇārkacirabilvatilvakaśaṭīpuṣkaramūlagaṇḍīrōrubūkapattūrākṣīvāśmāntakaśigrumātuluṅgapīlukamūlakaparṇī-tilaparṇīpīluparṇīmēṣaśr̥ṅgīhiṁsrādantaśaṭhairāvatakabhallātakāsphōtakāṇḍīrātmajaikēṣīkākarañjadhānyakājamōda-pr̥thvīkāsumukhasurasakuṭhērakakālamālakaparṇāsakṣavakaphaṇijjhakabhūstr̥ṇaśr̥ṅgavērapippalīsarṣapāśvagandhārāsnāruhārōhāvacābalātibalā-guḍūcīśatapuṣpāśītavallīnākulīgandhanākulīśvētājyōtiṣmatīcitrakādhyaṇḍāmlacāṅgērī- tilabadarakulatthamāṣāṇāmēvaṁvidhānāmanyēṣāṁ cōṣṇavīryāṇāṁ yathālābhamauṣadhānāṁ kaṣāyaṁ kārayēt, tēna kaṣāyēṇa tēṣāmēva ca kalkēnasurāsauvīrakatuṣōdakamairēyamēdakadadhimaṇḍāranālakaṭvaraprativinītēna tailapātraṁ vipācayēt|  
 
athōṣṇābhiprāyiṇāṁ jvaritānāmabhyaṅgādīnupakramānupadēkṣyāmaḥ-agurukuṣṭhatagarapatranaladaśailēyadhyāmakaharēṇukāsthauṇēyakakṣēmakailāvarāṅgadalapuratamālapatrabhūtīkarōhiṣasaralaśallakī-dēvadārvagnimanthabilvasyōnākakāśmaryapāṭalāpunarnavāvr̥ścīrakaṇṭakārībr̥hatīśālaparṇīpr̥śniparṇīmāṣaparṇīmudgaparṇīgōkṣurakairaṇḍa-śōbhāñjanakavaruṇārkacirabilvatilvakaśaṭīpuṣkaramūlagaṇḍīrōrubūkapattūrākṣīvāśmāntakaśigrumātuluṅgapīlukamūlakaparṇī-tilaparṇīpīluparṇīmēṣaśr̥ṅgīhiṁsrādantaśaṭhairāvatakabhallātakāsphōtakāṇḍīrātmajaikēṣīkākarañjadhānyakājamōda-pr̥thvīkāsumukhasurasakuṭhērakakālamālakaparṇāsakṣavakaphaṇijjhakabhūstr̥ṇaśr̥ṅgavērapippalīsarṣapāśvagandhārāsnāruhārōhāvacābalātibalā-guḍūcīśatapuṣpāśītavallīnākulīgandhanākulīśvētājyōtiṣmatīcitrakādhyaṇḍāmlacāṅgērī- tilabadarakulatthamāṣāṇāmēvaṁvidhānāmanyēṣāṁ cōṣṇavīryāṇāṁ yathālābhamauṣadhānāṁ kaṣāyaṁ kārayēt, tēna kaṣāyēṇa tēṣāmēva ca kalkēnasurāsauvīrakatuṣōdakamairēyamēdakadadhimaṇḍāranālakaṭvaraprativinītēna tailapātraṁ vipācayēt|  
 
tēna sukhōṣṇēna tailēnōṣṇābhiprāyiṇaṁ jvaritamabhyañjyāt, tathā śītajvaraḥ praśāmyati; ētairēva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhōṣṇaiḥ pradēhaṁkārayēt, ētairēva ca śr̥taṁ sukhōṣṇaṁ salilamavagāhanārthaṁ pariṣēkārthaṁ ca prayuñjīta śītajvarapraśamārtham||267||  
 
tēna sukhōṣṇēna tailēnōṣṇābhiprāyiṇaṁ jvaritamabhyañjyāt, tathā śītajvaraḥ praśāmyati; ētairēva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhōṣṇaiḥ pradēhaṁkārayēt, ētairēva ca śr̥taṁ sukhōṣṇaṁ salilamavagāhanārthaṁ pariṣēkārthaṁ ca prayuñjīta śītajvarapraśamārtham||267||  
 +
 
ityagurvādyaṁ tailam  
 
ityagurvādyaṁ tailam  
    
athoShNAbhiprAyiNAM jvaritAnAmabhya~ggAdInupakramAnupadekShyAmaH-agurukuShThatagarapatranaladashaileyadhyAmakahareNukAsthauNeyakakShemakailAvarA~ggadalapuratamAlapatrabhUtIkarohiShasaralashallakI-devadArvagnimanthabilvasyonAkakAshmaryapATalApunarnavAvRushcIrakaNTakArIbRuhatIshAlaparNIpRushniparNImAShaparNImudgaparNIgokShurakairaNDa-shobhA~jjanakavaruNArkacirabilvatilvakashaTIpuShkaramUlagaNDIrorubUkapattUrAkShIvAshmAntakashigrumAtulu~ggapIlukamUlakaparNI-tilaparNIpIluparNImeShashRu~ggIhiMsrAdantashaThairAvatakabhallAtakAsphotakANDIrAtmajaikeShIkAkara~jjadhAnyakAjamoda-pRuthvIkAsumukhasurasakuTherakakAlamAlakaparNAsakShavakaphaNijjhakabhUstRuNashRu~ggaverapippalIsarShapAshvagandhArAsnAruhArohAvacAbalAtibalA-guDUcIshatapuShpAshItavallInAkulIgandhanAkulIshvetAjyotiShmatIcitrakAdhyaNDAmlacA~ggerI- tilabadarakulatthamAShANAmevaMvidhAnAmanyeShAM coShNavIryANAM yathAlAbhamauShadhAnAM kaShAyaM kArayet, tena kaShAyeNa teShAmeva ca kalkenasurAsauvIrakatuShodakamaireyamedakadadhimaNDAranAlakaTvaraprativinItena tailapAtraM vipAcayet|  
 
athoShNAbhiprAyiNAM jvaritAnAmabhya~ggAdInupakramAnupadekShyAmaH-agurukuShThatagarapatranaladashaileyadhyAmakahareNukAsthauNeyakakShemakailAvarA~ggadalapuratamAlapatrabhUtIkarohiShasaralashallakI-devadArvagnimanthabilvasyonAkakAshmaryapATalApunarnavAvRushcIrakaNTakArIbRuhatIshAlaparNIpRushniparNImAShaparNImudgaparNIgokShurakairaNDa-shobhA~jjanakavaruNArkacirabilvatilvakashaTIpuShkaramUlagaNDIrorubUkapattUrAkShIvAshmAntakashigrumAtulu~ggapIlukamUlakaparNI-tilaparNIpIluparNImeShashRu~ggIhiMsrAdantashaThairAvatakabhallAtakAsphotakANDIrAtmajaikeShIkAkara~jjadhAnyakAjamoda-pRuthvIkAsumukhasurasakuTherakakAlamAlakaparNAsakShavakaphaNijjhakabhUstRuNashRu~ggaverapippalIsarShapAshvagandhArAsnAruhArohAvacAbalAtibalA-guDUcIshatapuShpAshItavallInAkulIgandhanAkulIshvetAjyotiShmatIcitrakAdhyaNDAmlacA~ggerI- tilabadarakulatthamAShANAmevaMvidhAnAmanyeShAM coShNavIryANAM yathAlAbhamauShadhAnAM kaShAyaM kArayet, tena kaShAyeNa teShAmeva ca kalkenasurAsauvIrakatuShodakamaireyamedakadadhimaNDAranAlakaTvaraprativinItena tailapAtraM vipAcayet|  
 
tena sukhoShNena tailenoShNAbhiprAyiNaM jvaritamabhya~jjyAt, tathA shItajvaraH prashAmyati; etaireva cauShadhaiH shlakShNapiShTaiH sukhoShNaiHpradehaM kArayet, etaireva ca shRutaM sukhoShNaM salilamavagAhanArthaM pariShekArthaM ca prayu~jjIta shItajvaraprashamArtham||267||  
 
tena sukhoShNena tailenoShNAbhiprAyiNaM jvaritamabhya~jjyAt, tathA shItajvaraH prashAmyati; etaireva cauShadhaiH shlakShNapiShTaiH sukhoShNaiHpradehaM kArayet, etaireva ca shRutaM sukhoShNaM salilamavagAhanArthaM pariShekArthaM ca prayu~jjIta shItajvaraprashamArtham||267||  
 +
 
ityagurvAdyaM tailam  
 
ityagurvAdyaM tailam  
   −
Now, we will explain the therapies for patients of jwara for whom hot treatment is desirable –  
+
Now, we will explain the therapies for patients of ''jwara'' for whom hot treatment is desirable –  
A decoction prepared from aguru, kuṡṭha, tagara, patra, nalada, shaileya, dhyāmaka, hareṇuka, sthauṇeyaka, kṡemaka, elā, varāñga, dala, pura, tamāla patra, bhūtika, rohiṡa, sarala, shallakī, devadārū, agnimantha, bilva, shyonāka, kāshmarya, pāṭalā, punarnavā, vṛṡcīra, kanṭakārī, bṛhatī, shālaparṇī, pṛshniparṇī, māṡaparṇī, mudgaparṇī, gokṡur, eranda, shobhānjana, varuṇa, arka, cirabilva, tilvaka, shaṭī, puṡkaramūla, ganḍīra, urūbaka, pattūra, akṡīva, aṡmantaka, shigru, mātulunga, pīlūka, mūlaka prṇī, tila parṇī, pīlu parṇī, meṡa shṛngī, hiṁsrā, danta shaṭha, airāvata, bhallātaka, āsphoṭaka, āndḍīra, ātmajā, ekaiṡikā (ambaṡṭhā) karanja, dhānyaka, ajamodā, pṛthvīkā, sumukhā, surasā, kuṭheraka, kāla mālaka, parṇāsa, kṡavaka, phaṇijjhaka, bhūstṛṇa, shṛngabera, pippalī, sarṡapa, ashvagandhā, rāsnā, ruhā (vṛkṡa rūhā), rohā (añjalīkārikā), vacā, balā, atibalā, guḍucī, shatapuṡpā, shita vallī, nākulī, gandha nākulī, shvetā, jyotiṡmatī, citraka, adhyaṇdā, amla cāngerī, tila, badara, kulattha, māṡa, and such other drugs which are hot in potency.
+
 
A decoction and paste should be prepared from all the drugs described or those amongst them which are available. These decoction and paste should be added with surā (alcoholic drinks), sauvīraka (vinegar), tuṡodaka (a type of vinegar), maireya (an alcoholic drink), dadhi manḍa (scum of curd), ārnāla (sour gruel recipe), kaṭvara (watery curd along with the fat content) should be boiled in one pātra of oil (3.072 l). When this oil is still luke warm, it should be massaged to the patient suffering from jwara for whom hot therapy is indicated. This will cure shīta jwara .
+
A decoction prepared from ''aguru, kuṡṭha, tagara, patra, nalada, shaileya, dhyāmaka, hareṇuka, sthauṇeyaka, kṡemaka, elā, varāñga, dala, pura, tamāla patra, bhūtika, rohiṡa, sarala, shallakī, devadārū, agnimantha, bilva, shyonāka, kāshmarya, pāṭalā, punarnavā, vṛṡcīra, kanṭakārī, bṛhatī, shālaparṇī, pṛshniparṇī, māṡaparṇī, mudgaparṇī, gokṡur, eranda, shobhānjana, varuṇa, arka, cirabilva, tilvaka, shaṭī, puṡkaramūla, ganḍīra, urūbaka, pattūra, akṡīva, aṡmantaka, shigru, mātulunga, pīlūka, mūlaka prṇī, tila parṇī, pīlu parṇī, meṡa shṛngī, hiṁsrā, danta shaṭha, airāvata, bhallātaka, āsphoṭaka, āndḍīra, ātmajā, ekaiṡikā'' (''ambaṡṭhā'') ''karanja, dhānyaka, ajamodā, pṛthvīkā, sumukhā, surasā, kuṭheraka, kāla mālaka, parṇāsa, kṡavaka, phaṇijjhaka, bhūstṛṇa, shṛngabera, pippalī, sarṡapa, ashvagandhā, rāsnā, ruhā'' (''vṛkṡa rūhā''), ''rohā'' (''añjalīkārikā''), ''vacā, balā, atibalā, guḍucī, shatapuṡpā, shita vallī, nākulī, gandha nākulī, shvetā, jyotiṡmatī, citraka, adhyaṇdā, amla cāngerī, tila, badara, kulattha, māṡa,'' and such other drugs which are hot in potency.
The above mentioned drugs should be made in the form of a fine paste and then used as a pradeha when it is cooled. The water boiled with these drugs should be used when cooled for avagāha and pariṡeka (bathing and sprinkling over the body respectively). (267)
+
 
 +
A decoction and paste should be prepared from all the drugs described or those amongst them which are available. These decoction and paste should be added with ''surā'' (alcoholic drinks), ''sauvīraka'' (vinegar), ''tuṡodaka'' (a type of vinegar), ''maireya'' (an alcoholic drink), ''dadhi manḍa'' (scum of curd), ''ārnāla'' (sour gruel recipe), ''kaṭvara'' (watery curd along with the fat content) should be boiled in one ''pātra'' of oil (3.072 l). When this oil is still lukewarm, it should be massaged to the patient suffering from ''jwara'' for whom hot therapy is indicated. This will cure ''shīta jwara'' .
 +
 
 +
The above mentioned drugs should be made in the form of a fine paste and then used as a ''pradeha'' when it is cooled. The water boiled with these drugs should be used when cooled for ''avagāha'' and ''pariṡeka'' (bathing and sprinkling over the body respectively). [267]
    
==== Indications of fomentation for alleviating cold ====
 
==== Indications of fomentation for alleviating cold ====