Changes

109 bytes added ,  15:26, 27 May 2018
Line 2,842: Line 2,842:  
कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात्|  
 
कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात्|  
 
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः||२३४||  
 
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः||२३४||  
 +
 
एरण्डमूलोत्क्वथितं ज्वरात् सपरिकर्तिकात्|  
 
एरण्डमूलोत्क्वथितं ज्वरात् सपरिकर्तिकात्|  
 
पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभिः||२३५||  
 
पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभिः||२३५||  
 +
 
त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्|  
 
त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्|  
 
वर्चोमूत्रविबन्धघ्नं शोफज्वरहरं पयः||२३६||  
 
वर्चोमूत्रविबन्धघ्नं शोफज्वरहरं पयः||२३६||  
 +
 
सनागरं समृद्वीकं सघृतक्षौद्रशर्करम्|  
 
सनागरं समृद्वीकं सघृतक्षौद्रशर्करम्|  
 
शृतं पयः सखर्जूरं पिपासाज्वरनाशनम्||२३७||  
 
शृतं पयः सखर्जूरं पिपासाज्वरनाशनम्||२३७||  
 +
 
चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः|  
 
चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः|  
धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत्||२३८||  
+
धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत्||२३८||
 +
 
जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम्|  
 
जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम्|  
 
पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम्||२३९||
 
पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम्||२३९||
 +
 
kāsācchvāsācchiraḥśūlātpārśvaśūlāccirajvarāt|  
 
kāsācchvāsācchiraḥśūlātpārśvaśūlāccirajvarāt|  
 
mucyatē jvaritaḥ pītvā pañcamūlīśr̥taṁ payaḥ||234||  
 
mucyatē jvaritaḥ pītvā pañcamūlīśr̥taṁ payaḥ||234||  
 +
 
ēraṇḍamūlōtkvathitaṁ jvarāt saparikartikāt|  
 
ēraṇḍamūlōtkvathitaṁ jvarāt saparikartikāt|  
 
payō vimucyatē pītvā tadvadbilvaśalāṭubhiḥ||235||  
 
payō vimucyatē pītvā tadvadbilvaśalāṭubhiḥ||235||  
 +
 
trikaṇṭakabalāvyāghrīguḍanāgarasādhitam|  
 
trikaṇṭakabalāvyāghrīguḍanāgarasādhitam|  
 
varcōmūtravibandhaghnaṁ śōphajvaraharaṁ payaḥ||236||  
 
varcōmūtravibandhaghnaṁ śōphajvaraharaṁ payaḥ||236||  
 +
 
sanāgaraṁ samr̥dvīkaṁ saghr̥takṣaudraśarkaram|  
 
sanāgaraṁ samr̥dvīkaṁ saghr̥takṣaudraśarkaram|  
 
śr̥taṁ payaḥ sakharjūraṁ pipāsājvaranāśanam||237||  
 
śr̥taṁ payaḥ sakharjūraṁ pipāsājvaranāśanam||237||  
 +
 
caturguṇēnāmbhasā vā śr̥taṁ jvaraharaṁ payaḥ|  
 
caturguṇēnāmbhasā vā śr̥taṁ jvaraharaṁ payaḥ|  
 
dhārōṣṇaṁ vā payaḥ sadyō vātapittajvaraṁ jayēt||238||  
 
dhārōṣṇaṁ vā payaḥ sadyō vātapittajvaraṁ jayēt||238||  
 +
 
jīrṇajvarāṇāṁ sarvēṣāṁ payaḥ praśamanaṁ param|  
 
jīrṇajvarāṇāṁ sarvēṣāṁ payaḥ praśamanaṁ param|  
 
pēyaṁ taduṣṇaṁ śītaṁ vā yathāsvaṁ bhēṣajaiḥ śr̥tam||239||  
 
pēyaṁ taduṣṇaṁ śītaṁ vā yathāsvaṁ bhēṣajaiḥ śr̥tam||239||  
Line 2,867: Line 2,878:  
kAsAcchvAsAcchiraHshUlAtpArshvashUlAccirajvarAt|  
 
kAsAcchvAsAcchiraHshUlAtpArshvashUlAccirajvarAt|  
 
mucyate jvaritaH pItvA pa~jcamUlIshRutaM payaH||234||  
 
mucyate jvaritaH pItvA pa~jcamUlIshRutaM payaH||234||  
 +
 
eraNDamUlotkvathitaM jvarAt saparikartikAt|  
 
eraNDamUlotkvathitaM jvarAt saparikartikAt|  
 
payo vimucyate pItvA tadvadbilvashalATubhiH||235||  
 
payo vimucyate pItvA tadvadbilvashalATubhiH||235||  
 +
 
trikaNTakabalAvyAghrIguDanAgarasAdhitam|  
 
trikaNTakabalAvyAghrIguDanAgarasAdhitam|  
 
varcomUtravibandhaghnaM shophajvaraharaM payaH||236||  
 
varcomUtravibandhaghnaM shophajvaraharaM payaH||236||  
 +
 
sanAgaraM samRudvIkaM saghRutakShaudrasharkaram|  
 
sanAgaraM samRudvIkaM saghRutakShaudrasharkaram|  
 
shRutaM payaH sakharjUraM pipAsAjvaranAshanam||237||  
 
shRutaM payaH sakharjUraM pipAsAjvaranAshanam||237||  
 +
 
caturguNenAmbhasA vA shRutaM jvaraharaM payaH|  
 
caturguNenAmbhasA vA shRutaM jvaraharaM payaH|  
 
dhAroShNaM vA payaH sadyo vAtapittajvaraM jayet||238||  
 
dhAroShNaM vA payaH sadyo vAtapittajvaraM jayet||238||  
 +
 
jIrNajvarANAM sarveShAM payaH prashamanaM param|  
 
jIrNajvarANAM sarveShAM payaH prashamanaM param|  
 
peyaM taduShNaM shItaM vA yathAsvaM bheShajaiH shRutam||239||  
 
peyaM taduShNaM shItaM vA yathAsvaM bheShajaiH shRutam||239||  
   −
A patient suffering from chira jwara (chronic type of fevers), kāsa, shvāsa, shirah shūla and pārshva shūla gets cured by taking milk boiled with panchamūla (bilva and shyonāka, gambhāri, pātalā and gaṇikārikā).  
+
A patient suffering from ''chira jwara'' (chronic type of fevers), ''kāsa, shvāsa, shirah shūla'' and ''pārshva shūla'' gets cured by taking milk boiled with ''panchamūla'' (''bilva'' and ''shyonāka, gambhāri, pātalā'' and ''gaṇikārikā'').  
Milk boiled either with the root of eranda or the shalātū (unripe fruit cut into pieces) of bilva when taken cures fever along with parikartikā in the abdomen (sawing pain).
+
 
Milk boiled with trikanṭaka, balā, vyāghrī, guḍa and nāgara, cures jwara along with shopha (oedema) and obstruction of the urine and faeces.
+
Milk boiled either with the root of ''eranda'' or the ''shalātū'' (unripe fruit cut into pieces) of ''bilva'' when taken cures fever along with ''parikartikā'' in the abdomen (sawing pain).
The medicine prepared by boiling milk with nāgara, mṛdvīkā, khajūra and added with ghṛit, honey and sugar cures jwara associated with thirst.
+
 
Milk boiled by adding water four times cures jwara.
+
Milk boiled with ''trikanṭaka, balā, vyāghrī, gud'' and ''nāgara'' cures ''jwara'' along with ''shopha'' (edema) and obstruction of the urine and feces.
Dhāroshṇa mlk (freshly milked from the cow, when its still hot) immediately cures jwara caused by the aggravation of vāta and pitta.
+
 
All types of chronic fevers are alleviated by milk. It can be taken either hot, cold or after boiling with drugs apropriate to the kind of fever. (234-239)
+
The medicine prepared by boiling milk with ''nāgara, mṛdvīkā, khajūra'' and added with ''ghrita'', honey and sugar cures ''jwara'' associated with thirst.
 +
 
 +
Milk boiled by adding water four times cures ''jwara''.
 +
 
 +
''Dhāroshṇa'' milk (freshly milked from the cow, when its still hot) immediately cures ''jwara'' caused by the aggravation of ''vāta'' and ''pitta''.
 +
 
 +
All types of chronic fevers are alleviated by milk. It can be taken either hot, cold or after boiling with drugs appropriate to the kind of fever. [234-239]
    
==== Medicated enemas ====
 
==== Medicated enemas ====