Changes

133 bytes added ,  15:23, 27 May 2018
Line 2,760: Line 2,760:  
ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान्|  
 
ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान्|  
 
दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते||२२७||  
 
दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते||२२७||  
 +
 
मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा|  
 
मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा|  
 
युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये||२२८||  
 
युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये||२२८||  
 +
 
क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना|  
 
क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना|  
 
ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा||२२९||  
 
ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा||२२९||  
 +
 
मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत्|  
 
मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत्|  
 
रसमामलकानां वा घृतभृष्टं ज्वरापहम्||२३०||  
 
रसमामलकानां वा घृतभृष्टं ज्वरापहम्||२३०||  
 +
 
लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा|  
 
लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा|  
 
पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम्||२३१||  
 
पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम्||२३१||  
 +
 
आरग्वधं वा पयसा मृद्वीकानां रसेन वा|  
 
आरग्वधं वा पयसा मृद्वीकानां रसेन वा|  
 
त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत्||२३२||  
 
त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत्||२३२||  
 +
 
ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम्|  
 
ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम्|  
 
पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः||२३३||  
 
पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः||२३३||  
Line 2,775: Line 2,781:  
jvaribhyō bahudōṣēbhya ūrdhvaṁ cādhaśca buddhimān|  
 
jvaribhyō bahudōṣēbhya ūrdhvaṁ cādhaśca buddhimān|  
 
dadyāt saṁśōdhanaṁ kālē kalpē yadupadēkṣyatē||227||  
 
dadyāt saṁśōdhanaṁ kālē kalpē yadupadēkṣyatē||227||  
 +
 
madanaṁ pippalībhirvā kaliṅgairmadhukēna vā|  
 
madanaṁ pippalībhirvā kaliṅgairmadhukēna vā|  
 
yuktamuṣṇāmbunā pēyaṁ vamanaṁ jvaraśāntayē||228||  
 
yuktamuṣṇāmbunā pēyaṁ vamanaṁ jvaraśāntayē||228||  
 +
 
kṣaudrāmbunā rasēnēkṣōrathavā lavaṇāmbunā|  
 
kṣaudrāmbunā rasēnēkṣōrathavā lavaṇāmbunā|  
 
jvarē pracchardanaṁ śastaṁ madyairvā tarpaṇēna vā||229||  
 
jvarē pracchardanaṁ śastaṁ madyairvā tarpaṇēna vā||229||  
 +
 
mr̥dvīkāmalakānāṁ vā rasaṁ praskandanaṁ pibēt|  
 
mr̥dvīkāmalakānāṁ vā rasaṁ praskandanaṁ pibēt|  
 
rasamāmalakānāṁ vā ghr̥tabhr̥ṣṭaṁ jvarāpaham||230||  
 
rasamāmalakānāṁ vā ghr̥tabhr̥ṣṭaṁ jvarāpaham||230||  
 +
 
lihyādvā traivr̥taṁ cūrṇaṁ saṁyuktaṁ madhusarpiṣā|  
 
lihyādvā traivr̥taṁ cūrṇaṁ saṁyuktaṁ madhusarpiṣā|  
 
pibēdvā kṣaudramāvāpya saghr̥taṁ triphalārasam||231||  
 
pibēdvā kṣaudramāvāpya saghr̥taṁ triphalārasam||231||  
 +
 
āragvadhaṁ vā payasā mr̥dvīkānāṁ rasēna vā|  
 
āragvadhaṁ vā payasā mr̥dvīkānāṁ rasēna vā|  
 
trivr̥tāṁ trāyamāṇāṁ vā payasā jvaritaḥ pibēt||232||  
 
trivr̥tāṁ trāyamāṇāṁ vā payasā jvaritaḥ pibēt||232||  
 +
 
jvarādvimucyatē pītvā mr̥dvīkābhiḥ sahābhayām|  
 
jvarādvimucyatē pītvā mr̥dvīkābhiḥ sahābhayām|  
 
payō'nupānamuṣṇaṁ vā pītvā drākṣārasaṁ naraḥ||233||  
 
payō'nupānamuṣṇaṁ vā pītvā drākṣārasaṁ naraḥ||233||  
Line 2,790: Line 2,802:  
jvaribhyo bahudoShebhya UrdhvaM cAdhashca buddhimAn|  
 
jvaribhyo bahudoShebhya UrdhvaM cAdhashca buddhimAn|  
 
dadyAt saMshodhanaM kAle kalpe yadupadekShyate||227||  
 
dadyAt saMshodhanaM kAle kalpe yadupadekShyate||227||  
 +
 
madanaM pippalIbhirvA kali~ggairmadhukena vA|  
 
madanaM pippalIbhirvA kali~ggairmadhukena vA|  
 
yuktamuShNAmbunA peyaM vamanaM jvarashAntaye||228||  
 
yuktamuShNAmbunA peyaM vamanaM jvarashAntaye||228||  
 +
 
kShaudrAmbunA rasenekShorathavA lavaNAmbunA|  
 
kShaudrAmbunA rasenekShorathavA lavaNAmbunA|  
 
jvare pracchardanaM shastaM madyairvA tarpaNena vA||229||  
 
jvare pracchardanaM shastaM madyairvA tarpaNena vA||229||  
 +
 
mRudvIkAmalakAnAM vA rasaM praskandanaM pibet|  
 
mRudvIkAmalakAnAM vA rasaM praskandanaM pibet|  
 
rasamAmalakAnAM vA ghRutabhRuShTaM jvarApaham||230||  
 
rasamAmalakAnAM vA ghRutabhRuShTaM jvarApaham||230||  
 +
 
lihyAdvA traivRutaM cUrNaM saMyuktaM madhusarpiShA|  
 
lihyAdvA traivRutaM cUrNaM saMyuktaM madhusarpiShA|  
 
pibedvA kShaudramAvApya saghRutaM triphalArasam||231||  
 
pibedvA kShaudramAvApya saghRutaM triphalArasam||231||  
 +
 
AragvadhaM vA payasA mRudvIkAnAM rasena vA|  
 
AragvadhaM vA payasA mRudvIkAnAM rasena vA|  
 
trivRutAM trAyamANAM vA payasA jvaritaH pibet||232||  
 
trivRutAM trAyamANAM vA payasA jvaritaH pibet||232||  
 +
 
jvarAdvimucyate pItvA mRudvIkAbhiH sahAbhayAm|  
 
jvarAdvimucyate pItvA mRudvIkAbhiH sahAbhayAm|  
 
payo~anupAnamuShNaM vA pItvA drAkShArasaM naraH||233||  
 
payo~anupAnamuShNaM vA pItvA drAkShArasaM naraH||233||  
   −
Elimination therapies (of doshas), both in upward and downward routes should be administered at apropriate time, to a patient suffering from jwara, having more aggravated doshas. Details of these methods and the formulations used for them will be discussed in the kalpa sthana.  
+
Elimination therapies (of ''doshas''), both in upward and downward routes should be administered at appropriate time, to a patient suffering from ''jwara'', having more aggravated ''doshas''. Details of these methods and the formulations used for them will be discussed in the [[Kalpa Sthana]].  
Vamana performed by hot water and madana mixed with either pippalī, kalinga or madhūka alleviates jwara.
+
 
Emetic therapy given by administering water mixed with honey, sugar cane juice, water mixed with rock salt, alcoholic drinks and tarpaṇa (roasted corn flour eaten mixed with water) is also useful in jwara.
+
''Vamana'' performed by hot water and ''madana'' mixed with either ''pippalī, kalinga'' or ''madhūka'' alleviates ''jwara''.
A patient suffering from jwara can also be given the juice of mṛdvīkā and āmalaka for purgation.
+
 
The juice of āmalaka fried with ghṛit also cures jwara.
+
Emetic therapy given by administering water mixed with honey, sugar cane juice, water mixed with rock salt, alcoholic drinks and ''tarpaṇa'' (roasted corn flour eaten mixed with water) is also useful in ''jwara''.
Following recipes are also useful for purgation in a patient suffering from jwara –  
+
 
¨ powder of trivṛt mixed with honey and ghṛit prepared in the form of linctus.
+
A patient suffering from ''jwara'' can also be given the juice of ''mṛdvīkā'' and ''āmalaka'' for purgation.
¨ Juice of triphalā mixed with honey and ghṛit
+
 
¨ Āragvadha along with milk or the juice of mṛdvikā
+
The juice of ''āmalaka'' fried with ''ghrita'' also cures ''jwara''.
¨ tṛvrita and trāyamāṇa along with milk
+
 
¨ mṛdvikā and abhayā along with warm milk or the juice of drākṡā as anupāna. (227-233)
+
Following recipes are also useful for purgation in a patient suffering from ''jwara'' –  
 +
*powder of ''trivrita'' mixed with honey and ''ghṛita'' prepared in the form of linctus.
 +
*Juice of ''triphalā'' mixed with honey and ''ghrita''
 +
*''Āragvadha'' along with milk or the juice of ''mṛdvikā''
 +
*''tṛvrita'' and ''trāyamāṇa'' along with milk
 +
*''mṛdvikā'' and ''abhayā'' along with warm milk or the juice of ''drākṡā'' as ''anupāna''. [227-233]
    
==== Formulations with medicated milk ====
 
==== Formulations with medicated milk ====