Changes

46 bytes added ,  18:50, 23 May 2018
Line 1,912: Line 1,912:  
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा|  
 
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा|  
 
अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्||१५७||  
 
अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्||१५७||  
 +
 
योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत्|  
 
योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत्|  
 
तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः||१५८||  
 
तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः||१५८||  
 +
 
धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्|  
 
धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्|  
 
विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत्||१५९||  
 
विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत्||१५९||  
 +
 
मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्|१६०|  
 
मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्|१६०|  
    
tataḥ sātmyabalāpēkṣī bhōjayējjīrṇatarpaṇam||156||  
 
tataḥ sātmyabalāpēkṣī bhōjayējjīrṇatarpaṇam||156||  
 +
 
tanunā mudgayūṣēṇa jāṅgalānāṁ rasēna vā|  
 
tanunā mudgayūṣēṇa jāṅgalānāṁ rasēna vā|  
 
annakālēṣu cāpyasmai vidhēyaṁ dantadhāvanam||157||  
 
annakālēṣu cāpyasmai vidhēyaṁ dantadhāvanam||157||  
 +
 
yō'sya vaktrarasastasmādviparītaṁ priyaṁ ca yat|  
 
yō'sya vaktrarasastasmādviparītaṁ priyaṁ ca yat|  
 
tadasya mukhavaiśadyaṁ prakāṅkṣāṁ cānnapānayōḥ||158||  
 
tadasya mukhavaiśadyaṁ prakāṅkṣāṁ cānnapānayōḥ||158||  
 +
 
dhattē rasaviśēṣāṇāmabhijñatvaṁ karōti yat|  
 
dhattē rasaviśēṣāṇāmabhijñatvaṁ karōti yat|  
 
viśōdhya drumaśākhāgrairāsyaṁ prakṣālya cāsakr̥t||159||  
 
viśōdhya drumaśākhāgrairāsyaṁ prakṣālya cāsakr̥t||159||  
 +
 
mastvikṣurasamadyādyairyathāhāramavāpnuyāt|160|  
 
mastvikṣurasamadyādyairyathāhāramavāpnuyāt|160|  
    
tataH sAtmyabalApekShI bhojayejjIrNatarpaNam||156||  
 
tataH sAtmyabalApekShI bhojayejjIrNatarpaNam||156||  
 +
 
tanunA mudgayUSheNa jA~ggalAnAM rasena vA|  
 
tanunA mudgayUSheNa jA~ggalAnAM rasena vA|  
 
annakAleShu cApyasmai vidheyaM dantadhAvanam||157||  
 
annakAleShu cApyasmai vidheyaM dantadhAvanam||157||  
 +
 
yo~asya vaktrarasastasmAdviparItaM priyaM ca yat|  
 
yo~asya vaktrarasastasmAdviparItaM priyaM ca yat|  
 
tadasya mukhavaishadyaM prakA~gkShAM cAnnapAnayoH||158||  
 
tadasya mukhavaishadyaM prakA~gkShAM cAnnapAnayoH||158||  
 +
 
dhatte rasavisheShANAmabhij~jatvaM karoti yat|  
 
dhatte rasavisheShANAmabhij~jatvaM karoti yat|  
 
vishodhya drumashAkhAgrairAsyaM prakShAlya cAsakRut||159||  
 
vishodhya drumashAkhAgrairAsyaM prakShAlya cAsakRut||159||  
 +
 
mastvikShurasamadyAdyairyathAhAramavApnuyAt|160|  
 
mastvikShurasamadyAdyairyathAhAramavApnuyAt|160|  
   −
Depending upon the habituation (satmya) and the strength of the patient, after digestion of the tarpaṇa, patient is administered thin soup of mudga (green gram) or meat of wild animals. During food time, the patient’s teeth should be cleaned with the twig of plants, which should be such that their taste can counteract the taste of the patient’s mouth and is relishing to the patient. Such kind of cleaning of teeth makes the patient feel freshness in his mouth, develops appetite for food and drinks and becomes capable of appreciating the taste of food to be taken. The mouth should be cleaned several times with water after cleaning with twigs. Thereafter the patient should be given mastu (thin butter milk), sugarcane juice, alcoholic drinks etc. with suitable and appropriate diet.(156-159)
+
Depending upon the habituation (''satmya'') and the strength of the patient, after digestion of the ''tarpana'', patient is administered thin soup of ''mudga'' (green gram) or meat of wild animals. During food time, the patient’s teeth should be cleaned with the twig of plants, which should be such that their taste can counteract the taste of the patient’s mouth and is relishing to the patient. Such kind of cleaning of teeth makes the patient feel freshness in his mouth, develops appetite for food and drinks and becomes capable of appreciating the taste of food to be taken. The mouth should be cleaned several times with water after cleaning with twigs. Thereafter the patient should be given ''mastu'' (thin butter milk), sugarcane juice, alcoholic drinks etc. with suitable and appropriate diet.[156-159]
    
पाचनं शमनीयं वा कषायं पाययेद्भिषक्||१६०||  
 
पाचनं शमनीयं वा कषायं पाययेद्भिषक्||१६०||  
 +
 
ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्|१६१|  
 
ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्|१६१|  
 +
 
pācanaṁ śamanīyaṁ vā kaṣāyaṁ pāyayēdbhiṣak||160||  
 
pācanaṁ śamanīyaṁ vā kaṣāyaṁ pāyayēdbhiṣak||160||  
 +
 
jvaritaṁ ṣaḍahē'tītē laghvannapratibhōjitam|161|  
 
jvaritaṁ ṣaḍahē'tītē laghvannapratibhōjitam|161|  
    
pAcanaM shamanIyaM vA kaShAyaM pAyayedbhiShak||160||  
 
pAcanaM shamanIyaM vA kaShAyaM pAyayedbhiShak||160||  
 +
 
jvaritaM ShaDahe~atIte laghvannapratibhojitam|161|  
 
jvaritaM ShaDahe~atIte laghvannapratibhojitam|161|  
The jwara patient, after six days and having been given light diet to eat, should be administered decoctions, which are either pachana (stimulant of digestion) or shamana (alleviator of doshas). (160-161)
+
 
 +
The ''jwara'' patient, after six days and having been given light diet to eat, should be administered decoctions, which are either ''pachana'' (stimulant of digestion) or ''shamana'' (alleviator of ''doshas''). [160-161]
    
==== Contra-indications of kashaya (astringents) ====
 
==== Contra-indications of kashaya (astringents) ====