Changes

140 bytes added ,  17:40, 23 May 2018
Line 821: Line 821:  
''Anyedushka jwara'' occurs every day, while ''tritiyaka jwara'' occurs after a gap of one day and ''chaurthaka'' occurs after two days gap. [64-67]
 
''Anyedushka jwara'' occurs every day, while ''tritiyaka jwara'' occurs after a gap of one day and ''chaurthaka'' occurs after two days gap. [64-67]
   −
==== Cause of alterations in jwara episodes ====
+
==== Cause of alterations in ''jwara'' episodes ====
    
अधिशेते यथा भूमिं बीजं काले च रोहति|  
 
अधिशेते यथा भूमिं बीजं काले च रोहति|  
 
अधिशेते तथा धातुं दोषः काले च कुप्यति||६८||  
 
अधिशेते तथा धातुं दोषः काले च कुप्यति||६८||  
 +
 
स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्|  
 
स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्|  
 
चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात्||६९||  
 
चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात्||६९||  
 +
 
कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः|  
 
कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः|  
 
पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः||७०||  
 
पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः||७०||  
 +
 
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः|  
 
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः|  
 
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः||७१||  
 
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः||७१||  
 +
 
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः|  
 
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः|  
 
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||७२||  
 
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||७२||  
 +
 
adhiśētē yathā bhūmiṁ bījaṁ kālē ca rōhati|  
 
adhiśētē yathā bhūmiṁ bījaṁ kālē ca rōhati|  
 
adhiśētē tathā dhātuṁ dōṣaḥ kālē ca kupyati||68||  
 
adhiśētē tathā dhātuṁ dōṣaḥ kālē ca kupyati||68||  
 +
 
sa vr̥ddhiṁ balakālaṁ ca prāpya dōṣastr̥tīyakam|  
 
sa vr̥ddhiṁ balakālaṁ ca prāpya dōṣastr̥tīyakam|  
 
caturthakaṁ ca kurutē pratyanīkabalakṣayāt||69||  
 
caturthakaṁ ca kurutē pratyanīkabalakṣayāt||69||  
 +
 
kr̥tvā vēgaṁ gatabalāḥ svē svē sthānē vyavasthitāḥ|  
 
kr̥tvā vēgaṁ gatabalāḥ svē svē sthānē vyavasthitāḥ|  
 
punarvivr̥ddhāḥ svē kālē jwarayanti naraṁ malāḥ||70||  
 
punarvivr̥ddhāḥ svē kālē jwarayanti naraṁ malāḥ||70||  
 +
 
kaphapittāttrikagrāhī pr̥ṣṭhādvātakaphātmakaḥ|  
 
kaphapittāttrikagrāhī pr̥ṣṭhādvātakaphātmakaḥ|  
 
vātapittācchirōgrāhī trividhaḥ syāttr̥tīyakaḥ||71||  
 
vātapittācchirōgrāhī trividhaḥ syāttr̥tīyakaḥ||71||  
 +
 
caturthakō darśayati prabhāvaṁ dvividhaṁ jwaraḥ|  
 
caturthakō darśayati prabhāvaṁ dvividhaṁ jwaraḥ|  
 
jaṅghābhyāṁ ślaiṣmikaḥ pūrvaṁ śirastō'nilasambhavaḥ||72||  
 
jaṅghābhyāṁ ślaiṣmikaḥ pūrvaṁ śirastō'nilasambhavaḥ||72||  
Line 846: Line 855:  
adhishete yathA bhUmiM bIjaM kAle ca rohati|  
 
adhishete yathA bhUmiM bIjaM kAle ca rohati|  
 
adhishete tathA dhAtuM doShaH kAle ca kupyati||68||  
 
adhishete tathA dhAtuM doShaH kAle ca kupyati||68||  
 +
 
sa vRuddhiM balakAlaM ca prApya doShastRutIyakam|  
 
sa vRuddhiM balakAlaM ca prApya doShastRutIyakam|  
 
caturthakaM ca kurute pratyanIkabalakShayAt||69||  
 
caturthakaM ca kurute pratyanIkabalakShayAt||69||  
 +
 
kRutvA vegaM gatabalAH sve sve sthAne vyavasthitAH|  
 
kRutvA vegaM gatabalAH sve sve sthAne vyavasthitAH|  
 
punarvivRuddhAH sve kAle jwarayanti naraM malAH||70||  
 
punarvivRuddhAH sve kAle jwarayanti naraM malAH||70||  
 +
 
kaphapittAttrikagrAhI pRuShThAdvAtakaphAtmakaH|  
 
kaphapittAttrikagrAhI pRuShThAdvAtakaphAtmakaH|  
 
vAtapittAcchirogrAhI trividhaH syAttRutIyakaH||71||  
 
vAtapittAcchirogrAhI trividhaH syAttRutIyakaH||71||  
 +
 
caturthako darshayati prabhAvaM dvividhaM jwaraH|  
 
caturthako darshayati prabhAvaM dvividhaM jwaraH|  
 
ja~gghAbhyAM shlaiShmikaH pUrvaM shirasto~anilasambhavaH||72||
 
ja~gghAbhyAM shlaiShmikaH pUrvaM shirasto~anilasambhavaH||72||
   −
As a seed remains dormant in the soil and germinates at a favorable time, similarly the doshas remain in dormant condition in the dhatu and get aggravated at a favorable time. These dosha gain strength at an apropriate time and when the power of the inhibiting (disease preventing) factors has subsided, then the tritiyaka and chaturthaka jwara manifest.  
+
As a seed remains dormant in the soil and germinates at a favorable time, similarly the ''doshas'' remain in dormant condition in the ''dhatu'' and get aggravated at a favorable time. These ''dosha'' gain strength at an appropriate time and when the power of the inhibiting (disease preventing) factors has subsided, then the ''tritiyaka'' and ''chaturthaka jwara'' manifest.  
The dosha lose their strength after manifesting their signs and symptoms of aggravation and get lodged in their respective places. They again get aggravated and afflict the person with jwara.  
+
 
The tritiyaka jwara manifests in three types –  
+
The ''dosha'' lose their strength after manifesting their signs and symptoms of aggravation and get lodged in their respective places. They again get aggravated and afflict the person with ''jwara''.  
¨ When the kapha and pitta dosha are aggravated then it afflicts the trika pradesh (sacral region)
+
 
¨ When the vata and kapha dosha are aggravated then the back (prishtha) region are affected
+
The ''tritiyaka jwara'' manifests in three types –  
¨ The head region is affected in the case of aggravation of vata and pitta dosha.   
+
*When the ''kapha'' and ''pitta dosha'' are aggravated then it afflicts the ''trika pradesh'' (sacral region)
Similarly chaturthaka jwara is also of two types –  
+
*When the ''vata'' and ''kapha dosha'' are aggravated then the back (''prishtha'') region are affected
¨ Calf region is afflicted in the in the beginning by the vitiation of kapha
+
*The head region is affected in the case of aggravation of ''vata'' and ''pitta dosha''.  
¨ Head region is afflicted in the beginning by the vitiation of vata. (70-72)
+
   
 +
Similarly ''chaturthaka jwara'' is also of two types –  
 +
*Calf region is afflicted in the in the beginning by the vitiation of ''kapha''
 +
*Head region is afflicted in the beginning by the vitiation of ''vata''. [70-72]
 +
 
 
विषमज्वर एवान्यश्चतुर्थकविपर्ययः|  
 
विषमज्वर एवान्यश्चतुर्थकविपर्ययः|  
 
त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्||७३||  
 
त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्||७३||  
 +
 
viṣamajwara ēvānyaścaturthakaviparyayaḥ|  
 
viṣamajwara ēvānyaścaturthakaviparyayaḥ|  
 
trividhō dhāturēkaikō dvidhātusthaḥ karōti yam||73||
 
trividhō dhāturēkaikō dvidhātusthaḥ karōti yam||73||
 +
 
viShamajwara evAnyashcaturthakaviparyayaH|  
 
viShamajwara evAnyashcaturthakaviparyayaH|  
 
trividho dhAturekaiko dvidhAtusthaH karoti yam||73||  
 
trividho dhAturekaiko dvidhAtusthaH karoti yam||73||  
   −
Chaturthaka viparyaya jwara is another variety of vishama jwara. Each of the three dosha i.e. vata, pitta and kapha cause this disease by afflicting the two dhatu viz asthi (bone) and majja (bone marrow).(73)
+
''Chaturthaka viparyaya jwara'' is another variety of ''vishama jwara''. Each of the three ''dosha'' i.e. ''vata, pitta'' and ''kapha'' cause this disease by afflicting the two dhatu viz ''asthi'' (bone) and ''majja'' (bone marrow).[73]
    
प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः|  
 
प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः|  
 
सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः||७४||  
 
सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः||७४||  
 +
 
prāyaśaḥ sannipātēna dr̥ṣṭaḥ pañcavidhō jwaraḥ|  
 
prāyaśaḥ sannipātēna dr̥ṣṭaḥ pañcavidhō jwaraḥ|  
 
sannipātē tu yō bhūyān sa dōṣaḥ parikīrtitaḥ||74||  
 
sannipātē tu yō bhūyān sa dōṣaḥ parikīrtitaḥ||74||  
 +
 
prAyashaH sannipAtena dRuShTaH pa~jcavidho jwaraH|  
 
prAyashaH sannipAtena dRuShTaH pa~jcavidho jwaraH|  
 
sannipAte tu yo bhUyAn sa doShaH parikIrtitaH||74||  
 
sannipAte tu yo bhUyAn sa doShaH parikIrtitaH||74||  
These five types of jwara are mostly caused by sannipata (simultaneous vitiation of the three dosha), however, the dosha, which is predominant among the three doshas is generally attributed as the causative factors. (74)
+
 
 +
These five types of ''jwara'' are mostly caused by ''sannipata'' (simultaneous vitiation of the three ''dosha''), however, the ''dosha'', which is predominant among the three ''doshas'' is generally attributed as the causative factors. [74]
    
==== Dhatugata jwara ====
 
==== Dhatugata jwara ====