Changes

22 bytes added ,  13:56, 19 April 2018
Line 52: Line 52:  
विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|  
 
विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|  
 
विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३||  
 
विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३||  
 +
 
देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली|  
 
देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली|  
 
ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा||४||  
 
ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा||४||  
 +
 
तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये|  
 
तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये|  
 
प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च||५||  
 
प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च||५||  
 +
 
पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्|  
 
पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्|  
 
व्यासतो विधिभेदाच्च  पृथग्भिन्नस्य चाकृतिम्||६||  
 
व्यासतो विधिभेदाच्च  पृथग्भिन्नस्य चाकृतिम्||६||  
 +
 
लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्|  
 
लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्|  
 
विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक्||७||  
 
विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक्||७||  
 +
 
ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः|  
 
ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः|  
 
प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः||८||  
 
प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः||८||  
 +
 
याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्|  
 
याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्|  
 
जगद्धितार्थं तत् सर्वं भगवन्! वक्तुमर्हसि||९||  
 
जगद्धितार्थं तत् सर्वं भगवन्! वक्तुमर्हसि||९||  
 +
 
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्|  
 
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्|  
 
ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु||१०||  
 
ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु||१०||  
Line 69: Line 76:  
vijwaraṁ jwarasandēhaṁ paryapr̥cchat punarvasum|  
 
vijwaraṁ jwarasandēhaṁ paryapr̥cchat punarvasum|  
 
viviktē śāntamāsīnamagnivēśaḥ kr̥tāñjaliḥ||3||  
 
viviktē śāntamāsīnamagnivēśaḥ kr̥tāñjaliḥ||3||  
 +
 
dēhēndriyamanastāpī sarvarōgāgrajō balī|  
 
dēhēndriyamanastāpī sarvarōgāgrajō balī|  
 
jwaraḥ pradhānō rōgāṇāmuktō bhagavatā purā||4||  
 
jwaraḥ pradhānō rōgāṇāmuktō bhagavatā purā||4||  
 +
 
tasya prāṇisapatnasya dhruvasya pralayōdayē|  
 
tasya prāṇisapatnasya dhruvasya pralayōdayē|  
 
prakr̥tiṁ ca pravr̥ttiṁ ca prabhāvaṁ kāraṇāni ca||5||  
 
prakr̥tiṁ ca pravr̥ttiṁ ca prabhāvaṁ kāraṇāni ca||5||  
 +
 
pūrvarūpamadhiṣṭhānaṁ balakālātmalakṣaṇam|  
 
pūrvarūpamadhiṣṭhānaṁ balakālātmalakṣaṇam|  
 
vyāsatō vidhibhēdācca [2] pr̥thagbhinnasya cākr̥tim||6||  
 
vyāsatō vidhibhēdācca [2] pr̥thagbhinnasya cākr̥tim||6||  
 +
 
liṅgamāmasya jīrṇasya sauṣadhaṁ ca kriyākramam|  
 
liṅgamāmasya jīrṇasya sauṣadhaṁ ca kriyākramam|  
 
vimuñcataḥ praśāntasya cihnaṁ yacca pr̥thak pr̥thak||7||  
 
vimuñcataḥ praśāntasya cihnaṁ yacca pr̥thak pr̥thak||7||  
 +
 
jvarāvasr̥ṣṭō rakṣyaśca yāvatkālaṁ yatō yataḥ|  
 
jvarāvasr̥ṣṭō rakṣyaśca yāvatkālaṁ yatō yataḥ|  
 
praśāntaḥ kāraṇairyaiśca punarāvartatē jwaraḥ||8||  
 
praśāntaḥ kāraṇairyaiśca punarāvartatē jwaraḥ||8||  
 +
 
yāścāpi punarāvr̥ttaṁ kriyāḥ praśamayanti tam|  
 
yāścāpi punarāvr̥ttaṁ kriyāḥ praśamayanti tam|  
 
jagaddhitārthaṁ tat sarvaṁ bhagavan! vaktumarhasi||9||  
 
jagaddhitārthaṁ tat sarvaṁ bhagavan! vaktumarhasi||9||  
 +
 
tadagnivēśasya vacō niśamya gururabravīt|  
 
tadagnivēśasya vacō niśamya gururabravīt|  
 
jvarādhikārē yadvācyaṁ tat saumya! nikhilaṁ śr̥ṇu||10||  
 
jvarādhikārē yadvācyaṁ tat saumya! nikhilaṁ śr̥ṇu||10||  
Line 86: Line 100:  
vijwaraM jwarasandehaM paryapRucchat punarvasum|  
 
vijwaraM jwarasandehaM paryapRucchat punarvasum|  
 
vivikte shAntamAsInamagniveshaH kRutA~jjaliH||3||  
 
vivikte shAntamAsInamagniveshaH kRutA~jjaliH||3||  
 +
 
dehendriyamanastApI sarvarogAgrajo balI|  
 
dehendriyamanastApI sarvarogAgrajo balI|  
 
jwaraH pradhAno rogANAmukto bhagavatA purA||4||  
 
jwaraH pradhAno rogANAmukto bhagavatA purA||4||  
 +
 
tasya prANisapatnasya dhruvasya pralayodaye|  
 
tasya prANisapatnasya dhruvasya pralayodaye|  
 
prakRutiM ca pravRuttiM ca prabhAvaM kAraNAni ca||5||  
 
prakRutiM ca pravRuttiM ca prabhAvaM kAraNAni ca||5||  
 +
 
pUrvarUpamadhiShThAnaM balakAlAtmalakShaNam|  
 
pUrvarUpamadhiShThAnaM balakAlAtmalakShaNam|  
 
vyAsato vidhibhedAcca  pRuthagbhinnasya cAkRutim||6||  
 
vyAsato vidhibhedAcca  pRuthagbhinnasya cAkRutim||6||  
 +
 
li~ggamAmasya jIrNasya sauShadhaM ca kriyAkramam|  
 
li~ggamAmasya jIrNasya sauShadhaM ca kriyAkramam|  
 
vimu~jcataH prashAntasya cihnaM yacca pRuthak pRuthak||7||  
 
vimu~jcataH prashAntasya cihnaM yacca pRuthak pRuthak||7||  
 +
 
jwaravasRuShTo rakShyashca yAvatkAlaM yato yataH|  
 
jwaravasRuShTo rakShyashca yAvatkAlaM yato yataH|  
 
prashAntaH kAraNairyaishca punarAvartate jwaraH||8||  
 
prashAntaH kAraNairyaishca punarAvartate jwaraH||8||  
 +
 
yAshcApi punarAvRuttaM kriyAH prashamayanti tam|  
 
yAshcApi punarAvRuttaM kriyAH prashamayanti tam|  
 
jagaddhitArthaM tat sarvaM bhagavan! vaktumarhasi||9||  
 
jagaddhitArthaM tat sarvaM bhagavan! vaktumarhasi||9||  
 +
 
tadagniveshasya vaco nishamya gururabravIt|  
 
tadagniveshasya vaco nishamya gururabravIt|  
 
jwaradhikAre yadvAcyaM tat saumya! nikhilaM shRuNu||10||  
 
jwaradhikAre yadvAcyaM tat saumya! nikhilaM shRuNu||10||  
 +
 
Punarvasu, who was free from all types of diseases (jwara) and was having complete peace of mind, was sitting in a lonely place; where Agnivesha approached him and asked his queries about jwara with a modest namaskar (joining hands together).  
 
Punarvasu, who was free from all types of diseases (jwara) and was having complete peace of mind, was sitting in a lonely place; where Agnivesha approached him and asked his queries about jwara with a modest namaskar (joining hands together).  
 
Oh lord! You have already stated earlier that (in nidana sthana)“ jwara afflicts the body, senses and the mind, is the first disease to be manifested, and is the principal and the most powerful disease.” This enemy of human beings is invariably associated with the birth and death of creatures. Therefore, kindly elucidate the following points for the benefit of the humanity –  
 
Oh lord! You have already stated earlier that (in nidana sthana)“ jwara afflicts the body, senses and the mind, is the first disease to be manifested, and is the principal and the most powerful disease.” This enemy of human beings is invariably associated with the birth and death of creatures. Therefore, kindly elucidate the following points for the benefit of the humanity –