Changes

11 bytes added ,  19:39, 8 February 2018
Line 1,823: Line 1,823:     
कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी||२००||  
 
कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी||२००||  
 +
 
पटोलः सारिवा मुस्तं पाठा कटुकरोहिणी|  
 
पटोलः सारिवा मुस्तं पाठा कटुकरोहिणी|  
 
निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ|| २०१||   
 
निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ|| २०१||   
 +
 
किराततिक्तममृता चन्दनं विश्वभेषजम्|  
 
किराततिक्तममृता चन्दनं विश्वभेषजम्|  
 
गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः||c०२||  
 
गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः||c०२||  
 +
 
कषायाः शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान्|  
 
कषायाः शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान्|  
 
सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान्||२०३||
 
सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान्||२०३||
 +
 
kaliṅgakāḥ paṭōlasya patraṁ kaṭukarōhiṇī||200||  
 
kaliṅgakāḥ paṭōlasya patraṁ kaṭukarōhiṇī||200||  
 +
 
paṭōlaḥ sārivā mustaṁ pāṭhā kaṭukarōhiṇī|  
 
paṭōlaḥ sārivā mustaṁ pāṭhā kaṭukarōhiṇī|  
 
nimbaḥ paṭōlastriphalā mr̥dvīkā mustavatsakau||101||  
 
nimbaḥ paṭōlastriphalā mr̥dvīkā mustavatsakau||101||  
 +
 
kirātatiktamamr̥tā candanaṁ viśvabhēṣajam|  
 
kirātatiktamamr̥tā candanaṁ viśvabhēṣajam|  
 
guḍūcyāmalakaṁ mustamardhaślōkasamāpanāḥ||202||  
 
guḍūcyāmalakaṁ mustamardhaślōkasamāpanāḥ||202||  
 +
 
kaṣāyāḥ śamayantyāśu pañca pañcavidhāñjvarān|  
 
kaṣāyāḥ śamayantyāśu pañca pañcavidhāñjvarān|  
 
santataṁ satatānyēdyustr̥tīyakacaturthakān||203||  
 
santataṁ satatānyēdyustr̥tīyakacaturthakān||203||  
    
kali~ggakAH paTolasya patraM kaTukarohiNI||200||  
 
kali~ggakAH paTolasya patraM kaTukarohiNI||200||  
 +
 
paTolaH sArivA mustaM pAThA kaTukarohiNI|  
 
paTolaH sArivA mustaM pAThA kaTukarohiNI|  
 
nimbaH paTolastriphalA mRudvIkA mustavatsakau||201||  
 
nimbaH paTolastriphalA mRudvIkA mustavatsakau||201||  
 +
 
kirAtatiktamamRutA candanaM vishvabheShajam|  
 
kirAtatiktamamRutA candanaM vishvabheShajam|  
 
guDUcyAmalakaM mustamardhashlokasamApanAH||202||  
 
guDUcyAmalakaM mustamardhashlokasamApanAH||202||  
 +
 
kaShAyAH shamayantyAshu pa~jca pa~jcavidhA~jjvarAn|  
 
kaShAyAH shamayantyAshu pa~jca pa~jcavidhA~jjvarAn|  
 
santataM satatAnyedyustRutIyakacaturthakAn||203||
 
santataM satatAnyedyustRutIyakacaturthakAn||203||
The five types of jwara named the santata, satata, anyedyushka, tritiyaka and chaturthaka are quickly cured by the five types of decoctions made from drugs described below
+
 
1. Kalingaka, patola leaves and katuka rohini
+
The five types of jwara named the santata, satata, anyedyushka, tritiyaka and chaturthaka are quickly cured by the five types of decoctions made from drugs described below:
2. patola, sariva, musta, patha and katuka rohini
+
 
3. nimbi, patola, triphala, mrudvika, musta and vatsaka
+
#Kalingaka, patola leaves and katuka rohini
4. kiratatikta, amrta, chandana, vishva bheshaja; and  
+
#Patola, sariva, musta, patha and katuka rohini
5. guduchi, amalaka and musta. (200-203)
+
#Nimbi, patola, triphala, mrudvika, musta and vatsaka
 +
#Kiratatikta, amrta, chandana, vishva bheshaja; and  
 +
#Guduchi, amalaka and musta. (200-203)
 +
 
 
वत्सकारग्वधौ पाठां षड्ग्रन्थां कटुरोहिणीम्|  
 
वत्सकारग्वधौ पाठां षड्ग्रन्थां कटुरोहिणीम्|  
 
मूर्वां सातिविषां निम्बं पटोलं धन्वयासकम्||२०४||  
 
मूर्वां सातिविषां निम्बं पटोलं धन्वयासकम्||२०४||  
 +
 
वचां मुस्तमुशीरं च मधुकं त्रिफलां बलाम्|  
 
वचां मुस्तमुशीरं च मधुकं त्रिफलां बलाम्|  
 
पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः||२०५||  
 
पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः||२०५||  
 +
 
मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम्|  
 
मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम्|  
 
त्रायमाणामुशीरं च त्रिफलां कटुरोहिणीम्||२०६||  
 
त्रायमाणामुशीरं च त्रिफलां कटुरोहिणीम्||२०६||  
 +
 
पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते|२०७|  
 
पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते|२०७|  
 +
 
vatsakāragvadhau pāṭhāṁ ṣaḍgranthāṁ kaṭurōhiṇīm|  
 
vatsakāragvadhau pāṭhāṁ ṣaḍgranthāṁ kaṭurōhiṇīm|  
 
mūrvāṁ sātiviṣāṁ nimbaṁ paṭōlaṁ dhanvayāsakam||204||  
 
mūrvāṁ sātiviṣāṁ nimbaṁ paṭōlaṁ dhanvayāsakam||204||  
 +
 
vacāṁ mustamuśīraṁ ca madhukaṁ triphalāṁ balām|  
 
vacāṁ mustamuśīraṁ ca madhukaṁ triphalāṁ balām|  
 
pākyaṁ śītakaṣāyaṁ vā pibējjvaraharaṁ naraḥ||205||  
 
pākyaṁ śītakaṣāyaṁ vā pibējjvaraharaṁ naraḥ||205||  
 +
 
madhūkamustamr̥dvīkākāśmaryāṇi parūṣakam|  
 
madhūkamustamr̥dvīkākāśmaryāṇi parūṣakam|  
 
trāyamāṇāmuśīraṁ ca triphalāṁ kaṭurōhiṇīm||206||  
 
trāyamāṇāmuśīraṁ ca triphalāṁ kaṭurōhiṇīm||206||  
 +
 
pītvā niśisthitaṁ janturjvarācchīghraṁ vimucyatē|207|  
 
pītvā niśisthitaṁ janturjvarācchīghraṁ vimucyatē|207|  
    
vatsakAragvadhau pAThAM ShaDgranthAM kaTurohiNIm|  
 
vatsakAragvadhau pAThAM ShaDgranthAM kaTurohiNIm|  
 
mUrvAM sAtiviShAM nimbaM paTolaM dhanvayAsakam||204||  
 
mUrvAM sAtiviShAM nimbaM paTolaM dhanvayAsakam||204||  
 +
 
vacAM mustamushIraM ca madhukaM triphalAM balAm|  
 
vacAM mustamushIraM ca madhukaM triphalAM balAm|  
 
pAkyaM shItakaShAyaM vA pibejjvaraharaM naraH||205||  
 
pAkyaM shItakaShAyaM vA pibejjvaraharaM naraH||205||  
 +
 
madhUkamustamRudvIkAkAshmaryANi parUShakam|  
 
madhUkamustamRudvIkAkAshmaryANi parUShakam|  
 
trAyamANAmushIraM ca triphalAM kaTurohiNIm||206||  
 
trAyamANAmushIraM ca triphalAM kaTurohiNIm||206||  
 +
 
pItvA nishisthitaM janturjvarAcchIghraM vimucyate|207|  
 
pItvA nishisthitaM janturjvarAcchIghraM vimucyate|207|  
 
   
 
   
The decoction or shita kashaya of the following drugs should be taken by a person for curing jwara
+
The decoction or shita kashaya of the following drugs should be taken by a person for curing jwara:
1. vatsaka, aragavadha, patha, shad grantha and katurohini
+
 
2. murva along with ativisha, nimbi, patola and dhanavayasaka  
+
#vatsaka, aragavadha, patha, shad grantha and katurohini
3. vacha, musta, ushira, madhuka, triphala and bala
+
#murva along with ativisha, nimbi, patola and dhanavayasaka  
 +
#vacha, musta, ushira, madhuka, triphala and bala
 +
 
 
the shita kashaya of madhuka, musta, mrudvika, kashmarya, parushaka, trayamana, ushira, triphala, and katu rohini, prepared by keeping overnight, immediately cures the jwara of living beings. (204-207)
 
the shita kashaya of madhuka, musta, mrudvika, kashmarya, parushaka, trayamana, ushira, triphala, and katu rohini, prepared by keeping overnight, immediately cures the jwara of living beings. (204-207)
 +
 
जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्||२०७||  
 
जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्||२०७||  
 +
 
विबद्धदोषो ज्वरितः कषायं सगुडं पिबेत्|  
 
विबद्धदोषो ज्वरितः कषायं सगुडं पिबेत्|  
 
त्रिफलां त्रायमाणां च मृद्वीकां कटुरोहिणीम्||२०८||  
 
त्रिफलां त्रायमाणां च मृद्वीकां कटुरोहिणीम्||२०८||  
 +
 
पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिकः|  
 
पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिकः|  
 
त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः||२०९||  
 
त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः||२०९||  
    
jātyāmalakamustāni tadvaddhanvayavāsakam||207||  
 
jātyāmalakamustāni tadvaddhanvayavāsakam||207||  
 +
 
vibaddhadōṣō jvaritaḥ kaṣāyaṁ saguḍaṁ pibēt|  
 
vibaddhadōṣō jvaritaḥ kaṣāyaṁ saguḍaṁ pibēt|  
 
triphalāṁ trāyamāṇāṁ ca mr̥dvīkāṁ kaṭurōhiṇīm||208||  
 
triphalāṁ trāyamāṇāṁ ca mr̥dvīkāṁ kaṭurōhiṇīm||208||  
 +
 
pittaślēṣmaharastvēṣa kaṣāyō hyānulōmikaḥ|  
 
pittaślēṣmaharastvēṣa kaṣāyō hyānulōmikaḥ|  
 
trivr̥tāśarkarāyuktaḥ pittaślēṣmajvarāpahaḥ||209||
 
trivr̥tāśarkarāyuktaḥ pittaślēṣmajvarāpahaḥ||209||
    
jAtyAmalakamustAni tadvaddhanvayavAsakam||207||  
 
jAtyAmalakamustAni tadvaddhanvayavAsakam||207||  
 +
 
vibaddhadoSho jvaritaH kaShAyaM saguDaM pibet|  
 
vibaddhadoSho jvaritaH kaShAyaM saguDaM pibet|  
 
triphalAM trAyamANAM ca mRudvIkAM kaTurohiNIm||208||  
 
triphalAM trAyamANAM ca mRudvIkAM kaTurohiNIm||208||  
 +
 
pittashleShmaharastveSha kaShAyo hyAnulomikaH|  
 
pittashleShmaharastveSha kaShAyo hyAnulomikaH|  
 
trivRutAsharkarAyuktaH pittashleShmajvarApahaH||209||  
 
trivRutAsharkarAyuktaH pittashleShmajvarApahaH||209||  
 +
 
The decoction of either jati, amalaka and musta or that of dhanavayavasakam along with guda (jaggery) should be given to the patient suffering from jwara where the doshas are in vibaddha state (adhered to dhatus).
 
The decoction of either jati, amalaka and musta or that of dhanavayavasakam along with guda (jaggery) should be given to the patient suffering from jwara where the doshas are in vibaddha state (adhered to dhatus).
 +
 
The decoction of triphala, trayamana, mrudvika and katu rohini alleviates pitta and shleshma and causes the anulomana of doshas. This decoction when taken along with trivruta and sharkara cures jwara caused by the aggravation of pitta and shleshma. (207-209)
 
The decoction of triphala, trayamana, mrudvika and katu rohini alleviates pitta and shleshma and causes the anulomana of doshas. This decoction when taken along with trivruta and sharkara cures jwara caused by the aggravation of pitta and shleshma. (207-209)