Changes

37 bytes added ,  13:31, 9 December 2017
Line 36: Line 36:  
इन्द्रियानीकेन्द्रियोपक्रमः
 
इन्द्रियानीकेन्द्रियोपक्रमः
 
अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः||१||  
 
अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
    
athāta indriyānīkamindriyaṁ vyākhyāsyāmaḥ||1||  
 
athāta indriyānīkamindriyaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
    
athAta indriyAnIkamindriyaM vyAkhyAsyAmaH||1||  
 
athAta indriyAnIkamindriyaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
   Line 48: Line 51:  
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्|  
 
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्|  
 
ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत  ||३||  
 
ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत  ||३||  
 +
 
अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः|  
 
अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः|  
 
अद्धा हि विदितं  ज्ञानमिन्द्रियाणामतीन्द्रियम्||४||  
 
अद्धा हि विदितं  ज्ञानमिन्द्रियाणामतीन्द्रियम्||४||  
Line 53: Line 57:  
indriyāṇi yathā jantōḥ parīkṣēta viśēṣavit|  
 
indriyāṇi yathā jantōḥ parīkṣēta viśēṣavit|  
 
jñātumicchan bhiṣaṅmānamāyuṣastannibōdhata  ||3||  
 
jñātumicchan bhiṣaṅmānamāyuṣastannibōdhata  ||3||  
 +
 
anumānāt parīkṣēta darśanādīni tattvataḥ|  
 
anumānāt parīkṣēta darśanādīni tattvataḥ|  
 
addhā hi viditaṁ  jñānamindriyāṇāmatīndriyam||4||  
 
addhā hi viditaṁ  jñānamindriyāṇāmatīndriyam||4||  
Line 58: Line 63:  
indriyANi yathA jantoH parIkSheta visheShavit|  
 
indriyANi yathA jantoH parIkSheta visheShavit|  
 
j~jAtumicchan bhiSha~gmAnamAyuShastannibodhata  ||3||  
 
j~jAtumicchan bhiSha~gmAnamAyuShastannibodhata  ||3||  
 +
 
anumAnAt parIkSheta darshanAdIni tattvataH|  
 
anumAnAt parIkSheta darshanAdIni tattvataH|  
 
addhA hi viditaM  j~jAnamindriyANAmatIndriyam||4||  
 
addhA hi viditaM  j~jAnamindriyANAmatIndriyam||4||  
Line 65: Line 71:  
स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम्  |  
 
स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम्  |  
 
आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत्||५||  
 
आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत्||५||  
 +
 
इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्|  
 
इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्|  
 
तदेव तु पुनर्भूयो विस्तरेण निबोधत||६||  
 
तदेव तु पुनर्भूयो विस्तरेण निबोधत||६||  
 +
 
svasthēbhyō vikr̥taṁ yasya jñānamindriyasaṁśrayam  |  
 
svasthēbhyō vikr̥taṁ yasya jñānamindriyasaṁśrayam  |  
 
ālakṣyētānimittēna lakṣaṇaṁ maraṇasya tat||5||  
 
ālakṣyētānimittēna lakṣaṇaṁ maraṇasya tat||5||  
 +
 
ityuktaṁ lakṣaṇaṁ samyagindriyēṣvaśubhōdayam|  
 
ityuktaṁ lakṣaṇaṁ samyagindriyēṣvaśubhōdayam|  
 
tadēva tu punarbhūyō vistarēṇa nibōdhata||6||  
 
tadēva tu punarbhūyō vistarēṇa nibōdhata||6||  
Line 74: Line 83:  
svasthebhyo vikRutaM yasya j~jAnamindriyasaMshrayam [1] |  
 
svasthebhyo vikRutaM yasya j~jAnamindriyasaMshrayam [1] |  
 
AlakShyetAnimittena lakShaNaM maraNasya tat||5||  
 
AlakShyetAnimittena lakShaNaM maraNasya tat||5||  
 +
 
ityuktaM lakShaNaM samyagindriyeShvashubhodayam|  
 
ityuktaM lakShaNaM samyagindriyeShvashubhodayam|  
 
tadeva tu punarbhUyo vistareNa nibodhata||6||
 
tadeva tu punarbhUyo vistareNa nibodhata||6||
Line 81: Line 91:  
घनीभूतमिवाकाशमाकाशमिव मेदिनीम्|  
 
घनीभूतमिवाकाशमाकाशमिव मेदिनीम्|  
 
विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति||७||  
 
विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति||७||  
 +
 
ghanībhūtamivākāśamākāśamiva mēdinīm|  
 
ghanībhūtamivākāśamākāśamiva mēdinīm|  
 
vigītamubhayaṁ hyētat paśyan maraṇamr̥cchati||7||  
 
vigītamubhayaṁ hyētat paśyan maraṇamr̥cchati||7||  
 +
 
ghanIbhUtamivAkAshamAkAshamiva medinIm|  
 
ghanIbhUtamivAkAshamAkAshamiva medinIm|  
 
vigItamubhayaM hyetat pashyan maraNamRucchati||7||  
 
vigItamubhayaM hyetat pashyan maraNamRucchati||7||  
Line 107: Line 119:  
jale suvimale jAlamajAlAvatate naraH|  
 
jale suvimale jAlamajAlAvatate naraH|  
 
sthite gacchati vA dRuShTvA jIvitAt parimucyate||9|
 
sthite gacchati vA dRuShTvA jIvitAt parimucyate||9|
 +
 
A person if visualises net like appearance in clean water either stagnant or moving one, when actually there is no such net, then it constitutes the premonitory symptom of forthcoming death. [9]
 
A person if visualises net like appearance in clean water either stagnant or moving one, when actually there is no such net, then it constitutes the premonitory symptom of forthcoming death. [9]
 +
 
जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि च|  
 
जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि च|  
 
अन्यद्वाऽप्यद्भुतं किञ्चिन्न  स जीवितुमर्हति||१०||  
 
अन्यद्वाऽप्यद्भुतं किञ्चिन्न  स जीवितुमर्हति||१०||  
 +
 
jāgrat paśyati yaḥ prētān rakṣāṁsi vividhāni ca|  
 
jāgrat paśyati yaḥ prētān rakṣāṁsi vividhāni ca|  
 
anyadvā'pyadbhutaṁ kiñcinna  sa jīvitumarhati||10||  
 
anyadvā'pyadbhutaṁ kiñcinna  sa jīvitumarhati||10||  
Line 116: Line 131:  
anyadvA~apyadbhutaM ki~jcinna  sa jIvitumarhati||10||
 
anyadvA~apyadbhutaM ki~jcinna  sa jIvitumarhati||10||
   −
If a person when awake, perceives various kinds of pretās (ghosts) and rākṣhasas (demons) or any other supernatural creatures he will not survive for long. [10]
+
If a person when awake, perceives various kinds of ''pretas'' (ghosts) and ''rakshasas'' (demons) or any other supernatural creatures he will not survive for long. [10]
    
योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम्|  
 
योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम्|  
Line 127: Line 142:  
kRuShNaM vA yadi vA shuklaM nishAM vrajati saptamIm||11||  
 
kRuShNaM vA yadi vA shuklaM nishAM vrajati saptamIm||11||  
   −
If a person perceives fire burning in its natural color but is lustreless, bluish, black or white, it is indicative of death of the patient after seven nights.[11]
+
If a person perceives fire burning in its natural color but is lusterless, bluish, black or white, it is indicative of death of the patient after seven nights.[11]
    
मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे|  
 
मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे|  
Line 138: Line 153:  
vidyuto vA vinA meghaiH pashyan  maraNamRucchati||12||  
 
vidyuto vA vinA meghaiH pashyan  maraNamRucchati||12||  
   −
If a person visualizes marῑci (cloud light) or cloud or lightening when there is such no cloud or lightening present in the sky, it is indicative of imminent death of the person. [12]
+
If a person visualizes ''marῑchi'' (cloud light) or cloud or lightening when there is such no cloud or lightening present in the sky, it is indicative of imminent death of the person. [12]
    
मृन्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम्|  
 
मृन्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम्|  
 
आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति||१३||  
 
आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति||१३||  
 +
 
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्|  
 
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्|  
 
अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम्||१४||  
 
अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम्||१४||  
 +
 
नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम्|  
 
नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम्|  
 
अग्निं वा निष्प्रभं रात्रौ दृष्ट्वा मरणमृच्छति||१५||  
 
अग्निं वा निष्प्रभं रात्रौ दृष्ट्वा मरणमृच्छति||१५||  
 +
 
प्रभावतः प्रभाहीनान्निष्प्रभांश्च प्रभावतः|  
 
प्रभावतः प्रभाहीनान्निष्प्रभांश्च प्रभावतः|  
 
नरा विलिङ्गान् पश्यन्ति भावान् भावाञ्जिहासवः [३] ||१६||  
 
नरा विलिङ्गान् पश्यन्ति भावान् भावाञ्जिहासवः [३] ||१६||  
 +
 
व्याकृतीनि विवर्णानि विसङ्ख्योपगतानि च|  
 
व्याकृतीनि विवर्णानि विसङ्ख्योपगतानि च|  
 
विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः||१७||  
 
विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः||१७||  
 +
 
यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति|  
 
यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति|  
 
तावुभौ  पश्यतः क्षिप्रं यमक्षयमसंशयम्||१८||
 
तावुभौ  पश्यतः क्षिप्रं यमक्षयमसंशयम्||१८||
Line 155: Line 175:  
mr̥nmayīmiva yaḥ pātrīṁ kr̥ṣṇāmbarasamāvr̥tām|  
 
mr̥nmayīmiva yaḥ pātrīṁ kr̥ṣṇāmbarasamāvr̥tām|  
 
ādityamīkṣatē śuddhaṁ candraṁ vā na sa jīvati||13||  
 
ādityamīkṣatē śuddhaṁ candraṁ vā na sa jīvati||13||  
 +
 
aparvaṇi yadā paśyēt sūryācandramasōrgraham|  
 
aparvaṇi yadā paśyēt sūryācandramasōrgraham|  
 
avyādhitō vyādhitō vā tadantaṁ tasya jīvitam||14||  
 
avyādhitō vyādhitō vā tadantaṁ tasya jīvitam||14||  
 +
 
naktaṁ sūryamahaścandramanagnau dhūmamutthitam|  
 
naktaṁ sūryamahaścandramanagnau dhūmamutthitam|  
 
agniṁ vā niṣprabhaṁ rātrau dr̥ṣṭvā maraṇamr̥cchati||15||  
 
agniṁ vā niṣprabhaṁ rātrau dr̥ṣṭvā maraṇamr̥cchati||15||  
 +
 
prabhāvataḥ prabhāhīnānniṣprabhāṁśca prabhāvataḥ|  
 
prabhāvataḥ prabhāhīnānniṣprabhāṁśca prabhāvataḥ|  
 
narā viliṅgān paśyanti bhāvān bhāvāñjihāsavaḥ  ||16||  
 
narā viliṅgān paśyanti bhāvān bhāvāñjihāsavaḥ  ||16||  
 +
 
vyākr̥tīni vivarṇāni visaṅkhyōpagatāni ca|  
 
vyākr̥tīni vivarṇāni visaṅkhyōpagatāni ca|  
 
vinimittāni paśyanti rūpāṇyāyuḥkṣayē narāḥ||17||  
 
vinimittāni paśyanti rūpāṇyāyuḥkṣayē narāḥ||17||  
 +
 
yaśca paśyatyadr̥śyān vai dr̥śyān yaśca na paśyati|  
 
yaśca paśyatyadr̥śyān vai dr̥śyān yaśca na paśyati|  
 
tāvubhau  paśyataḥ kṣipraṁ yamakṣayamasaṁśayam||18||  
 
tāvubhau  paśyataḥ kṣipraṁ yamakṣayamasaṁśayam||18||  
Line 168: Line 193:  
mRunmayImiva yaH pAtrIM kRuShNAmbarasamAvRutAm|  
 
mRunmayImiva yaH pAtrIM kRuShNAmbarasamAvRutAm|  
 
AdityamIkShate shuddhaM candraM vA na sa jIvati||13||  
 
AdityamIkShate shuddhaM candraM vA na sa jIvati||13||  
 +
 
aparvaNi yadA pashyet sUryAcandramasorgraham|  
 
aparvaNi yadA pashyet sUryAcandramasorgraham|  
 
avyAdhito vyAdhito vA tadantaM tasya jIvitam||14||  
 
avyAdhito vyAdhito vA tadantaM tasya jIvitam||14||  
 +
 
naktaM sUryamahashcandramanagnau dhUmamutthitam|  
 
naktaM sUryamahashcandramanagnau dhUmamutthitam|  
 
agniMvA niShprabhaM rAtrau dRuShTvA maraNamRucchati|15||  
 
agniMvA niShprabhaM rAtrau dRuShTvA maraNamRucchati|15||  
 +
 
prabhAvataH prabhAhInAnniShprabhAMshca prabhAvataH|  
 
prabhAvataH prabhAhInAnniShprabhAMshca prabhAvataH|  
 
narA vili~ggAn pashyanti bhAvAn bhAvA~jjihAsavaH ||16||  
 
narA vili~ggAn pashyanti bhAvAn bhAvA~jjihAsavaH ||16||