Changes

Line 1,517: Line 1,517:     
मनःशिलासर्जरसलाक्षारजनिपद्मकैः |  
 
मनःशिलासर्जरसलाक्षारजनिपद्मकैः |  
मञ्जिष्ठैलैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः ||१४५||  
+
मञ्जिष्ठैलैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः ||१४५||
 +
 
जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद्धृतम् |  
 
जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद्धृतम् |  
त्र्यूषणं दाधिकं वाऽपि पिबेद्वासाघृतं तथा ||१४६||  
+
त्र्यूषणं दाधिकं वाऽपि पिबेद्वासाघृतं तथा ||१४६||
 +
 
इति मनःशिलादिघृतम् |
 
इति मनःशिलादिघृतम् |
 +
 
manaḥśilāsarjarasalākṣārajanipadmakaiḥ|  
 
manaḥśilāsarjarasalākṣārajanipadmakaiḥ|  
 
mañjiṣṭhailaiśca karṣāṁśaiḥ prasthaḥ siddhō ghr̥tāddhitaḥ||145||  
 
mañjiṣṭhailaiśca karṣāṁśaiḥ prasthaḥ siddhō ghr̥tāddhitaḥ||145||  
 +
 
jīvanīyōpasiddhaṁ vā sakṣaudraṁ lēhayēddhr̥tam|  
 
jīvanīyōpasiddhaṁ vā sakṣaudraṁ lēhayēddhr̥tam|  
 
tryūṣaṇaṁ dādhikaṁ vā'pi pibēdvāsāghr̥taṁ tathā||146||  
 
tryūṣaṇaṁ dādhikaṁ vā'pi pibēdvāsāghr̥taṁ tathā||146||  
 +
 
iti manaḥśilādighr̥tam|  
 
iti manaḥśilādighr̥tam|  
 
manaHshilAsarjarasalAkShArajanipadmakaiH |  
 
manaHshilAsarjarasalAkShArajanipadmakaiH |  
 
ma~jjiShThailaishca karShAMshaiH prasthaH siddho ghRutAddhitaH ||145||  
 
ma~jjiShThailaishca karShAMshaiH prasthaH siddho ghRutAddhitaH ||145||  
 +
 
jIvanIyopasiddhaM vA sakShaudraM lehayeddhRutam |  
 
jIvanIyopasiddhaM vA sakShaudraM lehayeddhRutam |  
 
tryUShaNaM dAdhikaM vA~api pibedvAsAghRutaM tathA ||146||  
 
tryUShaNaM dAdhikaM vA~api pibedvAsAghRutaM tathA ||146||  
 +
 
iti manaHshilAdighRutam |
 
iti manaHshilAdighRutam |
Manashila (realgar), sarja rasa (exudate of Shorea robusta Gaertn.), laksha (Ficus lacor Buch Ham.), rajani (Curcuma longa Linn), padmaka (Nelumbo nucifera Gaertn.), manjishtha (Rubia cordifolia Linn.), alai (Haratala- yellow orpiment), are each taken in 1 karsha (12 gm) quantity and ghee in 1 prastha quantity and ghee is prepared in classical way. (145-146)
+
 
Ghee prepared in jjvaniya gana drugs is licked with honey or trishna (maricha, pippali, shunthi) or  dadhika ghrita or vasa ghrita shuld be consumed in hikka andshwasa.  
+
Manashila (realgar), sarja rasa (exudate of Shorea robusta Gaertn.), laksha (Ficus lacor Buch Ham.), rajani (Curcuma longa Linn), padmaka (Nelumbo nucifera Gaertn.), manjishtha (Rubia cordifolia Linn.), alai (Haratala- yellow orpiment), are each taken in 1 karsha (12 gm) quantity and ghee in 1 prastha quantity and ghee is prepared in classical way. [145-146]
 +
 
 +
Ghee prepared in jjvaniya gana drugs is licked with honey or trishna (maricha, pippali, shunthi) or  dadhika ghrita or vasa ghrita shuld be consumed in hikka andshwasa.
    
==== General guidelines for prevention and management ====
 
==== General guidelines for prevention and management ====