Changes

Line 803: Line 803:     
एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः ||६८||  
 
एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः ||६८||  
 +
 
भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत् |  
 
भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत् |  
 
उपेक्षिता दहेयुर्हि शुष्कं कक्षमिवानलः ||६९||  
 
उपेक्षिता दहेयुर्हि शुष्कं कक्षमिवानलः ||६९||  
 +
 
ēṣāṁ prāṇaharā varjyā ghōrāstē hyāśukāriṇaḥ||68||  
 
ēṣāṁ prāṇaharā varjyā ghōrāstē hyāśukāriṇaḥ||68||  
 +
 
bhēṣajaiḥ sādhyayāpyāṁstu kṣipraṁ bhiṣagupācarēt|  
 
bhēṣajaiḥ sādhyayāpyāṁstu kṣipraṁ bhiṣagupācarēt|  
 
upēkṣitā dahēyurhi śuṣkaṁ kakṣamivānalaḥ||69||  
 
upēkṣitā dahēyurhi śuṣkaṁ kakṣamivānalaḥ||69||  
 +
 
eShAM prANaharA varjyA ghorAste hyAshukAriNaH ||68||  
 
eShAM prANaharA varjyA ghorAste hyAshukAriNaH ||68||  
 +
 
bheShajaiH sAdhyayApyAMstu kShipraM bhiShagupAcaret |  
 
bheShajaiH sAdhyayApyAMstu kShipraM bhiShagupAcaret |  
 
upekShitA daheyurhi shuShkaM kakShamivAnalaH ||69||
 
upekShitA daheyurhi shuShkaM kakShamivAnalaH ||69||
Among them the fatal varieties (like maha hikka, gambhira hikka, vyapeta hikka, maha shwasa, urdhva shwasa, chhinna shwasa are incurable types) should not be treated. While the curable and controllable variety of hikka and shwasa should be treated with medicine quickly. If neglected then it destroys the prana of the patient as the fire burns away the dry grass very fast.(68-69
+
 
Guidelines for treatment of hikka and shwasa:
+
Among them the fatal varieties (like ''maha hikka, gambhira hikka, vyapeta hikka, maha shwasa, urdhva shwasa, chhinna shwasa'' are incurable types) should not be treated. While the curable and controllable variety of ''hikka'' and ''shwasa'' should be treated with medicine quickly. If neglected then it destroys the ''prana'' of the patient as the fire burns away the dry grass very fast.[68-69]
 +
 
 +
==== Guidelines for treatment of ''hikka'' and ''shwasa'' ====
 +
 
 
कारणस्थानमूलैक्यादेकमेव चिकित्सितम् |  
 
कारणस्थानमूलैक्यादेकमेव चिकित्सितम् |  
 
द्वयोरपि यथादृष्टमृषिभिस्तन्निबोधत ||७०||  
 
द्वयोरपि यथादृष्टमृषिभिस्तन्निबोधत ||७०||  
 +
 
हिक्काश्वासार्दितं स्निग्धैरादौ स्वेदैरुपाचरेत् |  
 
हिक्काश्वासार्दितं स्निग्धैरादौ स्वेदैरुपाचरेत् |  
 
आक्तं लवणतैलेन नाडीप्रस्तरसङ्करैः ||७१||  
 
आक्तं लवणतैलेन नाडीप्रस्तरसङ्करैः ||७१||  
 +
 
तैरस्य ग्रथितः श्लेष्मा स्रोतःस्वभिविलीयते |  
 
तैरस्य ग्रथितः श्लेष्मा स्रोतःस्वभिविलीयते |  
 
खानि मार्दवमायान्ति ततो वातानुलोमता ||७२||  
 
खानि मार्दवमायान्ति ततो वातानुलोमता ||७२||  
 +
 
यथाऽद्रिकुञ्जेष्वर्कांशुतप्तं विष्यन्दते हिमम् |  
 
यथाऽद्रिकुञ्जेष्वर्कांशुतप्तं विष्यन्दते हिमम् |  
 
श्लेष्मा तप्तः स्थिरो देहे स्वेदैर्विष्यन्दते तथा ||७३||  
 
श्लेष्मा तप्तः स्थिरो देहे स्वेदैर्विष्यन्दते तथा ||७३||  
 +
 
स्विन्नं ज्ञात्वा ततस्तूर्णं भोजयेत् स्निग्धमोदनम् |  
 
स्विन्नं ज्ञात्वा ततस्तूर्णं भोजयेत् स्निग्धमोदनम् |  
मत्स्यानां शूकराणां वा रसैर्दध्युत्तरेण वा ||७४||  
+
मत्स्यानां शूकराणां वा रसैर्दध्युत्तरेण वा ||७४||
 +
 
ततः श्लेष्मणि संवृद्धे वमनं पाययेत्तु तम् |  
 
ततः श्लेष्मणि संवृद्धे वमनं पाययेत्तु तम् |  
 
पिप्पलीसैन्धवक्षौद्रैर्युक्तं वाताविरोधि यत् ||७५||  
 
पिप्पलीसैन्धवक्षौद्रैर्युक्तं वाताविरोधि यत् ||७५||  
 +
 
निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे |  
 
निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे |  
 
स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः ||७६||  
 
स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः ||७६||  
 +
 
kāraṇasthānamūlaikyādēkamēva cikitsitam|  
 
kāraṇasthānamūlaikyādēkamēva cikitsitam|  
 
dvayōrapi yathādr̥ṣṭamr̥ṣibhistannibōdhata||70||  
 
dvayōrapi yathādr̥ṣṭamr̥ṣibhistannibōdhata||70||  
 +
 
hikkāśvāsārditaṁ snigdhairādau svēdairupācarēt|  
 
hikkāśvāsārditaṁ snigdhairādau svēdairupācarēt|  
 
āktaṁ lavaṇatailēna nāḍīprastarasaṅkaraiḥ||71||  
 
āktaṁ lavaṇatailēna nāḍīprastarasaṅkaraiḥ||71||  
 +
 
tairasya grathitaḥ ślēṣmā srōtaḥsvabhivilīyatē|  
 
tairasya grathitaḥ ślēṣmā srōtaḥsvabhivilīyatē|  
 
khāni mārdavamāyānti tatō vātānulōmatā||72||  
 
khāni mārdavamāyānti tatō vātānulōmatā||72||  
 +
 
yathā'drikuñjēṣvarkāṁśutaptaṁ viṣyandatē himam|  
 
yathā'drikuñjēṣvarkāṁśutaptaṁ viṣyandatē himam|  
 
ślēṣmā taptaḥ sthirō dēhē svēdairviṣyandatē tathā||73||  
 
ślēṣmā taptaḥ sthirō dēhē svēdairviṣyandatē tathā||73||  
 +
 
svinnaṁ jñātvā tatastūrṇaṁ bhōjayēt snigdhamōdanam|  
 
svinnaṁ jñātvā tatastūrṇaṁ bhōjayēt snigdhamōdanam|  
 
matsyānāṁ śūkarāṇāṁ vā rasairdadhyuttarēṇa vā||74||  
 
matsyānāṁ śūkarāṇāṁ vā rasairdadhyuttarēṇa vā||74||  
 +
 
tataḥ ślēṣmaṇi saṁvr̥ddhē vamanaṁ pāyayēttu tam|  
 
tataḥ ślēṣmaṇi saṁvr̥ddhē vamanaṁ pāyayēttu tam|  
 
pippalīsaindhavakṣaudrairyuktaṁ vātāvirōdhi yat||75||  
 
pippalīsaindhavakṣaudrairyuktaṁ vātāvirōdhi yat||75||  
 +
 
nirhr̥tē sukhamāpnōti sa kaphē duṣṭavigrahē|  
 
nirhr̥tē sukhamāpnōti sa kaphē duṣṭavigrahē|  
 
srōtaḥsu ca viśuddhēṣu caratyavihatō'nilaḥ||76||  
 
srōtaḥsu ca viśuddhēṣu caratyavihatō'nilaḥ||76||  
 +
 
kAraNasthAnamUlaikyAdekameva cikitsitam |  
 
kAraNasthAnamUlaikyAdekameva cikitsitam |  
 
dvayorapi yathAdRuShTamRuShibhistannibodhata ||70||  
 
dvayorapi yathAdRuShTamRuShibhistannibodhata ||70||  
 +
 
hikkAshvAsArditaM snigdhairAdau svedairupAcaret |  
 
hikkAshvAsArditaM snigdhairAdau svedairupAcaret |  
 
AktaM lavaNatailena nADIprastarasa~gkaraiH ||71||  
 
AktaM lavaNatailena nADIprastarasa~gkaraiH ||71||  
 +
 
tairasya grathitaH shleShmA srotaHsvabhivilIyate |  
 
tairasya grathitaH shleShmA srotaHsvabhivilIyate |  
 
khAni mArdavamAyAnti tato vAtAnulomatA ||72||  
 
khAni mArdavamAyAnti tato vAtAnulomatA ||72||  
 +
 
yathA~adriku~jjeShvarkAMshutaptaM viShyandate himam |  
 
yathA~adriku~jjeShvarkAMshutaptaM viShyandate himam |  
 
shleShmA taptaH sthiro dehe svedairviShyandate tathA ||73||  
 
shleShmA taptaH sthiro dehe svedairviShyandate tathA ||73||  
 +
 
svinnaM j~jAtvA tatastUrNaM bhojayet snigdhamodanam |  
 
svinnaM j~jAtvA tatastUrNaM bhojayet snigdhamodanam |  
 
matsyAnAM shUkarANAM vA rasairdadhyuttareNa vA ||74||  
 
matsyAnAM shUkarANAM vA rasairdadhyuttareNa vA ||74||  
 +
 
tataH shleShmaNi saMvRuddhe vamanaM pAyayettu tam |  
 
tataH shleShmaNi saMvRuddhe vamanaM pAyayettu tam |  
 
pippalIsaindhavakShaudrairyuktaM vAtAvirodhi yat ||75||  
 
pippalIsaindhavakShaudrairyuktaM vAtAvirodhi yat ||75||  
 +
 
nirhRute sukhamApnoti sa kaphe duShTavigrahe |  
 
nirhRute sukhamApnoti sa kaphe duShTavigrahe |  
 
srotaHsu ca vishuddheShu caratyavihato~anilaH ||76||
 
srotaHsu ca vishuddheShu caratyavihato~anilaH ||76||
The etiological factors, site, origin of both hikka and shwasa are same and hence the treatment is also same. Kindly listen attentively the treatment of hikka and shwasa as known by the seers.  
+
 
Initially the patient suffering from hikka and shwasa should be treated with massage with combination of rock salt and sesame oil over the chest region followed by administration of unctuous sudation by means of nadi sveda or prastara sveda or sankara sveda. By this the clogged kapha gets liquefied in the channels and the channels become soft and vata moves in the downward direction (vatanulomana). As the ice on the top of the mountain gets liquefied by the rays of the sun, the kapha accumulated in the srotasa get liquefied by swedana.
+
The etiological factors, site, origin of both ''hikka'' and ''shwasa'' are same and hence the treatment is also same. Kindly listen attentively the treatment of ''hikka'' and ''shwasa'' as known by the seers.  
After the administration snehana (oleation) and swedana (sudation), one has to give rice along with unctuous substances. The meat soup prepared from fish or pig or curds in large quantity should be taken in meals. When the kapha gets aggravated due to above mentioned means vamana (emesis therapy) should be administrated with powder of pippali (piper longum Linn), saindhava (rock salt) and honey. While selection of the drugs care should be taken not to administer the vata aggravating drugs. After the expulsion of vitiated kapha the patient feels relieved as the vata gets alleviated and moves in the normal direction as obstructed srotas are cleared. (70-76)
+
 
Treatment of remaining dosha:
+
Initially the patient suffering from ''hikka'' and ''shwasa'' should be treated with massage with combination of rock salt and sesame oil over the chest region followed by administration of unctuous sudation by means of ''nadi sveda'' or ''prastara sveda'' or ''sankara sveda''. By this the clogged ''kapha'' gets liquefied in the channels and the channels become soft and ''vata'' moves in the downward direction (''vatanulomana''). As the ice on the top of the mountain gets liquefied by the rays of the sun, the ''kapha'' accumulated in the ''srotasa'' get liquefied by ''swedana''.
 +
 
 +
After the administration ''snehana'' (oleation) and ''swedana'' (sudation), one has to give rice along with unctuous substances. The meat soup prepared from fish or pig or curds in large quantity should be taken in meals. When the ''kapha'' gets aggravated due to above mentioned means ''vamana'' (emesis therapy) should be administrated with powder of ''pippali'' (piper longum Linn), ''saindhava'' (rock salt) and honey. While selection of the drugs care should be taken not to administer the ''vata'' aggravating drugs. After the expulsion of vitiated ''kapha'' the patient feels relieved as the ''vata'' gets alleviated and moves in the normal direction as obstructed ''srotas'' are cleared. [70-76]
 +
 
 +
==== Treatment of remaining ''dosha'' ====
 +
 
 
लीनश्चेद्दोषशेषः स्याद्धूमैस्तं निर्हरेद्बुधः |  
 
लीनश्चेद्दोषशेषः स्याद्धूमैस्तं निर्हरेद्बुधः |  
 
हरिद्रां पत्रमेरण्डमूलं लाक्षां मनःशिलाम् ||७७||  
 
हरिद्रां पत्रमेरण्डमूलं लाक्षां मनःशिलाम् ||७७||