Changes

Line 621: Line 621:  
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः |  
 
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः |  
 
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः ||५२||  
 
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः ||५२||  
 +
 
आनाहस्वेदमूर्च्छार्तो दह्यमानेन बस्तिना |  
 
आनाहस्वेदमूर्च्छार्तो दह्यमानेन बस्तिना |  
 
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ||५३||  
 
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ||५३||  
 +
 
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः |  
 
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः |  
 
छिन्नश्वासेन विच्छिन्नः स शीघ्रं प्रजहात्यसून् ||५४||  
 
छिन्नश्वासेन विच्छिन्नः स शीघ्रं प्रजहात्यसून् ||५४||  
 +
 
इति छिन्नश्वासः |
 
इति छिन्नश्वासः |
yastu śvasiti vicchinnaṁ sarvaprāṇēna pīḍitaḥ|  
+
 
 +
yastu śvasiti vicchinnaṁ sarvaprāṇēna pīḍitaḥ|  
 
na vā śvasiti duḥkhārtō marmacchēdarugarditaḥ||52||  
 
na vā śvasiti duḥkhārtō marmacchēdarugarditaḥ||52||  
 +
 
ānāhasvēdamūrcchārtō dahyamānēna bastinā|  
 
ānāhasvēdamūrcchārtō dahyamānēna bastinā|  
 
viplutākṣaḥ parikṣīṇaḥ śvasan raktaikalōcanaḥ||53||  
 
viplutākṣaḥ parikṣīṇaḥ śvasan raktaikalōcanaḥ||53||  
 +
 
vicētāḥ pariśuṣkāsyō vivarṇaḥ pralapannaraḥ|  
 
vicētāḥ pariśuṣkāsyō vivarṇaḥ pralapannaraḥ|  
 
chinnaśvāsēna vicchinnaḥ sa śīghraṁ prajahātyasūn||54||  
 
chinnaśvāsēna vicchinnaḥ sa śīghraṁ prajahātyasūn||54||  
 +
 
iti chinnaśvāsaḥ|  
 
iti chinnaśvāsaḥ|  
 +
 
yastu shvasiti vicchinnaM sarvaprANena pIDitaH |  
 
yastu shvasiti vicchinnaM sarvaprANena pIDitaH |  
 
na vA shvasiti duHkhArto marmacchedarugarditaH ||52||  
 
na vA shvasiti duHkhArto marmacchedarugarditaH ||52||  
 +
 
AnAhasvedamUrcchArto dahyamAnena bastinA |  
 
AnAhasvedamUrcchArto dahyamAnena bastinA |  
 
viplutAkShaH parikShINaH shvasan raktaikalocanaH ||53||  
 
viplutAkShaH parikShINaH shvasan raktaikalocanaH ||53||  
 +
 
vicetAH parishuShkAsyo vivarNaH pralapannaraH |  
 
vicetAH parishuShkAsyo vivarNaH pralapannaraH |  
 
chinnashvAsena vicchinnaH sa shIghraM prajahAtyasUn ||54||  
 
chinnashvAsena vicchinnaH sa shIghraM prajahAtyasUn ||54||  
 +
 
iti chinnashvAsaH |
 
iti chinnashvAsaH |
The patient suffering from chhinna shwasa has interrupted breath as the prana(vital centers referred in sutra sthana 29)  is afflicted. There is complete stoppage of breath, such individual suffers from intense pain as if cutting of the marma (vital parts), constipation with abdominal distension, sweating, unconsciousness, burning sensation in basti (bladder and urinary system), excessive tears in the eyes, emaciation of the body, the eyes become red when patient struggles to breath, mental disorientation, dryness of mouth, discolouration of skin, delirium, looseness of joints. An individual suffering from above said features of chhinna shwasa succumbs to death very quickly. (52-54)
+
 
 +
The patient suffering from ''chhinna shwasa'' has interrupted breath as the prana(vital centers referred in [[Sutra Sthana]] 29)  is afflicted. There is complete stoppage of breath, such individual suffers from intense pain as if cutting of the marma (vital parts), constipation with abdominal distension, sweating, unconsciousness, burning sensation in basti (bladder and urinary system), excessive tears in the eyes, emaciation of the body, the eyes become red when patient struggles to breath, mental disorientation, dryness of mouth, discolouration of skin, delirium, looseness of joints. An individual suffering from above said features of chhinna shwasa succumbs to death very quickly. (52-54)
 
Tamaka shwasa:
 
Tamaka shwasa:
 
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते |  
 
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते |