Changes

Line 409: Line 409:  
क्षुद्रवातो यदा कोष्ठाद्व्यायामपरिघट्टितः |  
 
क्षुद्रवातो यदा कोष्ठाद्व्यायामपरिघट्टितः |  
 
कण्ठे प्रपद्यते हिक्कां तदा क्षुद्रां करोति सः ||३४||  
 
कण्ठे प्रपद्यते हिक्कां तदा क्षुद्रां करोति सः ||३४||  
 +
 
अतिदुःखा न सा चोरःशिरोमर्मप्रबाधिनी |  
 
अतिदुःखा न सा चोरःशिरोमर्मप्रबाधिनी |  
 
न चोच्छ्वासान्नपानानां मार्गमावृत्य तिष्ठति ||३५||  
 
न चोच्छ्वासान्नपानानां मार्गमावृत्य तिष्ठति ||३५||  
 +
 
वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम् |  
 
वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम् |  
 
यतः प्रवर्तते पूर्वं तत एव निवर्तते ||३६||  
 
यतः प्रवर्तते पूर्वं तत एव निवर्तते ||३६||  
 +
 
हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता |  
 
हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता |  
 
मृद्वी सा क्षुद्रहिक्केति नृणां साध्या प्रकीर्तिता ||३७||  
 
मृद्वी सा क्षुद्रहिक्केति नृणां साध्या प्रकीर्तिता ||३७||  
 +
 
इति क्षुद्रहिक्का |  
 
इति क्षुद्रहिक्का |  
 +
 
kṣudravātō yadā kōṣṭhādvyāyāmaparighaṭṭitaḥ|  
 
kṣudravātō yadā kōṣṭhādvyāyāmaparighaṭṭitaḥ|  
 
kaṇṭhē prapadyatē hikkāṁ tadā kṣudrāṁ karōti saḥ||34||  
 
kaṇṭhē prapadyatē hikkāṁ tadā kṣudrāṁ karōti saḥ||34||  
 +
 
atiduḥkhā na sā cōraḥśirōmarmaprabādhinī|  
 
atiduḥkhā na sā cōraḥśirōmarmaprabādhinī|  
 
na cōcchvāsānnapānānāṁ mārgamāvr̥tya tiṣṭhati||35||  
 
na cōcchvāsānnapānānāṁ mārgamāvr̥tya tiṣṭhati||35||  
 +
 
vr̥ddhimāyasyatō yāti bhuktamātrē ca mārdavam|  
 
vr̥ddhimāyasyatō yāti bhuktamātrē ca mārdavam|  
 
yataḥ pravartatē pūrvaṁ tata ēva nivartatē||36||  
 
yataḥ pravartatē pūrvaṁ tata ēva nivartatē||36||  
 +
 
hr̥dayaṁ klōma kaṇṭhaṁ ca tālukaṁ ca samāśritā|  
 
hr̥dayaṁ klōma kaṇṭhaṁ ca tālukaṁ ca samāśritā|  
 
mr̥dvī sā kṣudrahikkēti nr̥ṇāṁ sādhyā prakīrtitā||37||  
 
mr̥dvī sā kṣudrahikkēti nr̥ṇāṁ sādhyā prakīrtitā||37||  
 +
 
iti kṣudrahikkā|  
 
iti kṣudrahikkā|  
 +
 
kShudravAto yadA koShThAdvyAyAmaparighaTTitaH |  
 
kShudravAto yadA koShThAdvyAyAmaparighaTTitaH |  
 
kaNThe prapadyate hikkAM tadA kShudrAM karoti saH ||34||  
 
kaNThe prapadyate hikkAM tadA kShudrAM karoti saH ||34||  
 +
 
atiduHkhA na sA coraHshiromarmaprabAdhinI |  
 
atiduHkhA na sA coraHshiromarmaprabAdhinI |  
 
na cocchvAsAnnapAnAnAM mArgamAvRutya tiShThati ||35||  
 
na cocchvAsAnnapAnAnAM mArgamAvRutya tiShThati ||35||  
 +
 
vRuddhimAyasyato yAti bhuktamAtre ca mArdavam |  
 
vRuddhimAyasyato yAti bhuktamAtre ca mArdavam |  
 
yataH pravartate pUrvaM tata eva nivartate ||36||  
 
yataH pravartate pUrvaM tata eva nivartate ||36||  
 +
 
hRudayaM kloma kaNThaM ca tAlukaM ca samAshritA |  
 
hRudayaM kloma kaNThaM ca tAlukaM ca samAshritA |  
 
mRudvI sA kShudrahikketi nRuNAM sAdhyA prakIrtitA ||37||  
 
mRudvI sA kShudrahikketi nRuNAM sAdhyA prakIrtitA ||37||  
 +
 
iti kShudrahikkA |
 
iti kShudrahikkA |
Kshudra hikka: The vayu gets slightly aggravated in the koshtha (alimentary tract), due to the physical exercises and reaches the throat and produces kshudra hikka. This does not produce much pain and does not afflict the head and vital parts (hridaya marma). In this type of hikka, the doshas do not reside or get lodged in the channels of respiration, food and drinks. This gets aggravated on exertion and subsides on taking food. Hikka gets subsided by itself also. The doshas are situated in cardiac region, kloma, throat and palate. This mild form of hikka is curable and known as kshudra hikka. (35-37)
+
 
Annaja hikka:
+
The ''vayu'' gets slightly aggravated in the ''koshtha'' (alimentary tract), due to the physical exercises and reaches the throat and produces ''kshudra hikka''. This does not produce much pain and does not afflict the head and vital parts (''hridaya marma''). In this type of ''hikka'', the ''doshas'' do not reside or get lodged in the channels of respiration, food and drinks. This gets aggravated on exertion and subsides on taking food. ''Hikka'' gets subsided by itself also. The ''doshas'' are situated in cardiac region, ''kloma'', throat and palate. This mild form of ''hikka'' is curable and known as ''kshudra hikka''. [35-37]
 +
 
 +
==== Annaja hikka ====
 +
 
 
सहसाऽत्यभ्यवहृतैः पानान्नैः पीडितोऽनिलः |  
 
सहसाऽत्यभ्यवहृतैः पानान्नैः पीडितोऽनिलः |  
 
ऊर्ध्वं प्रपद्यते कोष्ठान्मद्यैर्वाऽतिमदप्रदैः ||३८||  
 
ऊर्ध्वं प्रपद्यते कोष्ठान्मद्यैर्वाऽतिमदप्रदैः ||३८||