Changes

180 bytes added ,  20:18, 28 May 2018
Line 2,112: Line 2,112:  
   
 
   
 
बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमैः|  
 
बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमैः|  
तक्रेण तैलसर्पिर्भ्यां व्यञ्जनान्युपकल्पयेत्||१६६||  bījapūrakahiṅgvamlavētasakṣāradāḍimaiḥ|  
+
तक्रेण तैलसर्पिर्भ्यां व्यञ्जनान्युपकल्पयेत्||१६६||   
takrēṇa tailasarpirbhyāṁ vyañjanānyupakalpayēt||166||  
+
 
 +
bījapūrakahiṅgvamlavētasakṣāradāḍimaiḥ|  
 +
takrēṇa tailasarpirbhyāṁ vyañjanānyupakalpayēt||166||
 +
 
bIjapUrakahi~ggvamlavetasakShAradADimaiH|  
 
bIjapUrakahi~ggvamlavetasakShAradADimaiH|  
 
takreNa tailasarpirbhyAM vya~jjanAnyupakalpayet||166||  
 
takreNa tailasarpirbhyAM vya~jjanAnyupakalpayet||166||  
Citron, asafoetida, amlavetas, kshara, pomegranate, butter milk, oil and ghee preparations are also wholesome for kapha gulma (166).
+
 
 +
Citron, asafoetida, ''amlavetas, kshara,'' pomegranate, butter milk, oil and ghee preparations are also wholesome for ''kapha gulma'' [166]
    
पञ्चमूलीशृतं तोयं पुराणं वारुणीरसम्|  
 
पञ्चमूलीशृतं तोयं पुराणं वारुणीरसम्|  
कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा||१६७|| pañcamūlīśr̥taṁ tōyaṁ purāṇaṁ vāruṇīrasam|  
+
कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा||१६७||  
 +
 
 +
pañcamūlīśr̥taṁ tōyaṁ purāṇaṁ vāruṇīrasam|  
 
kaphagulmī pibētkālē jīrṇaṁ mādhvīkamēva vā||167||  
 
kaphagulmī pibētkālē jīrṇaṁ mādhvīkamēva vā||167||  
 +
 
pa~jcamUlIshRutaM toyaM purANaM vAruNIrasam|  
 
pa~jcamUlIshRutaM toyaM purANaM vAruNIrasam|  
 
kaphagulmI pibetkAle jIrNaM mAdhvIkameva vA||167||  
 
kaphagulmI pibetkAle jIrNaM mAdhvIkameva vA||167||  
   −
Water boiled in Laghu panchamula or old Varuni or old honey wine should be given to drink on getting the thirst to the patient of Kapha Gulma (167). 
+
Water boiled in ''laghu panchamula'' or old ''varuni'' or old honey wine should be given to drink on getting the thirst to the patient of ''kapha gulma'' [167]
 
   
 
   
 
यवानीचूर्णितं तक्रं बिडेन लवणीकृतम्|  
 
यवानीचूर्णितं तक्रं बिडेन लवणीकृतम्|  
पिबेत् सन्दीपनं वातकफमूत्रानुलोमनम् ||१६८|| yavānīcūrṇitaṁ takraṁ biḍēna lavaṇīkr̥tam|  
+
पिबेत् सन्दीपनं वातकफमूत्रानुलोमनम् ||१६८||  
 +
 
 +
yavānīcūrṇitaṁ takraṁ biḍēna lavaṇīkr̥tam|  
 
pibēt sandīpanaṁ vātakaphamūtrānulōmanam [23] ||168||
 
pibēt sandīpanaṁ vātakaphamūtrānulōmanam [23] ||168||
 +
 
yavAnIcUrNitaM takraM biDena lavaNIkRutam|  
 
yavAnIcUrNitaM takraM biDena lavaNIkRutam|  
 
pibet sandIpanaM vAtakaphamUtrAnulomanam [23] ||168||
 
pibet sandIpanaM vAtakaphamUtrAnulomanam [23] ||168||
Taking of butter milk mixed with yavani (Ajwain) and salted with bid-salt acts as a digestive stimulant and the regulator of flatus, urine and kapha (168). 
+
 
Signs and symptoms of incurable gulma:
+
Taking of butter milk mixed with ''yavani'' (''ajwain'') and salted with bid-salt acts as a digestive stimulant and the regulator of flatus, urine and ''kapha'' [168]
 +
 
 +
==== Signs and symptoms of incurable ''gulma'' ====
 +
 
 
सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः|  
 
सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः|  
 
कृतमूलः सिरानद्धो यदा कूर्म इवोन्नतः||१६९||  
 
कृतमूलः सिरानद्धो यदा कूर्म इवोन्नतः||१६९||  
 +
 
दौर्बल्यारुचिहृल्लासकासवम्यरतिज्वरैः  |  
 
दौर्बल्यारुचिहृल्लासकासवम्यरतिज्वरैः  |  
तृष्णातन्द्राप्रतिश्यायैर्युज्यते न स सिध्यति||१७०|| sañcitaḥ kramaśō gulmō mahāvāstuparigrahaḥ|  
+
तृष्णातन्द्राप्रतिश्यायैर्युज्यते न स सिध्यति||१७०||  
 +
 
 +
sañcitaḥ kramaśō gulmō mahāvāstuparigrahaḥ|  
 
kr̥tamūlaḥ sirānaddhō yadā kūrma ivōnnataḥ||169||  
 
kr̥tamūlaḥ sirānaddhō yadā kūrma ivōnnataḥ||169||  
 +
 
daurbalyārucihr̥llāsakāsavamyaratijvaraiḥ  |   
 
daurbalyārucihr̥llāsakāsavamyaratijvaraiḥ  |   
 
tr̥ṣṇātandrāpratiśyāyairyujyatē na sa sidhyati||170||  
 
tr̥ṣṇātandrāpratiśyāyairyujyatē na sa sidhyati||170||  
 +
 
sa~jcitaH kramasho gulmo mahAvAstuparigrahaH|  
 
sa~jcitaH kramasho gulmo mahAvAstuparigrahaH|  
 
kRutamUlaH sirAnaddho yadA kUrma ivonnataH||169||  
 
kRutamUlaH sirAnaddho yadA kUrma ivonnataH||169||  
 +
 
daurbalyArucihRullAsakAsavamyaratijvaraiH [24] |  
 
daurbalyArucihRullAsakAsavamyaratijvaraiH [24] |  
 
tRuShNAtandrApratishyAyairyujyate na sa sidhyati||170||  
 
tRuShNAtandrApratishyAyairyujyate na sa sidhyati||170||  
    
The gulma which gradually goes on increasing, spreading over a large area, has taken firm root, is covered by veins, has convex surface like that of tortoise, and which is accompanied with weakness, anorexia, thirst, nausea, vomiting, fever, cough, coryza and drowsiness is considered as incurable (169-170).   
 
The gulma which gradually goes on increasing, spreading over a large area, has taken firm root, is covered by veins, has convex surface like that of tortoise, and which is accompanied with weakness, anorexia, thirst, nausea, vomiting, fever, cough, coryza and drowsiness is considered as incurable (169-170).   
Signs and symptoms of bad prognosis:
+
 
 +
==== Signs and symptoms of bad prognosis ====
 +
 
 
गृहीत्वा सज्वरश्वासं वम्यतीसारपीडितम्|  
 
गृहीत्वा सज्वरश्वासं वम्यतीसारपीडितम्|  
हृन्नाभिहस्तपादेषु शोफः कर्षति गुल्मिनम्||१७१|| gr̥hītvā sajvaraśvāsaṁ vamyatīsārapīḍitam|  
+
हृन्नाभिहस्तपादेषु शोफः कर्षति गुल्मिनम्||१७१||  
 +
 
 +
gr̥hītvā sajvaraśvāsaṁ vamyatīsārapīḍitam|  
 
hr̥nnābhihastapādēṣu śōphaḥ karṣati gulminam||171||
 
hr̥nnābhihastapādēṣu śōphaḥ karṣati gulminam||171||
 +
 
gRuhItvA sajvarashvAsaM vamyatIsArapIDitam|  
 
gRuhItvA sajvarashvAsaM vamyatIsArapIDitam|  
 
hRunnAbhihastapAdeShu shophaH karShati gulminam||171||  
 
hRunnAbhihastapAdeShu shophaH karShati gulminam||171||  
 +
 
The patient of Gulma accompanied with fever, dyspnoea, vomiting and diarrhoea along with oedema in the epigastric and umbilical regions and on hands and feet indicate that the patient is approaching to death (171).
 
The patient of Gulma accompanied with fever, dyspnoea, vomiting and diarrhoea along with oedema in the epigastric and umbilical regions and on hands and feet indicate that the patient is approaching to death (171).
Treatment of rakta gulma:
+
 
 +
==== Treatment of ''rakta gulma'' ====
 +
 
 
रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे|  
 
रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे|  
स्निग्धस्विन्नशरीरायै दद्यात् स्नेहविरेचनम्||१७२|| raudhirasya tu gulmasya garbhakālavyatikramē|  
+
स्निग्धस्विन्नशरीरायै दद्यात् स्नेहविरेचनम्||१७२||  
 +
 
 +
raudhirasya tu gulmasya garbhakālavyatikramē|  
 
snigdhasvinnaśarīrāyai dadyāt snēhavirēcanam||172||  
 
snigdhasvinnaśarīrāyai dadyāt snēhavirēcanam||172||  
 +
 
raudhirasya tu gulmasya garbhakAlavyatikrame|  
 
raudhirasya tu gulmasya garbhakAlavyatikrame|  
 
snigdhasvinnasharIrAyai dadyAt snehavirecanam||172||  
 
snigdhasvinnasharIrAyai dadyAt snehavirecanam||172||  
 +
 
The treatment of rakta gulma should be under taken only after completion of normal period of gestation i.e. 10 months. The patient should be given unctuous virechana  after preparing with snehana and swedana (172).  
 
The treatment of rakta gulma should be under taken only after completion of normal period of gestation i.e. 10 months. The patient should be given unctuous virechana  after preparing with snehana and swedana (172).  
 
   
 
   
 
पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः|  
 
पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः|  
गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत्||१७३|| palāśakṣārapātrē dvē dvē pātrē tailasarpiṣōḥ|  
+
गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत्||१७३||  
 +
 
 +
palāśakṣārapātrē dvē dvē pātrē tailasarpiṣōḥ|  
 
gulmaśaithilyajananīṁ paktvā mātrāṁ prayōjayēt||173||  
 
gulmaśaithilyajananīṁ paktvā mātrāṁ prayōjayēt||173||  
 +
 
palAshakShArapAtre dve dve pAtre tailasarpiShoH|  
 
palAshakShArapAtre dve dve pAtre tailasarpiShoH|  
 
gulmashaithilyajananIM paktvA mAtrAM prayojayet||173||  
 
gulmashaithilyajananIM paktvA mAtrAM prayojayet||173||  
Line 2,170: Line 2,204:  
   
 
   
 
प्रभिद्येत न यद्येवं दद्याद्योनिविशोधनम्  |                             
 
प्रभिद्येत न यद्येवं दद्याद्योनिविशोधनम्  |                             
क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः||१७४||  
+
क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः||१७४||
 +
 
आभ्यां वा भावितान् दद्याद्योनौ कटुकमत्स्यकान्|  
 
आभ्यां वा भावितान् दद्याद्योनौ कटुकमत्स्यकान्|  
 
वराहमत्स्यपित्ताभ्यां लक्तकान् वा सुभावितान्||१७५||  
 
वराहमत्स्यपित्ताभ्यां लक्तकान् वा सुभावितान्||१७५||  
 +
 
अधोहरैश्चोर्ध्वहरैर्भावितान् वा समाक्षिकैः|  
 
अधोहरैश्चोर्ध्वहरैर्भावितान् वा समाक्षिकैः|  
किण्वं वा सगुडक्षारं दद्याद्योनिविशोधनम्||१७६|| prabhidyēta na yadyēvaṁ dadyādyōniviśōdhanam  |  
+
किण्वं वा सगुडक्षारं दद्याद्योनिविशोधनम्||१७६||  
 +
 
 +
prabhidyēta na yadyēvaṁ dadyādyōniviśōdhanam  |  
 
kṣārēṇa yuktaṁ palalaṁ sudhākṣīrēṇa vā punaḥ||174||  
 
kṣārēṇa yuktaṁ palalaṁ sudhākṣīrēṇa vā punaḥ||174||  
 +
 
ābhyāṁ vā bhāvitān dadyādyōnau kaṭukamatsyakān|  
 
ābhyāṁ vā bhāvitān dadyādyōnau kaṭukamatsyakān|  
 
varāhamatsyapittābhyāṁ laktakān vā subhāvitān||175||  
 
varāhamatsyapittābhyāṁ laktakān vā subhāvitān||175||  
 +
 
adhōharaiścōrdhvaharairbhāvitān vā samākṣikaiḥ|  
 
adhōharaiścōrdhvaharairbhāvitān vā samākṣikaiḥ|  
 
kiṇvaṁ vā saguḍakṣāraṁ dadyādyōniviśōdhanam||176||   
 
kiṇvaṁ vā saguḍakṣāraṁ dadyādyōniviśōdhanam||176||   
 +
 
prabhidyeta na yadyevaM dadyAdyonivishodhanam [25] |  
 
prabhidyeta na yadyevaM dadyAdyonivishodhanam [25] |  
 
kShAreNa yuktaM palalaM sudhAkShIreNa vA punaH||174||  
 
kShAreNa yuktaM palalaM sudhAkShIreNa vA punaH||174||  
 +
 
AbhyAM vA bhAvitAn dadyAdyonau kaTukamatsyakAn|  
 
AbhyAM vA bhAvitAn dadyAdyonau kaTukamatsyakAn|  
 
varAhamatsyapittAbhyAM laktakAn vA subhAvitAn||175||  
 
varAhamatsyapittAbhyAM laktakAn vA subhAvitAn||175||  
 +
 
adhoharaishcordhvaharairbhAvitAn vA samAkShikaiH|  
 
adhoharaishcordhvaharairbhAvitAn vA samAkShikaiH|  
 
kiNvaM vA saguDakShAraM dadyAdyonivishodhanam||176||  
 
kiNvaM vA saguDakShAraM dadyAdyonivishodhanam||176||  
 +
 
If the above mentioned treatments do not break the rakta gulma then the preparations which cleans vagina should be used locally.  
 
If the above mentioned treatments do not break the rakta gulma then the preparations which cleans vagina should be used locally.  
 
A swab well saturated with one of the following pastes may be inserted in the vagina:   
 
A swab well saturated with one of the following pastes may be inserted in the vagina:   
Sesame paste mixed with kṣāra or latex of snuhi or  
+
*Sesame paste mixed with kṣāra or latex of snuhi or  
Pungent fish impregnated with both kshara and latex of snuhi  
+
*Pungent fish impregnated with both kshara and latex of snuhi  
Bile of hog or fish or emetic or purgative drugs or with honey
+
*Bile of hog or fish or emetic or purgative drugs or with honey
Or yeast mixed with jaggery and honey may be used for cleansing the vagina (174-176).
+
 
 +
Or yeast mixed with jaggery and honey may be used for cleansing the vagina [174-176]
 
   
 
   
 
रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा|  
 
रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा|  
लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रदापयेत्||१७७|| raktapittaharaṁ kṣāraṁ lēhayēnmadhusarpiṣā|  
+
लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रदापयेत्||१७७||  
laśunaṁ madirāṁ tīkṣṇāṁ matsyāṁścāsyai pradāpayēt||177||  
+
 
 +
raktapittaharaṁ kṣāraṁ lēhayēnmadhusarpiṣā|  
 +
laśunaṁ madirāṁ tīkṣṇāṁ matsyāṁścāsyai pradāpayēt||177||
 +
 
raktapittaharaM kShAraM lehayenmadhusarpiShA|  
 
raktapittaharaM kShAraM lehayenmadhusarpiShA|  
 
lashunaM madirAM tIkShNAM matsyAMshcAsyai pradApayet||177||  
 
lashunaM madirAM tIkShNAM matsyAMshcAsyai pradApayet||177||  
   −
Kshara which cures raktapitta  may be licked with honey and ghee. Or garlic mixed with strong wine and fish may be given in diet (177).  
+
Kshara which cures raktapitta  may be licked with honey and ghee. Or garlic mixed with strong wine and fish may be given in diet [177]
 +
   
 
बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्|  
 
बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्|  
अदृश्यमाने रुधिरे दद्याद्गुल्मप्रभेदनम्||१७८|| bastiṁ sakṣīragōmūtraṁ sakṣāraṁ dāśamūlikam|  
+
अदृश्यमाने रुधिरे दद्याद्गुल्मप्रभेदनम्||१७८||  
 +
 
 +
bastiṁ sakṣīragōmūtraṁ sakṣāraṁ dāśamūlikam|  
 
adr̥śyamānē rudhirē dadyādgulmaprabhēdanam||178||  
 
adr̥śyamānē rudhirē dadyādgulmaprabhēdanam||178||  
 +
 
bastiM sakShIragomUtraM sakShAraM dAshamUlikam|  
 
bastiM sakShIragomUtraM sakShAraM dAshamUlikam|  
 
adRushyamAne rudhire dadyAdgulmaprabhedanam||178||  
 
adRushyamAne rudhire dadyAdgulmaprabhedanam||178||  
Line 2,209: Line 2,261:     
प्रवर्तमाने रुधिरे दद्यान्मांसरसौदनम्|  
 
प्रवर्तमाने रुधिरे दद्यान्मांसरसौदनम्|  
घृततैलेन चाभ्यङ्गं पानार्थं तरुणीं सुराम्||१७९|| pravartamānē rudhirē dadyānmāṁsarasaudanam|  
+
घृततैलेन चाभ्यङ्गं पानार्थं तरुणीं सुराम्||१७९||  
 +
 
 +
pravartamānē rudhirē dadyānmāṁsarasaudanam|  
 
ghr̥tatailēna cābhyaṅgaṁ pānārthaṁ taruṇīṁ surām||179||
 
ghr̥tatailēna cābhyaṅgaṁ pānārthaṁ taruṇīṁ surām||179||
 +
 
pravartamAne rudhire dadyAnmAMsarasaudanam|  
 
pravartamAne rudhire dadyAnmAMsarasaudanam|  
 
ghRutatailena cAbhya~ggaM pAnArthaM taruNIM surAm||179||  
 
ghRutatailena cAbhya~ggaM pAnArthaM taruNIM surAm||179||  
 +
 
When blood starts flowing through vagina then rice with meat soup should be given to eat. Massage with ghee or oil is done and for drink new wine may be given (179)  
 
When blood starts flowing through vagina then rice with meat soup should be given to eat. Massage with ghee or oil is done and for drink new wine may be given (179)  
    
रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरीः क्रियाः|  
 
रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरीः क्रियाः|  
कार्या वातरुगार्तायाः सर्वा वातहरीः पुनः||१८०||  rudhirē'tipravr̥ttē tu raktapittaharīḥ kriyāḥ|  
+
कार्या वातरुगार्तायाः सर्वा वातहरीः पुनः||१८०||   
 +
 
 +
rudhirē'tipravr̥ttē tu raktapittaharīḥ kriyāḥ|  
 
kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ||180||  
 
kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ||180||  
 +
 
rudhire~atipravRutte tu raktapittaharIH kriyAH|  
 
rudhire~atipravRutte tu raktapittaharIH kriyAH|  
 
kAryA vAtarugArtAyAH sarvA vAtaharIH punaH||180||  
 
kAryA vAtarugArtAyAH sarvA vAtaharIH punaH||180||  
 +
 
In case of excessive bleeding, the measures curative of raktapitta should be prescribed. If the patient gets vata type of pains then all the remedies curative of vata are given (180).   
 
In case of excessive bleeding, the measures curative of raktapitta should be prescribed. If the patient gets vata type of pains then all the remedies curative of vata are given (180).   
 
   
 
   
 
घृततैलावसेकांश्च तित्तिरींश्चरणायुधान्|  
 
घृततैलावसेकांश्च तित्तिरींश्चरणायुधान्|  
 
सुरां समण्डां पूर्वं च पानमम्लस्य सर्पिषः||१८१||  
 
सुरां समण्डां पूर्वं च पानमम्लस्य सर्पिषः||१८१||  
 +
 
प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिषा|  
 
प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिषा|  
अतिप्रवृत्ते रुधिरे सतिक्तेनानुवासनम्||१८२||          
+
अतिप्रवृत्ते रुधिरे सतिक्तेनानुवासनम्||१८२||
 +
         
 
ghr̥tatailāvasēkāṁśca tittirīṁścaraṇāyudhān|  
 
ghr̥tatailāvasēkāṁśca tittirīṁścaraṇāyudhān|  
 
surāṁ samaṇḍāṁ pūrvaṁ ca pānamamlasya sarpiṣaḥ||181||  
 
surāṁ samaṇḍāṁ pūrvaṁ ca pānamamlasya sarpiṣaḥ||181||  
 +
 
prayōjayēduttaraṁ vā jīvanīyēna sarpiṣā|  
 
prayōjayēduttaraṁ vā jīvanīyēna sarpiṣā|  
 
atipravr̥ttē rudhirē satiktēnānuvāsanam||182||
 
atipravr̥ttē rudhirē satiktēnānuvāsanam||182||
 +
 
ghRutatailAvasekAMshca tittirIMshcaraNAyudhAn|  
 
ghRutatailAvasekAMshca tittirIMshcaraNAyudhAn|  
 
surAM samaNDAM pUrvaM ca pAnamamlasya sarpiShaH||181||  
 
surAM samaNDAM pUrvaM ca pAnamamlasya sarpiShaH||181||  
 +
 
prayojayeduttaraM vA jIvanIyena sarpiShA|  
 
prayojayeduttaraM vA jIvanIyena sarpiShA|  
 
atipravRutte rudhire satiktenAnuvAsanam||182||  
 
atipravRutte rudhire satiktenAnuvAsanam||182||  
 +
 
Affusion with ghee and oil should be performed. Meat of pariridge (tittara) and cock (charanayudha), sura-wine along with its upper fluid (manda) and ghee prepared with sour drugs may be given in diet.  
 
Affusion with ghee and oil should be performed. Meat of pariridge (tittara) and cock (charanayudha), sura-wine along with its upper fluid (manda) and ghee prepared with sour drugs may be given in diet.  
Uttara basti with ghee prepared with jivaniya drugs should be given. In case of the excessive blood flow, anuvasana basti  with ghee/oil prepared with bitter drugs should be given (181-182).    
+
 
Summary:
+
Uttara basti with ghee prepared with jivaniya drugs should be given. In case of the excessive blood flow, anuvasana basti  with ghee/oil prepared with bitter drugs should be given (181-182).  
 +
 
 +
==== Summary ====
 +
 
 
तत्र श्लोकाः-  
 
तत्र श्लोकाः-  
 +
 
स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः|  
 
स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः|  
 
वमनविरेकौ मोक्षः क्षतजस्य च वातगुल्मवताम्||१८३||  
 
वमनविरेकौ मोक्षः क्षतजस्य च वातगुल्मवताम्||१८३||  
 +
 
सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च|  
 
सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च|  
 
रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः||१८४||  
 
रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः||१८४||  
 +
 
उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य|  
 
उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य|  
 
संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य||१८५||  
 
संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य||१८५||  
 +
 
स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च|  
 
स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च|  
 
सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः||१८६||  
 
सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः||१८६||  
 +
 
गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य|  
 
गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य|  
गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः||१८७||                                 
+
गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः||१८७||  
 +
                                  
 
पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च|  
 
पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च|  
 
नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि||१८८||  
 
नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि||१८८||  
 +
 
हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च|  
 
हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च|  
 
गुल्मचिकित्सितसङ्ग्रह एतावान् व्याहृतोऽग्निवेशस्य||१८९||
 
गुल्मचिकित्सितसङ्ग्रह एतावान् व्याहृतोऽग्निवेशस्य||१८९||
 +
 
tatra ślōkāḥ-  
 
tatra ślōkāḥ-  
 +
 
snēhaḥ svēdaḥ sarpirbastiścūrṇāni br̥ṁhaṇaṁ guḍikāḥ|  
 
snēhaḥ svēdaḥ sarpirbastiścūrṇāni br̥ṁhaṇaṁ guḍikāḥ|  
 
vamanavirēkau mōkṣaḥ kṣatajasya ca vātagulmavatām||183||  
 
vamanavirēkau mōkṣaḥ kṣatajasya ca vātagulmavatām||183||  
 +
 
sarpiḥ satiktasiddhaṁ kṣīraṁ prasraṁsanaṁ nirūhāśca|  
 
sarpiḥ satiktasiddhaṁ kṣīraṁ prasraṁsanaṁ nirūhāśca|  
 
raktasya cāvasēcanamāśvāsanasaṁśamanayōgāḥ||184||  
 
raktasya cāvasēcanamāśvāsanasaṁśamanayōgāḥ||184||  
 +
 
upanāhanaṁ saśastraṁ pakvasyābhyantaraprabhinnasya|  
 
upanāhanaṁ saśastraṁ pakvasyābhyantaraprabhinnasya|  
 
saṁśōdhanasaṁśamanē pittaprabhavasya gulmasya||185||  
 
saṁśōdhanasaṁśamanē pittaprabhavasya gulmasya||185||  
 +
 
snēhaḥ svēdō bhēdō laṅghanamullēkhanaṁ virēkaśca|  
 
snēhaḥ svēdō bhēdō laṅghanamullēkhanaṁ virēkaśca|  
 
sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ||186||  
 
sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ||186||  
 +
 
gulmasyāntē dāhaḥ kaphajasyāgrē'panītaraktasya|  
 
gulmasyāntē dāhaḥ kaphajasyāgrē'panītaraktasya|  
 
gulmasya raudhirasya kriyākramaḥ strībhavasyōktaḥ||187||   
 
gulmasya raudhirasya kriyākramaḥ strībhavasyōktaḥ||187||   
 +
 
pathyānnapānasēvā hētūnāṁ varjanaṁ yathāsvaṁ ca|  
 
pathyānnapānasēvā hētūnāṁ varjanaṁ yathāsvaṁ ca|  
 
nityaṁ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi||188||  
 
nityaṁ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi||188||  
 +
 
hēturliṅgaṁ siddhiḥ kriyākramaḥ sādhyatā na yōgāśca|  
 
hēturliṅgaṁ siddhiḥ kriyākramaḥ sādhyatā na yōgāśca|  
 
gulmacikitsitasaṅgraha ētāvān vyāhr̥tō'gnivēśasya||189||
 
gulmacikitsitasaṅgraha ētāvān vyāhr̥tō'gnivēśasya||189||
 +
 
tatra shlokAH-  
 
tatra shlokAH-  
 +
 
snehaH svedaH sarpirbastishcUrNAni bRuMhaNaM guDikAH|  
 
snehaH svedaH sarpirbastishcUrNAni bRuMhaNaM guDikAH|  
 
vamanavirekau mokShaH kShatajasya ca vAtagulmavatAm||183||  
 
vamanavirekau mokShaH kShatajasya ca vAtagulmavatAm||183||  
 +
 
sarpiH satiktasiddhaM kShIraM prasraMsanaM nirUhAshca|  
 
sarpiH satiktasiddhaM kShIraM prasraMsanaM nirUhAshca|  
 
raktasya cAvasecanamAshvAsanasaMshamanayogAH||184||  
 
raktasya cAvasecanamAshvAsanasaMshamanayogAH||184||  
 +
 
upanAhanaM sashastraM pakvasyAbhyantaraprabhinnasya|  
 
upanAhanaM sashastraM pakvasyAbhyantaraprabhinnasya|  
 
saMshodhanasaMshamane pittaprabhavasya gulmasya||185||  
 
saMshodhanasaMshamane pittaprabhavasya gulmasya||185||  
 +
 
snehaH svedo bhedo la~gghanamullekhanaM virekashca|  
 
snehaH svedo bhedo la~gghanamullekhanaM virekashca|  
 
sarpirbastirguTikAshcUrNamariShTAshca sakShArAH||186||  
 
sarpirbastirguTikAshcUrNamariShTAshca sakShArAH||186||  
 +
 
gulmasyAnte dAhaH kaphajasyAgre~apanItaraktasya|  
 
gulmasyAnte dAhaH kaphajasyAgre~apanItaraktasya|  
 
gulmasya raudhirasya kriyAkramaH strIbhavasyoktaH||187||  
 
gulmasya raudhirasya kriyAkramaH strIbhavasyoktaH||187||  
 +
 
pathyAnnapAnasevA hetUnAM varjanaM yathAsvaM ca|  
 
pathyAnnapAnasevA hetUnAM varjanaM yathAsvaM ca|  
 
nityaM cAgnisamAdhiH snigdhasya ca sarvakarmANi||188||  
 
nityaM cAgnisamAdhiH snigdhasya ca sarvakarmANi||188||  
 +
 
heturli~ggaM siddhiH kriyAkramaH sAdhyatA na yogAshca|  
 
heturli~ggaM siddhiH kriyAkramaH sAdhyatA na yogAshca|  
 
gulmacikitsitasa~ggraha etAvAn vyAhRuto~agniveshasya||189||
 
gulmacikitsitasa~ggraha etAvAn vyAhRuto~agniveshasya||189||
 +
 
this chapter sneha, sweda, sarpi-basti, churna, brumhana, gudika, vamana, virechana and rakta mokshana for the patient suffering from vata-gulma are described.  
 
this chapter sneha, sweda, sarpi-basti, churna, brumhana, gudika, vamana, virechana and rakta mokshana for the patient suffering from vata-gulma are described.  
 +
 
For the treatment of pitta gulma, sarpi prepared with tikta drugs, kshira, samshamana-niruha basti, bloodletting, counselling (ashvasana), samshamana-preparations are described.  
 
For the treatment of pitta gulma, sarpi prepared with tikta drugs, kshira, samshamana-niruha basti, bloodletting, counselling (ashvasana), samshamana-preparations are described.  
 +
 
For pakva (suppurated) gulma surgical procedure and poultice (upanaha) are described and for that which is ruptured internally the purification (samshodhana) and palliative (samshamana) treatments are mentioned.  
 
For pakva (suppurated) gulma surgical procedure and poultice (upanaha) are described and for that which is ruptured internally the purification (samshodhana) and palliative (samshamana) treatments are mentioned.  
 +
 
For kapha gulma snehana, swedana, bhedana, langhana, vamana, virechana, sarpirbasti, gutika, churna, arishta, kshara, bloodletting followed by cauterization of the gulma as a last resort are described. Line of treatment for rakta-guma occurring in women is also described.  
 
For kapha gulma snehana, swedana, bhedana, langhana, vamana, virechana, sarpirbasti, gutika, churna, arishta, kshara, bloodletting followed by cauterization of the gulma as a last resort are described. Line of treatment for rakta-guma occurring in women is also described.  
Use of wholesome (pathya) eats and drinks, avoidance of the respective etiological factors, continuously protection of digestive power (agni), the instruction for the patient who has undergone snehana are described
+
 
Etiological factors, signs and symptoms, successful line of treatment, curability and otherwise and therapeutic measures are described in concise form in this chapter of Gulma-Chikitsā as described by Agnivesa (183-189).   
+
Use of wholesome (pathya) eats and drinks, avoidance of the respective etiological factors, continuously protection of digestive power (agni), the instruction for the patient who has undergone snehana are described.
 +
 
 +
Etiological factors, signs and symptoms, successful line of treatment, curability and otherwise and therapeutic measures are described in concise form in this chapter of [[Gulma Chikitsa]] as described by Agnivesa (183-189).   
    
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने  
 
गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||५||
 
गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||५||
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsitasthānē   
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsitasthānē   
 
gulmacikitsitaṁ nāma pañcamō'dhyāyaḥ||5||
 
gulmacikitsitaṁ nāma pañcamō'dhyāyaḥ||5||
 +
 
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne  
 
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne  
 
gulmacikitsitaM nAma pa~jcamo~adhyAyaH||5||
 
gulmacikitsitaM nAma pa~jcamo~adhyAyaH||5||
Thus fifth chapter named Gulamchikitstam in Chikitsa Sthana in the treatise compiled by Agnivesha and revised by Charaka is completed (5).
+
 
 +
Thus fifth chapter named [[Gulma Chikitsa]] in [[Chikitsa Sthana]] in the treatise compiled by Agnivesha and revised by Charaka is completed (5).
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===