Changes

39 bytes added ,  19:36, 28 May 2018
Line 2,066: Line 2,066:     
यच्चूर्णं गुटिका याश्च विहिता वातगुल्मिनाम्|  
 
यच्चूर्णं गुटिका याश्च विहिता वातगुल्मिनाम्|  
द्विगुणक्षारहिङ्ग्वम्लवेतसास्ताः कफे हिताः||१६२|| yaccūrṇaṁ guṭikā yāśca vihitā vātagulminām|  
+
द्विगुणक्षारहिङ्ग्वम्लवेतसास्ताः कफे हिताः||१६२||  
 +
 
 +
yaccūrṇaṁ guṭikā yāśca vihitā vātagulminām|  
 
dviguṇakṣārahiṅgvamlavētasāstāḥ kaphē hitāḥ||162||  
 
dviguṇakṣārahiṅgvamlavētasāstāḥ kaphē hitāḥ||162||  
 +
 
yaccUrNaM guTikA yAshca vihitA vAtagulminAm|  
 
yaccUrNaM guTikA yAshca vihitA vAtagulminAm|  
 
dviguNakShArahi~ggvamlavetasAstAH kaphe hitAH||162||  
 
dviguNakShArahi~ggvamlavetasAstAH kaphe hitAH||162||  
   −
Powder and pills which are described for the treatment of vata gulma should also be used for kapha gulma but added with double the quantity of mixture of kshara, asafetida and amlavetasa (162).
+
Powder and pills which are described for the treatment of ''vata gulma'' should also be used for ''kapha gulma'' but added with double the quantity of mixture of ''kshara,'' asafoetida and ''amlavetasa'' [162]
 +
 
 +
==== ''Kshara'' and ''daha karma'' ====
   −
Kshara and daha karma:
   
य एव ग्रहणीदोषे क्षारास्ते कफगुल्मिनाम्|  
 
य एव ग्रहणीदोषे क्षारास्ते कफगुल्मिनाम्|  
सिद्धा निरत्ययाः शस्ता दाहस्त्वन्ते प्रशस्यते||१६३|| ya ēva grahaṇīdōṣē kṣārāstē kaphagulminām|  
+
सिद्धा निरत्ययाः शस्ता दाहस्त्वन्ते प्रशस्यते||१६३||  
 +
 
 +
ya ēva grahaṇīdōṣē kṣārāstē kaphagulminām|  
 
siddhā niratyayāḥ śastā dāhastvantē praśasyatē||163||   
 
siddhā niratyayāḥ śastā dāhastvantē praśasyatē||163||   
 +
 
ya eva grahaNIdoShe kShArAste kaphagulminAm|  
 
ya eva grahaNIdoShe kShArAste kaphagulminAm|  
 
siddhA niratyayAH shastA dAhastvante prashasyate||163||  
 
siddhA niratyayAH shastA dAhastvante prashasyate||163||  
Kshara preparations mentioned in the chapter of grahani dosha (Caraka chikitsa  chapter 15) are also beneficial for kapha gulma without any side effect. If above mentioned treatment does not cure kapha gulma then cauterization should be done as a last resort (163).
+
 
Pathya for kapha gulma:
+
''Kshara'' preparations mentioned in [[Grahani Chikitsa]] are also beneficial for ''kapha gulma'' without any side effect. If above mentioned treatment does not cure ''kapha gulma'' then cauterization should be done as a last resort [163]
 +
 +
==== ''Pathya'' for ''kapha gulma'' ====
 +
 
 
प्रपुराणानि धान्यानि जाङ्गला मृगपक्षिणः|  
 
प्रपुराणानि धान्यानि जाङ्गला मृगपक्षिणः|  
 
कौलत्थो मुद्गयूषश्च पिप्पल्या नागरस्य च||१६४||  
 
कौलत्थो मुद्गयूषश्च पिप्पल्या नागरस्य च||१६४||  
 +
 
शुष्कमूलकयूषश्च बिल्वस्य वरुणस्य  च|  
 
शुष्कमूलकयूषश्च बिल्वस्य वरुणस्य  च|  
चिरबिल्वाङ्कुराणां च यवान्याश्चित्रकस्य च||१६५|| prapurāṇāni dhānyāni jāṅgalā mr̥gapakṣiṇaḥ|  
+
चिरबिल्वाङ्कुराणां च यवान्याश्चित्रकस्य च||१६५||  
 +
 
 +
prapurāṇāni dhānyāni jāṅgalā mr̥gapakṣiṇaḥ|  
 
kaulatthō mudgayūṣaśca pippalyā nāgarasya ca||164||  
 
kaulatthō mudgayūṣaśca pippalyā nāgarasya ca||164||  
 +
 
śuṣkamūlakayūṣaśca bilvasya varuṇasya  ca|  
 
śuṣkamūlakayūṣaśca bilvasya varuṇasya  ca|  
 
cirabilvāṅkurāṇāṁ ca yavānyāścitrakasya ca||165||  
 
cirabilvāṅkurāṇāṁ ca yavānyāścitrakasya ca||165||  
 +
 
prapurANAni dhAnyAni jA~ggalA mRugapakShiNaH|  
 
prapurANAni dhAnyAni jA~ggalA mRugapakShiNaH|  
 
kaulattho mudgayUShashca pippalyA nAgarasya ca||164||  
 
kaulattho mudgayUShashca pippalyA nAgarasya ca||164||  
 +
 
shuShkamUlakayUShashca bilvasya varuNasya [22] ca|  
 
shuShkamUlakayUShashca bilvasya varuNasya [22] ca|  
 
cirabilvA~gkurANAM ca yavAnyAshcitrakasya ca||165||  
 
cirabilvA~gkurANAM ca yavAnyAshcitrakasya ca||165||  
 +
 
More than one year old grains, meat of wild animals and birds, soup of horse-gram (kulattha) or green gram (mudga), long pepper, dry ginger, dry radish, bilva, varuna, sprouts of chirabilva, yavani and chitraka are beneficial diet articles for the patient of kapha gulma (165).
 
More than one year old grains, meat of wild animals and birds, soup of horse-gram (kulattha) or green gram (mudga), long pepper, dry ginger, dry radish, bilva, varuna, sprouts of chirabilva, yavani and chitraka are beneficial diet articles for the patient of kapha gulma (165).