Changes

106 bytes added ,  19:32, 28 May 2018
Line 1,978: Line 1,978:     
जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः|  
 
जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः|  
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च||१५४||  
+
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च||१५४||
 +
 
अष्टभागावशेषं तु रसं पूतमधिक्षिपेत्|  
 
अष्टभागावशेषं तु रसं पूतमधिक्षिपेत्|  
 
दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः||१५५||  
 
दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः||१५५||  
 +
 
तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम्|  
 
तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम्|  
 
चूर्णितं पलमेकं  तु पिप्पलीविश्वभेषजम्||१५६||  
 
चूर्णितं पलमेकं  तु पिप्पलीविश्वभेषजम्||१५६||  
 +
 
तत् साध्यं लेहवच्छीते तस्मिंस्तैलसमं मधु|  
 
तत् साध्यं लेहवच्छीते तस्मिंस्तैलसमं मधु|  
 
क्षिपेच्चूर्णपलं चैकं त्वगेलापत्रकेशरात्||१५७||  
 
क्षिपेच्चूर्णपलं चैकं त्वगेलापत्रकेशरात्||१५७||  
 +
 
ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम्|  
 
ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम्|  
 
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयम्||१५८||  
 
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयम्||१५८||  
 +
 
गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम्|  
 
गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम्|  
 
हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम्||१५९||  
 
हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम्||१५९||  
 +
 
कुष्ठं प्लीहानमानाहमेषा हन्युपसेविता|  
 
कुष्ठं प्लीहानमानाहमेषा हन्युपसेविता|  
 
निरत्ययः क्रमश्चास्या द्रवो मांसरसौदनः||१६०||  
 
निरत्ययः क्रमश्चास्या द्रवो मांसरसौदनः||१६०||  
 +
 
इति दन्तीहरीतकी
 
इति दन्तीहरीतकी
 +
 
jaladrōṇē vipaktavyā viṁśatiḥ pañca cābhayāḥ|  
 
jaladrōṇē vipaktavyā viṁśatiḥ pañca cābhayāḥ|  
 
dantyāḥ palāni tāvanti citrakasya tathaiva ca||154||  
 
dantyāḥ palāni tāvanti citrakasya tathaiva ca||154||  
 +
 
aṣṭabhāgāvaśēṣaṁ tu rasaṁ pūtamadhikṣipēt|  
 
aṣṭabhāgāvaśēṣaṁ tu rasaṁ pūtamadhikṣipēt|  
 
dantīsamaṁ guḍaṁ pūtaṁ kṣipēttatrābhayāśca tāḥ||155||  
 
dantīsamaṁ guḍaṁ pūtaṁ kṣipēttatrābhayāśca tāḥ||155||  
 +
 
tailārdhakuḍavaṁ caiva trivr̥tāyāścatuṣpalam|  
 
tailārdhakuḍavaṁ caiva trivr̥tāyāścatuṣpalam|  
 
cūrṇitaṁ palamēkaṁ [21] tu pippalīviśvabhēṣajam||156||  
 
cūrṇitaṁ palamēkaṁ [21] tu pippalīviśvabhēṣajam||156||  
 +
 
tat sādhyaṁ lēhavacchītē tasmiṁstailasamaṁ madhu|  
 
tat sādhyaṁ lēhavacchītē tasmiṁstailasamaṁ madhu|  
 
kṣipēccūrṇapalaṁ caikaṁ tvagēlāpatrakēśarāt||157||  
 
kṣipēccūrṇapalaṁ caikaṁ tvagēlāpatrakēśarāt||157||  
 +
 
tatō lēhapalaṁ līḍhvā jagdhvā caikāṁ harītakīm|  
 
tatō lēhapalaṁ līḍhvā jagdhvā caikāṁ harītakīm|  
 
sukhaṁ viricyatē snigdhō dōṣaprasthamanāmayam||158||  
 
sukhaṁ viricyatē snigdhō dōṣaprasthamanāmayam||158||  
 +
 
gulmaṁ śvayathumarśāṁsi pāṇḍurōgamarōcakam|  
 
gulmaṁ śvayathumarśāṁsi pāṇḍurōgamarōcakam|  
 
hr̥drōgaṁ grahaṇīdōṣaṁ kāmalāṁ viṣamajvaram||159||  
 
hr̥drōgaṁ grahaṇīdōṣaṁ kāmalāṁ viṣamajvaram||159||  
 +
 
kuṣṭhaṁ plīhānamānāhamēṣā hanyupasēvitā|  
 
kuṣṭhaṁ plīhānamānāhamēṣā hanyupasēvitā|  
 
niratyayaḥ kramaścāsyā dravō māṁsarasaudanaḥ||160||  
 
niratyayaḥ kramaścāsyā dravō māṁsarasaudanaḥ||160||  
 +
 
iti dantīharītakī  
 
iti dantīharītakī  
 +
 
jaladroNe vipaktavyA viMshatiH pa~jca cAbhayAH|  
 
jaladroNe vipaktavyA viMshatiH pa~jca cAbhayAH|  
dantyAH palAni tAvanti citrakasya tathaiva ca||154||  
+
dantyAH palAni tAvanti citrakasya tathaiva ca||154||
 +
 
aShTabhAgAvasheShaM tu rasaM pUtamadhikShipet|  
 
aShTabhAgAvasheShaM tu rasaM pUtamadhikShipet|  
 
dantIsamaM guDaM pUtaM kShipettatrAbhayAshca tAH||155||  
 
dantIsamaM guDaM pUtaM kShipettatrAbhayAshca tAH||155||  
 +
 
tailArdhakuDavaM caiva trivRutAyAshcatuShpalam|  
 
tailArdhakuDavaM caiva trivRutAyAshcatuShpalam|  
 
cUrNitaM palamekaM [21] tu pippalIvishvabheShajam||156||  
 
cUrNitaM palamekaM [21] tu pippalIvishvabheShajam||156||  
 +
 
tat sAdhyaM lehavacchIte tasmiMstailasamaM madhu|  
 
tat sAdhyaM lehavacchIte tasmiMstailasamaM madhu|  
 
kShipeccUrNapalaM caikaM tvagelApatrakesharAt||157||  
 
kShipeccUrNapalaM caikaM tvagelApatrakesharAt||157||  
 +
 
tato lehapalaM lIDhvA jagdhvA caikAM harItakIm|  
 
tato lehapalaM lIDhvA jagdhvA caikAM harItakIm|  
 
sukhaM viricyate snigdho doShaprasthamanAmayam||158||  
 
sukhaM viricyate snigdho doShaprasthamanAmayam||158||  
 +
 
gulmaM shvayathumarshAMsi pANDurogamarocakam|  
 
gulmaM shvayathumarshAMsi pANDurogamarocakam|  
 
hRudrogaM grahaNIdoShaM kAmalAM viShamajvaram||159||  
 
hRudrogaM grahaNIdoShaM kAmalAM viShamajvaram||159||  
 +
 
kuShThaM plIhAnamAnAhameShA hanyupasevitA|  
 
kuShThaM plIhAnamAnAhameShA hanyupasevitA|  
 
niratyayaH kramashcAsyA dravo mAMsarasaudanaH||160||  
 
niratyayaH kramashcAsyA dravo mAMsarasaudanaH||160||  
 +
 
iti dantIharItakI  
 
iti dantIharItakI  
Prepare a decoction of 25 haritaki and 50 gm each of danti and chitraka in 10 liters of water by reducing it to one-eighth. Add jaggery equal to quantity of danti to the decoction and filter again and add to it haritaki, 80 ml of sesame oil, 160 gm of trivrit powder and 40 gm each of long pepper and dry ginger and by heating made into constituency of the jam. On cooling add 80 gm of honey, 40 gm powder of cinnamon, cardamom, tamalapatra and keshara. Administer its 40 gm with one haritaki daily to a person who has already been prepared with snehana and swedana for a good virechana. It will remove 640 gm of morbid material (dosha prastha) without producing any side effect.  
+
 
This decoction for virechana will cure gulma, swellings, piles, anaemia, anorexia, heart disease, chronic assimilation disorders, jaundice, irregular fever, Kuṣṭha, spleen disorders and distension of abdomen. The therapy does not produce any complication. During this therapy liquid diet and rice with meat soup are given to eat. Thus dantiharitaki is described (154-160).
+
Prepare a decoction of 25 ''haritaki'' and 50 gm each of ''danti'' and ''chitraka'' in 10 liters of water by reducing it to one-eighth. Add jaggery equal to quantity of ''danti'' to the decoction and filter again and add to it ''haritaki'', 80 ml of sesame oil, 160 gm of ''trivrita'' powder and 40 gm each of long pepper and dry ginger and by heating made into constituency of the jam. On cooling add 80 gm of honey, 40 gm powder of cinnamon, cardamom, ''tamalapatra'' and ''keshara''. Administer its 40 gm with one ''haritaki'' daily to a person who has already been prepared with ''snehana'' and ''swedana'' for a good ''virechana''. It will remove 640 gm of morbid material (''dosha prastha'') without producing any side effect.  
Basti in kapha gulma:
+
 
 +
This decoction for ''virechana'' will cure ''gulma'', swellings, piles, anemia, anorexia, heart disease, chronic assimilation disorders, jaundice, irregular fever, ''kushtha'', spleen disorders and distension of abdomen. The therapy does not produce any complication. During this therapy liquid diet and rice with meat soup are given to eat. Thus ''dantiharitaki'' is described [154-160]
 +
 
 +
==== ''Basti'' in ''kapha gulma'' ====
 +
 
 
सिद्धाः सिद्धिषु वक्ष्यन्ते निरूहाः कफगुल्मिनाम्|  
 
सिद्धाः सिद्धिषु वक्ष्यन्ते निरूहाः कफगुल्मिनाम्|  
 
अरिष्टयोगाः सिद्धाश्च ग्रहण्यर्शश्चिकित्सिते||१६१|| siddhāḥ siddhiṣu vakṣyantē nirūhāḥ kaphagulminām|  
 
अरिष्टयोगाः सिद्धाश्च ग्रहण्यर्शश्चिकित्सिते||१६१|| siddhāḥ siddhiṣu vakṣyantē nirūhāḥ kaphagulminām|