Changes

40 bytes added ,  18:49, 28 May 2018
Line 1,654: Line 1,654:  
द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्|  
 
द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्|  
 
अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्||१२८||  
 
अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्||१२८||  
 +
 
पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्|  
 
पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्|  
 
तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः||१२९||
 
तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः||१२९||
 +
 
dvipalaṁ trāyamāṇāyā jaladviprasthasādhitam|  
 
dvipalaṁ trāyamāṇāyā jaladviprasthasādhitam|  
aṣṭabhāgasthitaṁ pūtaṁ kōṣṇaṁ kṣīrasamaṁ pibēt||128||  
+
aṣṭabhāgasthitaṁ pūtaṁ kōṣṇaṁ kṣīrasamaṁ pibēt||128||
 +
 
pibēdupari tasyōṣṇaṁ kṣīramēva yathābalam|  
 
pibēdupari tasyōṣṇaṁ kṣīramēva yathābalam|  
 
tēna nirhr̥tadōṣasya gulmaḥ śāmyati paittikaḥ||129||
 
tēna nirhr̥tadōṣasya gulmaḥ śāmyati paittikaḥ||129||
 +
 
dvipalaM trAyamANAyA jaladviprasthasAdhitam|  
 
dvipalaM trAyamANAyA jaladviprasthasAdhitam|  
aShTabhAgasthitaM pUtaM koShNaM kShIrasamaM pibet||128||  
+
aShTabhAgasthitaM pUtaM koShNaM kShIrasamaM pibet||128||
 +
 
pibedupari tasyoShNaM kShIrameva yathAbalam|  
 
pibedupari tasyoShNaM kShIrameva yathAbalam|  
 
tena nirhRutadoShasya gulmaH shAmyati paittikaH||129||
 
tena nirhRutadoShasya gulmaH shAmyati paittikaH||129||
Take 80 gm of trayamana and make decoction by adding 1.280 litre of water and reducing to one-eighth and filter it. Take it by adding equal quantity of warm milk and thereafter take as much milk as one can digest. This preparation eliminates the toxic substances and thus cures pitta gulma (128-129).      
+
 
 +
Take 80 gm of ''trayamana'' and make decoction by adding 1.280 litre of water and reducing to one-eighth and filter it. Take it by adding equal quantity of warm milk and thereafter take as much milk as one can digest. This preparation eliminates the toxic substances and thus cures ''pitta gulma'' [128-129]      
    
द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्|  
 
द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्|  
 
लिह्यात्कम्पिल्लकं वाऽपि विरेकार्थं मधुद्रवम्||१३०||
 
लिह्यात्कम्पिल्लकं वाऽपि विरेकार्थं मधुद्रवम्||१३०||
 +
 
drākṣābhayārasaṁ gulmē paittikē saguḍaṁ pibēt|  
 
drākṣābhayārasaṁ gulmē paittikē saguḍaṁ pibēt|  
 
lihyātkampillakaṁ vā'pi virēkārthaṁ madhudravam||130||  
 
lihyātkampillakaṁ vā'pi virēkārthaṁ madhudravam||130||  
 +
 
drAkShAbhayArasaM gulme paittike saguDaM pibet|  
 
drAkShAbhayArasaM gulme paittike saguDaM pibet|  
 
lihyAtkampillakaM vA~api virekArthaM madhudravam||130||
 
lihyAtkampillakaM vA~api virekArthaM madhudravam||130||
In patient of pitta gulma the virechana can be performed by administration of decoction of raisins and haritaki with jaggery or by licking powder of kampillaka with honey (130).
     −
Massage:
+
In patient of ''pitta gulma'' the ''virechana'' can be performed by administration of decoction of raisins and ''haritaki'' with jaggery or by licking powder of ''kampillaka'' with honey [130]
 +
 
 +
==== Massage ====
 +
 
 
दाहप्रशमनोऽभ्यङ्गः सर्पिषा पित्तगुल्मिनाम्|  
 
दाहप्रशमनोऽभ्यङ्गः सर्पिषा पित्तगुल्मिनाम्|  
 
चन्दनाद्येन तैलेन तैलेन मधुकस्य वा||१३१|| dāhapraśamanō'bhyaṅgaḥ sarpiṣā pittagulminām|  
 
चन्दनाद्येन तैलेन तैलेन मधुकस्य वा||१३१|| dāhapraśamanō'bhyaṅgaḥ sarpiṣā pittagulminām|