Changes

9 bytes removed ,  17:25, 28 May 2018
Line 1,334: Line 1,334:     
गुल्मघ्नानि च तैलानि वक्ष्यन्ते वातरोगिके||१०२||
 
गुल्मघ्नानि च तैलानि वक्ष्यन्ते वातरोगिके||१०२||
 +
 
तानि मारुतजे गुल्मे पानाभ्यङ्गानुवासनैः|  
 
तानि मारुतजे गुल्मे पानाभ्यङ्गानुवासनैः|  
प्रयुक्तान्याशु सिध्यन्ति तैलं ह्यनिलजित्परम् [१२] ||१०३||         
+
प्रयुक्तान्याशु सिध्यन्ति तैलं ह्यनिलजित्परम् [१२] ||१०३||  
 +
        
 
gulmaghnāni ca tailāni vakṣyantē vātarōgikē||102||  
 
gulmaghnāni ca tailāni vakṣyantē vātarōgikē||102||  
 +
 
tāni mārutajē gulmē pānābhyaṅgānuvāsanaiḥ|  
 
tāni mārutajē gulmē pānābhyaṅgānuvāsanaiḥ|  
 
prayuktānyāśu sidhyanti tailaṁ hyanilajitparam [12] ||103||  
 
prayuktānyāśu sidhyanti tailaṁ hyanilajitparam [12] ||103||  
 +
 
gulmaghnAni ca tailAni vakShyante vAtarogike||102||  
 
gulmaghnAni ca tailAni vakShyante vAtarogike||102||  
 +
 
tAni mArutaje gulme pAnAbhya~ggAnuvAsanaiH|  
 
tAni mArutaje gulme pAnAbhya~ggAnuvAsanaiH|  
 
prayuktAnyAshu sidhyanti tailaM hyanilajitparam [12] ||103||  
 
prayuktAnyAshu sidhyanti tailaM hyanilajitparam [12] ||103||  
   −
The various types of medicated oil useful for gulma will be described in the chapter on vata vyadhi (Charaka Chikitisa Sthana chapter28). The medicated oils are used for oral administration, massage and anuvasana basti. As oil is best therapy for vata therefore it cures vata gulma quickly (102-103).
+
The various types of medicated oil useful for ''gulma'' will be described in [[Vatavyadhi Chikitsa]]. The medicated oils are used for oral administration, massage and ''anuvasana basti''. As oil is best therapy for ''vata'' therefore it cures ''vata gulma'' quickly [102-103]
    
नीलिनीचूर्णसंयुक्तं पूर्वोक्तं घृतमेव|  
 
नीलिनीचूर्णसंयुक्तं पूर्वोक्तं घृतमेव|  
 
समलाय प्रदातव्यं शोधनं वातगुल्मिने||१०४||
 
समलाय प्रदातव्यं शोधनं वातगुल्मिने||१०४||
 +
 
nīlinīcūrṇasaṁyuktaṁ pūrvōktaṁ ghr̥tamēva|  
 
nīlinīcūrṇasaṁyuktaṁ pūrvōktaṁ ghr̥tamēva|  
 
samalāya pradātavyaṁ śōdhanaṁ vātagulminē||104||
 
samalāya pradātavyaṁ śōdhanaṁ vātagulminē||104||
 +
 
nIlinIcUrNasaMyuktaM pUrvoktaM ghRutameva|  
 
nIlinIcUrNasaMyuktaM pUrvoktaM ghRutameva|  
 
samalAya pradAtavyaM shodhanaM vAtagulmine||104||
 
samalAya pradAtavyaM shodhanaM vAtagulmine||104||
Accumulated faeces of the patient of vata gulma should be eliminated by giving earlier mentioned ghrita mixed with powder nilini .(104)
+
 
 +
Accumulated feces of the patient of ''vata gulma'' should be eliminated by giving earlier mentioned ''ghrita'' mixed with powder ''nilini''.[104]
    
==== Nilinyadyam ghritam ====
 
==== Nilinyadyam ghritam ====