Changes

48 bytes added ,  18:53, 28 May 2018
Line 1,713: Line 1,713:  
शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम्|  
 
शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम्|  
 
खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम्||१३३||  
 
खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम्||१३३||  
 +
 
आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम्|  
 
आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम्|  
 
बलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम्||१३४||
 
बलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम्||१३४||
 +
 
śālayō jāṅgalaṁ māṁsaṁ gavyājē payasī ghr̥tam|  
 
śālayō jāṅgalaṁ māṁsaṁ gavyājē payasī ghr̥tam|  
 
kharjūrāmalakaṁ drākṣāṁ dāḍimaṁ saparūṣakam||133||  
 
kharjūrāmalakaṁ drākṣāṁ dāḍimaṁ saparūṣakam||133||  
 +
 
āhārārthaṁ prayōktavyaṁ pānārthaṁ salilaṁ śr̥tam|  
 
āhārārthaṁ prayōktavyaṁ pānārthaṁ salilaṁ śr̥tam|  
 
balāvidārīgandhādyaiḥ pittagulmacikitsitam||134||  
 
balāvidārīgandhādyaiḥ pittagulmacikitsitam||134||  
 +
 
shAlayo jA~ggalaM mAMsaM gavyAje payasI ghRutam|  
 
shAlayo jA~ggalaM mAMsaM gavyAje payasI ghRutam|  
 
kharjUrAmalakaM drAkShAM dADimaM saparUShakam||133||  
 
kharjUrAmalakaM drAkShAM dADimaM saparUShakam||133||  
 +
 
AhArArthaM prayoktavyaM pAnArthaM salilaM shRutam|  
 
AhArArthaM prayoktavyaM pAnArthaM salilaM shRutam|  
 
balAvidArIgandhAdyaiH pittagulmacikitsitam||134||  
 
balAvidArIgandhAdyaiH pittagulmacikitsitam||134||  
Red rice, meat of wild animals, milk and ghee of cow and goat, dates, grapes, pomegranates, amalaki and parushaka are wholesome diet articles for eating and water boiled with bala-vidarigandhadi drugs for drinking for the patient of pitta gulma (133-134). 
+
 
Management of ama associated gulma:
+
Red rice, meat of wild animals, milk and ghee of cow and goat, dates, grapes, pomegranates, ''amalaki'' and ''parushaka'' are wholesome diet articles for eating and water boiled with ''bala-vidarigandhadi'' drugs for drinking for the patient of ''pitta gulma'' [133-134]
 +
 
 +
==== Management of ''ama'' associated ''gulma'' ====
 +
 
 
आमान्वये पित्तगुल्मे सामे वा कफवातिके|  
 
आमान्वये पित्तगुल्मे सामे वा कफवातिके|  
यवागूभिः खडैर्यूषैः सन्धुक्ष्योऽग्निर्विलङ्घिते||१३५|| āmānvayē pittagulmē sāmē vā kaphavātikē|  
+
यवागूभिः खडैर्यूषैः सन्धुक्ष्योऽग्निर्विलङ्घिते||१३५||  
 +
 
 +
āmānvayē pittagulmē sāmē vā kaphavātikē|  
 
yavāgūbhiḥ khaḍairyūṣaiḥ sandhukṣyō'gnirvilaṅghitē||135||  
 
yavāgūbhiḥ khaḍairyūṣaiḥ sandhukṣyō'gnirvilaṅghitē||135||  
 +
 
AmAnvaye pittagulme sAme vA kaphavAtike|  
 
AmAnvaye pittagulme sAme vA kaphavAtike|  
 
yavAgUbhiH khaDairyUShaiH sandhukShyo~agnirvila~gghite||135||  
 
yavAgUbhiH khaDairyUShaiH sandhukShyo~agnirvila~gghite||135||  
Pitta gulma or kapha-vata gulma if associated with ama, first it should be subjected to langhana and then given cooked rice (yavagu) and vegetable or pulse soup to enhance the digestion (135).  
+
 
 +
''Pitta gulma'' or kapha-vata gulma if associated with ama, first it should be subjected to langhana and then given cooked rice (yavagu) and vegetable or pulse soup to enhance the digestion (135).  
 
Importance of agni:
 
Importance of agni:
 
शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ|  
 
शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ|