Changes

102 bytes added ,  19:28, 28 May 2018
Line 1,890: Line 1,890:  
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः|  
 
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः|  
 
पलिकैः सयवक्षारैर्घृतप्रस्थं विपाचयेत्||१४७||  
 
पलिकैः सयवक्षारैर्घृतप्रस्थं विपाचयेत्||१४७||  
 +
 
क्षीरप्रस्थं च तत् सर्पिहन्ति गुल्मं कफात्मकम्|  
 
क्षीरप्रस्थं च तत् सर्पिहन्ति गुल्मं कफात्मकम्|  
 
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम्||१४८||  
 
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम्||१४८||  
 +
 
इति क्षीरषट्पलकं घृतम्
 
इति क्षीरषट्पलकं घृतम्
 +
 
pippalīpippalīmūlacavyacitrakanāgaraiḥ|  
 
pippalīpippalīmūlacavyacitrakanāgaraiḥ|  
 
palikaiḥ sayavakṣārairghr̥taprasthaṁ vipācayēt||147||  
 
palikaiḥ sayavakṣārairghr̥taprasthaṁ vipācayēt||147||  
 +
 
kṣīraprasthaṁ ca tat sarpirhanti gulmaṁ kaphātmakam|  
 
kṣīraprasthaṁ ca tat sarpirhanti gulmaṁ kaphātmakam|  
 
grahaṇīpāṇḍurōgaghnaṁ plīhakāsajvarāpaham||148||  
 
grahaṇīpāṇḍurōgaghnaṁ plīhakāsajvarāpaham||148||  
 +
 
iti kṣīraṣaṭpalakaṁ ghr̥tam
 
iti kṣīraṣaṭpalakaṁ ghr̥tam
 +
 
pippalIpippalImUlacavyacitrakanAgaraiH|  
 
pippalIpippalImUlacavyacitrakanAgaraiH|  
 
palikaiH sayavakShArairghRutaprasthaM vipAcayet||147||  
 
palikaiH sayavakShArairghRutaprasthaM vipAcayet||147||  
 +
 
kShIraprasthaM ca tat sarpihanti gulmaM kaphAtmakam|  
 
kShIraprasthaM ca tat sarpihanti gulmaM kaphAtmakam|  
 
grahaNIpANDurogaghnaM plIhakAsajvarApaham||148||  
 
grahaNIpANDurogaghnaM plIhakAsajvarApaham||148||  
 +
 
iti kShIraShaTpalakaM ghRutam
 
iti kShIraShaTpalakaM ghRutam
Make a paste of 40 gm each of fruits and roots of long pepper, chavya and chitraka, yavakshara and dried ginger and add to it 640 gm each of ghee and milk, and prepare a medicated ghee. This ghrita cures kapha gulma, grahani (chronic assimilation disorders), anaemia, spleen disorders, cough and fever. Thus kshirashatpalakam ghritam is described (147-148).
+
 
Mishraka sneha:
+
Make a paste of 40 gm each of fruits and roots of long pepper, ''chavya'' and ''chitraka, yavakshara'' and dried ginger and add to it 640 gm each of ghee and milk, and prepare a medicated ghee. This ''ghrita'' cures ''kapha gulma, grahani'' (chronic assimilation disorders), anemia, spleen disorders, cough and fever. Thus ''kshirashatpalakam ghritam'' is described [147-148]
 +
 +
==== ''Mishraka sneha'' ====
 +
 
 
त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम्|  
 
त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम्|  
 
जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम्||१४९||  
 
जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम्||१४९||  
 +
 
सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत्|  
 
सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत्|  
 
स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत्||१५०||  
 
स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत्||१५०||  
 +
 
कफवातविबन्धेषु कुष्ठप्लीहोदरेषु च|  
 
कफवातविबन्धेषु कुष्ठप्लीहोदरेषु च|  
 
प्रयोज्यो मिश्रकः स्नेहो योनिशूलेषु चाधिकम्||१५१||  
 
प्रयोज्यो मिश्रकः स्नेहो योनिशूलेषु चाधिकम्||१५१||  
 +
 
इति मिश्रकः स्नेहः
 
इति मिश्रकः स्नेहः
 +
 
trivr̥tāṁ triphalāṁ dantīṁ daśamūlaṁ palōnmitam|  
 
trivr̥tāṁ triphalāṁ dantīṁ daśamūlaṁ palōnmitam|  
 
jalē caturguṇē paktvā caturbhāgasthitaṁ rasam||149||  
 
jalē caturguṇē paktvā caturbhāgasthitaṁ rasam||149||  
 +
 
sarpirēraṇḍajaṁ tailaṁ kṣīraṁ caikatra sādhayēt|  
 
sarpirēraṇḍajaṁ tailaṁ kṣīraṁ caikatra sādhayēt|  
 
sa siddhō miśrakasnēhaḥ sakṣaudraḥ kaphagulmanut||150||  
 
sa siddhō miśrakasnēhaḥ sakṣaudraḥ kaphagulmanut||150||  
 +
 
kaphavātavibandhēṣu kuṣṭhaplīhōdarēṣu ca|  
 
kaphavātavibandhēṣu kuṣṭhaplīhōdarēṣu ca|  
prayōjyō miśrakaḥ snēhō  yōniśūlēṣucādhikam||151||          
+
prayōjyō miśrakaḥ snēhō  yōniśūlēṣucādhikam||151||
 +
         
 
iti miśrakaḥ snēhaḥ
 
iti miśrakaḥ snēhaḥ
 +
 
trivRutAM triphalAM dantIM dashamUlaM palonmitam|  
 
trivRutAM triphalAM dantIM dashamUlaM palonmitam|  
 
jale caturguNe paktvA caturbhAgasthitaM rasam||149||  
 
jale caturguNe paktvA caturbhAgasthitaM rasam||149||  
 +
 
sarpireraNDajaM tailaM kShIraM caikatra sAdhayet|  
 
sarpireraNDajaM tailaM kShIraM caikatra sAdhayet|  
 
sa siddho mishrakasnehaH sakShaudraH kaphagulmanut||150||  
 
sa siddho mishrakasnehaH sakShaudraH kaphagulmanut||150||  
 +
 
kaphavAtavibandheShu kuShThaplIhodareShu ca|  
 
kaphavAtavibandheShu kuShThaplIhodareShu ca|  
 
prayojyo mishrakaH sneho yonishUleShu cAdhikam||151||  
 
prayojyo mishrakaH sneho yonishUleShu cAdhikam||151||  
 +
 
iti mishrakaH snehaH
 
iti mishrakaH snehaH
Prepare a decoction of 40 gm each of trivrit, triphala, danti  and dashamula by adding four times of water and reducing to one-fourth. In this decoction add ghee, castor oil and milk and prepare medicated ghee. This miśraka sneha taken orally by adding honey cures kapha gulma. It also provides relief in constipation due to kapha and vata, kushtha (chronic skin disorders), spleen disorders and udara-roga (generalized enlargement of abdomen) and especially useful in vaginal pain. Thus mishrakah sneha is described (149-151).
     −
Virechana in kapha gulma:
+
Prepare a decoction of 40 gm each of ''trivrita, triphala, danti'' and ''dashamula'' by adding four times of water and reducing to one-fourth. In this decoction add ghee, castor oil and milk and prepare medicated ghee. This ''mishraka sneha'' taken orally by adding honey cures ''kapha gulma''. It also provides relief in constipation due to ''kapha'' and ''vata, kushtha'' (chronic skin disorders), spleen disorders and ''udara-roga'' (generalized enlargement of abdomen) and especially useful in vaginal pain. Thus ''mishraka sneha'' is described [149-151]
 +
 
 +
==== ''Virechana'' in ''kapha gulma'' ====
 +
 
 
यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम्|  
 
यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम्|  
 
द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम्||१५२||  
 
द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम्||१५२||