Changes

43 bytes added ,  19:24, 28 May 2018
Line 1,861: Line 1,861:  
pādaśēṣē rasē tasmin pippalīṁ nāgaraṁ vacām|  
 
pādaśēṣē rasē tasmin pippalīṁ nāgaraṁ vacām|  
 
viḍaṅgaṁ saindhavaṁ hiṅgu yāvaśūkaṁ biḍaṁ śaṭīm||144||  
 
viḍaṅgaṁ saindhavaṁ hiṅgu yāvaśūkaṁ biḍaṁ śaṭīm||144||  
 +
 
citrakaṁ madhukaṁ rāsnāṁ piṣṭvā karṣasamaṁ bhiṣak|  
 
citrakaṁ madhukaṁ rāsnāṁ piṣṭvā karṣasamaṁ bhiṣak|  
 
prasthaṁ ca payasō dattvā ghr̥taprasthaṁ vipācayēt||145||  
 
prasthaṁ ca payasō dattvā ghr̥taprasthaṁ vipācayēt||145||  
 +
 
ētadbhallātakaghr̥taṁ kaphagulmaharaṁ param|  
 
ētadbhallātakaghr̥taṁ kaphagulmaharaṁ param|  
 
plīhapāṇḍvāmayaśvāsagrahaṇīrōgakāsanut||146||  
 
plīhapāṇḍvāmayaśvāsagrahaṇīrōgakāsanut||146||  
 +
 
iti bhallātakādyaṁ ghr̥tam
 
iti bhallātakādyaṁ ghr̥tam
 +
 
bhallAtakAnAM dvipalaM pa~jcamUlaM palonmitam|  
 
bhallAtakAnAM dvipalaM pa~jcamUlaM palonmitam|  
 
sAdhyaM vidArIgandhAdyamApothya salilADhake||143||  
 
sAdhyaM vidArIgandhAdyamApothya salilADhake||143||  
 +
 
pAdasheShe rase tasmin pippalIM nAgaraM vacAm|  
 
pAdasheShe rase tasmin pippalIM nAgaraM vacAm|  
 
viDa~ggaM saindhavaM hi~ggu yAvashUkaM biDaM shaTIm||144||  
 
viDa~ggaM saindhavaM hi~ggu yAvashUkaM biDaM shaTIm||144||  
 +
 
citrakaM madhukaM rAsnAM piShTvA karShasamaM bhiShak|  
 
citrakaM madhukaM rAsnAM piShTvA karShasamaM bhiShak|  
 
prasthaM ca payaso dattvA ghRutaprasthaM vipAcayet||145||  
 
prasthaM ca payaso dattvA ghRutaprasthaM vipAcayet||145||  
 +
 
etadbhallAtakaghRutaM kaphagulmaharaM param|  
 
etadbhallAtakaghRutaM kaphagulmaharaM param|  
 
plIhapANDvAmayashvAsagrahaNIrogakAsanut||146||  
 
plIhapANDvAmayashvAsagrahaNIrogakAsanut||146||  
 +
 
iti bhallAtakAdyaM ghRutam
 
iti bhallAtakAdyaM ghRutam
Take coarse powder of 80 gm of bhallataka, 40 gm of laghu panchamula and 40 gm of vidarigandhadi and prepare a decoction by adding 2.5 liters of water and reducing to one-fourth. To this decoction add paste made of 10 gm each of long pepper, dry ginger, vacha, vidanga, rock and bid salts, asafoetida, yavakshara, chitraka, shati, liquorices and rasna; 640 ml each of milk and ghee and make ghrita as per method of sneha paka. Oral use of bhallatakadyam ghritam is best for providing cure to kapha gulma. It also provides relief in spleen disorders, anaemia, asthma, assimilation disorders and cough. Thus bhallatakadyam ghritam is described (143-146).
+
 
   
+
Take coarse powder of 80 gm of ''bhallataka,'' 40 gm of ''laghu panchamula'' and 40 gm of ''vidarigandhadi'' and prepare a decoction by adding 2.5 liters of water and reducing to one-fourth. To this decoction add paste made of 10 gm each of long pepper, dry ginger, ''vacha, vidanga,'' rock and bid salts, asafoetida, ''yavakshara, chitraka, shati,'' liquorices and rasna; 640 ml each of milk and ghee and make ''ghrita'' as per method of ''sneha paka''. Oral use of ''bhallatakadyam ghritam'' is best for providing cure to ''kapha gulma''. It also provides relief in spleen disorders, anemia, asthma, assimilation disorders and cough. Thus ''bhallatakadyam ghritam'' is described [143-146]
 +
 
 
==== ''Kshiraṣhaṭpalaka ghritam'' ====
 
==== ''Kshiraṣhaṭpalaka ghritam'' ====