Changes

63 bytes added ,  20:32, 27 May 2018
Line 354: Line 354:  
In ''vata gulma'' if the retention of feces and flatus is present but digestion is good then unctuous, hot and nourishing (''brimhana'') diet and drinks should be given [25]
 
In ''vata gulma'' if the retention of feces and flatus is present but digestion is good then unctuous, hot and nourishing (''brimhana'') diet and drinks should be given [25]
   −
==== Repeated basti in vata gulma ====
+
==== Repeated ''basti'' in ''vata gulma'' ====
    
पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः|  
 
पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः|  
 
प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा||२६||
 
प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा||२६||
 +
 
punaḥ punaḥ snēhapānaṁ nirūhāḥ sānuvāsanāḥ|  
 
punaḥ punaḥ snēhapānaṁ nirūhāḥ sānuvāsanāḥ|  
 
prayōjyā vātagulmēṣu kaphapittānurakṣiṇā||26||
 
prayōjyā vātagulmēṣu kaphapittānurakṣiṇā||26||
 +
 
punaH punaH snehapAnaM nirUhAH sAnuvAsanAH|  
 
punaH punaH snehapAnaM nirUhAH sAnuvAsanAH|  
 
prayojyA vAtagulmeShu kaphapittAnurakShiNA||26||
 
prayojyA vAtagulmeShu kaphapittAnurakShiNA||26||
   −
In vata gulma repeated use of unctuous drink and alternative use of anuvasana (unctuous) and niruha (un-unctuous) basti are advised in taking care of kapha and pitta [26]
+
In ''vata gulma'' repeated use of unctuous drink and alternative use of ''anuvasana'' (unctuous) and ''niruha'' (un-unctuous) ''basti'' are advised in taking care of ''kapha'' and ''pitta'' [26]
    
कफो वाते जितप्राये पित्तं शोणितमेव वा|  
 
कफो वाते जितप्राये पित्तं शोणितमेव वा|  
 
यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते||२७||   
 
यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते||२७||   
 +
 
यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्|  
 
यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्|  
 
आदावन्ते च मध्ये च मारुतं परिरक्षता||२८||
 
आदावन्ते च मध्ये च मारुतं परिरक्षता||२८||
 +
 
kaphō vātē jitaprāyē pittaṁ śōṇitamēva vā|  
 
kaphō vātē jitaprāyē pittaṁ śōṇitamēva vā|  
 
yadi kupyati vā tasya kriyamāṇē cikitsitē||27||  
 
yadi kupyati vā tasya kriyamāṇē cikitsitē||27||  
 +
 
yathōlbaṇasya dōṣasya tatra kāryaṁ bhiṣagjitam|  
 
yathōlbaṇasya dōṣasya tatra kāryaṁ bhiṣagjitam|  
 
ādāvantē ca madhyē ca mārutaṁ parirakṣatā||28||
 
ādāvantē ca madhyē ca mārutaṁ parirakṣatā||28||
 +
 
kapho vAte jitaprAye pittaM shoNitameva vA|  
 
kapho vAte jitaprAye pittaM shoNitameva vA|  
 
yadi kupyati vA tasya kriyamANe cikitsite||27||  
 
yadi kupyati vA tasya kriyamANe cikitsite||27||  
 +
 
yatholbaNasya doShasya tatra kAryaM bhiShagjitam|  
 
yatholbaNasya doShasya tatra kAryaM bhiShagjitam|  
 
AdAvante ca madhye ca mArutaM parirakShatA||28||
 
AdAvante ca madhye ca mArutaM parirakShatA||28||
   −
During the treatment when vata has almost subsided but kapha, pitta  or rakta  gets provoked, then routine treatment of these provoked dosha should be done. In this condition, the treatment should be according to the predominance of dosha but care should be taken to protect vata in the beginning, middle and at the end of the treatment [27-28]
+
During the treatment when ''vata'' has almost subsided but ''kapha, pitta'' or ''rakta'' gets provoked, then routine treatment of these provoked ''dosha'' should be done. In this condition, the treatment should be according to the predominance of ''dosha'' but care should be taken to protect ''vata'' in the beginning, middle and at the end of the treatment [27-28]
    
==== Vamana in vata gulma ====
 
==== Vamana in vata gulma ====