Changes

9 bytes added ,  05:24, 28 September 2018
Line 147: Line 147:  
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः|  
 
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः|  
 
मधुराद्यात् कफो भावात् फेनभूत [४] उदीर्यते||९||  
 
मधुराद्यात् कफो भावात् फेनभूत [४] उदीर्यते||९||  
 +
 
परं तु पच्यमानस्य विदग्धस्याम्लभावतः|  
 
परं तु पच्यमानस्य विदग्धस्याम्लभावतः|  
 
आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते||१०||  
 
आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते||१०||  
 +
 
पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना|  
 
पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना|  
 
परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः||११||
 
परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः||११||
 +
 
annasya bhuktamātrasya ṣaḍrasasya prapākataḥ|  
 
annasya bhuktamātrasya ṣaḍrasasya prapākataḥ|  
 
madhurādyāt kaphō bhāvāt phēnabhūta udīryatē||9||  
 
madhurādyāt kaphō bhāvāt phēnabhūta udīryatē||9||  
 +
 
paraṁ tu pacyamānasya vidagdhasyāmlabhāvataḥ|  
 
paraṁ tu pacyamānasya vidagdhasyāmlabhāvataḥ|  
 
āśayāccyavamānasya Pittamacchamudīryatē||10||  
 
āśayāccyavamānasya Pittamacchamudīryatē||10||  
 +
 
pakvāśayaṁ tu prāptasya śōṣyamāṇasya vahninā|  
 
pakvāśayaṁ tu prāptasya śōṣyamāṇasya vahninā|  
 
paripiṇḍitapakvasya Vātaḥ syāt kaṭubhāvataḥ||11||
 
paripiṇḍitapakvasya Vātaḥ syāt kaṭubhāvataḥ||11||
 +
 
annasya bhuktamAtrasya ShaDrasasya prapAkataH|  
 
annasya bhuktamAtrasya ShaDrasasya prapAkataH|  
 
madhurAdyAt kapho bhAvAt phenabhUta [4] udIryate||9||  
 
madhurAdyAt kapho bhAvAt phenabhUta [4] udIryate||9||  
 +
 
paraM tu pacyamAnasya vidagdhasyAmlabhAvataH|  
 
paraM tu pacyamAnasya vidagdhasyAmlabhAvataH|  
 
AshayAccyavamAnasya pittamacchamudIryate||10||  
 
AshayAccyavamAnasya pittamacchamudIryate||10||  
 +
 
pakvAshayaM tu prAptasya shoShyamANasya vahninA|  
 
pakvAshayaM tu prAptasya shoShyamANasya vahninA|  
 
paripiNDitapakvasya vAyuH syAt kaTubhAvataH||11||
 
paripiNDitapakvasya vAyuH syAt kaTubhAvataH||11||
 +
 
As soon as the food that has all the six tastes is consumed, it undergoes the first stage of digestion known as ‘madhura’ (sweet) state’ during which kapha is produced which is like froth. Afterwards, while the food undergoing digestion is in its partially digested form, it attains ‘amla’ (sour) state.  
 
As soon as the food that has all the six tastes is consumed, it undergoes the first stage of digestion known as ‘madhura’ (sweet) state’ during which kapha is produced which is like froth. Afterwards, while the food undergoing digestion is in its partially digested form, it attains ‘amla’ (sour) state.  
 
When the semi digested food leaves the stomach, the release of liquid form of pitta known as ‘accha-pitta’ occurs.  
 
When the semi digested food leaves the stomach, the release of liquid form of pitta known as ‘accha-pitta’ occurs.