Changes

Line 311: Line 311:  
अल्पवीर्योमहादोषेरूक्षेक्रूराशयेकृतः|  
 
अल्पवीर्योमहादोषेरूक्षेक्रूराशयेकृतः|  
 
बस्तिर्दोषावृतोरुद्धमार्गोरुन्ध्यात्समीरणम्||२१||  
 
बस्तिर्दोषावृतोरुद्धमार्गोरुन्ध्यात्समीरणम्||२१||  
 +
 
सविमार्गोऽनिलःकुर्यादाध्मानंमर्मपीडनम्|  
 
सविमार्गोऽनिलःकुर्यादाध्मानंमर्मपीडनम्|  
 
विदाहंगुरुकोष्ठस्यमुष्कवङ्क्षणवेदनाम्||२२||  
 
विदाहंगुरुकोष्ठस्यमुष्कवङ्क्षणवेदनाम्||२२||  
 +
 
रुणद्धिहृदयंशूलैरितश्चेतश्चधावति|  
 
रुणद्धिहृदयंशूलैरितश्चेतश्चधावति|  
 
श्यामाफलादिभिःकुष्ठकृष्णालवणसर्षपैः||२३||  
 
श्यामाफलादिभिःकुष्ठकृष्णालवणसर्षपैः||२३||  
 +
 
धूममाषवचाकिण्वक्षारचूर्णगुडैःकृताम्|  
 
धूममाषवचाकिण्वक्षारचूर्णगुडैःकृताम्|  
 
कराङ्गुष्ठनिभांवर्तिंयवमध्यांनिधापयेत् ||२४||  
 
कराङ्गुष्ठनिभांवर्तिंयवमध्यांनिधापयेत् ||२४||  
 +
 
अभ्यक्तस्विन्नगात्रस्यतैलाक्तांस्नेहितेगुदे|  
 
अभ्यक्तस्विन्नगात्रस्यतैलाक्तांस्नेहितेगुदे|  
 
अथवालवणागारधूमसिद्धार्थकैःकृताम्||२५||  
 
अथवालवणागारधूमसिद्धार्थकैःकृताम्||२५||  
 +
 
बिल्वादिनानिरूहःस्यात्पीलुसर्षपमूत्रवान्|  
 
बिल्वादिनानिरूहःस्यात्पीलुसर्षपमूत्रवान्|  
 
सरलामरदारुभ्यासिद्धंचैवानुवासनम्||२६||
 
सरलामरदारुभ्यासिद्धंचैवानुवासनम्||२६||
 +
 
alpavīryōmahādōṣērūkṣēkrūrāśayēkr̥taḥ|  
 
alpavīryōmahādōṣērūkṣēkrūrāśayēkr̥taḥ|  
 
bastirdōṣāvr̥tōruddhamārgōrundhyātsamīraṇam||21||  
 
bastirdōṣāvr̥tōruddhamārgōrundhyātsamīraṇam||21||  
 +
 
savimārgō:'nilaḥkuryādādhmānaṁmarmapīḍanam|  
 
savimārgō:'nilaḥkuryādādhmānaṁmarmapīḍanam|  
 
vidāhaṁgurukōṣṭhasyamuṣkavaṅkṣaṇavēdanām||22||  
 
vidāhaṁgurukōṣṭhasyamuṣkavaṅkṣaṇavēdanām||22||  
 +
 
ruṇaddhihr̥dayaṁśūlairitaścētaścadhāvati|  
 
ruṇaddhihr̥dayaṁśūlairitaścētaścadhāvati|  
 
śyāmāphalādibhiḥkuṣṭhakr̥ṣṇālavaṇasarṣapaiḥ||23||  
 
śyāmāphalādibhiḥkuṣṭhakr̥ṣṇālavaṇasarṣapaiḥ||23||  
 +
 
dhūmamāṣavacākiṇvakṣāracūrṇaguḍaiḥkr̥tām|  
 
dhūmamāṣavacākiṇvakṣāracūrṇaguḍaiḥkr̥tām|  
 
karāṅguṣṭhanibhāṁvartiṁyavamadhyāṁnidhāpayēt||24||  
 
karāṅguṣṭhanibhāṁvartiṁyavamadhyāṁnidhāpayēt||24||  
 +
 
abhyaktasvinnagātrasyatailāktāṁsnēhitēgudē|  
 
abhyaktasvinnagātrasyatailāktāṁsnēhitēgudē|  
 
athavālavaṇāgāradhūmasiddhārthakaiḥkr̥tām||25||  
 
athavālavaṇāgāradhūmasiddhārthakaiḥkr̥tām||25||  
 +
 
bilvādinānirūhaḥsyātpīlusarṣapamūtravān|  
 
bilvādinānirūhaḥsyātpīlusarṣapamūtravān|  
 
saralāmaradārubhyāsiddhaṁcaivānuvāsanam||26||
 
saralāmaradārubhyāsiddhaṁcaivānuvāsanam||26||
 +
 
alpavIryo mahAdoShe rUkShe krUrAshaye kRutaH|  
 
alpavIryo mahAdoShe rUkShe krUrAshaye kRutaH|  
 
bastirdoShAvRuto ruddhamArgo rundhyAt  samIraNam||21||  
 
bastirdoShAvRuto ruddhamArgo rundhyAt  samIraNam||21||  
 +
 
sa vimArgo~anilaH kuryAdAdhmAnaM marmapIDanam|  
 
sa vimArgo~anilaH kuryAdAdhmAnaM marmapIDanam|  
 
vidAhaM gurukoShThasya muShkava~gkShaNavedanAm||22||  
 
vidAhaM gurukoShThasya muShkava~gkShaNavedanAm||22||  
 +
 
ruNaddhi hRudayaM shUlairitashcetashca dhAvati|  
 
ruNaddhi hRudayaM shUlairitashcetashca dhAvati|  
 
shyAmAphalAdibhiH kuShThakRuShNAlavaNasarShapaiH||23||  
 
shyAmAphalAdibhiH kuShThakRuShNAlavaNasarShapaiH||23||  
 +
 
dhUmamAShavacAkiNvakShAracUrNaguDaiH kRutAm|  
 
dhUmamAShavacAkiNvakShAracUrNaguDaiH kRutAm|  
karA~gguShThanibhAM vartiM yavamadhyAM nidhApayet ||24||  
+
karA~gguShThanibhAM vartiM yavamadhyAM nidhApayet ||24||  
 +
 
 
abhyaktasvinnagAtrasya tailAktAM snehite gude|  
 
abhyaktasvinnagAtrasya tailAktAM snehite gude|  
 
athavA lavaNAgAradhUmasiddhArthakaiH kRutAm||25||  
 
athavA lavaNAgAradhUmasiddhArthakaiH kRutAm||25||  
 +
 
bilvAdinA nirUhaH syAt pIlusarShapamUtravAn|  
 
bilvAdinA nirUhaH syAt pIlusarShapamUtravAn|  
 
saralAmaradArubhyAM siddhaM caivAnuvAsanam||26||  
 
saralAmaradArubhyAM siddhaM caivAnuvAsanam||26||  
 +
 
Etiology, clinical manifestation and management of basti complication - adhmana (distension of abdomen):
 
Etiology, clinical manifestation and management of basti complication - adhmana (distension of abdomen):
 
When basti compounded with drugs of less potency administered in patients having mahadosha, krurakostha, rukshasharira, the basti dravya undergo avarana by dosha leading to margavarodha thus obstructs vata. The vata undergo vimarga-gamana results in adhmana (bloating of abdomen) along with following signs & symptoms:
 
When basti compounded with drugs of less potency administered in patients having mahadosha, krurakostha, rukshasharira, the basti dravya undergo avarana by dosha leading to margavarodha thus obstructs vata. The vata undergo vimarga-gamana results in adhmana (bloating of abdomen) along with following signs & symptoms: