Changes

73 bytes added ,  13:03, 28 March 2018
Line 893: Line 893:  
''Satapushpadi'' ghee is advised for ''anuvasana basti'' [57-62].
 
''Satapushpadi'' ghee is advised for ''anuvasana basti'' [57-62].
   −
==== Picchā basti (slimy medicated enema) ====
+
==== ''Piccha basti'' (slimy medicated enema) ====
    
कृतानुवासनस्यास्यकृतसंसर्जनस्यच |  
 
कृतानुवासनस्यास्यकृतसंसर्जनस्यच |  
 
वर्ततेयद्यतीसारःपिच्छाबस्तिरतःपरम् ||६३||  
 
वर्ततेयद्यतीसारःपिच्छाबस्तिरतःपरम् ||६३||  
 +
 
परिवेष्ट्यकुशैरार्द्रैरार्द्रवृन्तानिशाल्मलेः |  
 
परिवेष्ट्यकुशैरार्द्रैरार्द्रवृन्तानिशाल्मलेः |  
 
कृष्णमृत्तिकयाऽऽलिप्यस्वेदयेद्गोमयाग्निना ||६४||  
 
कृष्णमृत्तिकयाऽऽलिप्यस्वेदयेद्गोमयाग्निना ||६४||  
 +
 
सुशुष्कांमृत्तिकांज्ञात्वातानिवृन्तानिशाल्मलेः |  
 
सुशुष्कांमृत्तिकांज्ञात्वातानिवृन्तानिशाल्मलेः |  
 
शृतेपयसिमृद्नीयादापोथ्योलूखलेततः ||६५||  
 
शृतेपयसिमृद्नीयादापोथ्योलूखलेततः ||६५||  
 +
 
पिण्डंमुष्टिसमंप्रस्थेतत्पूतंतैलसर्पिषोः |  
 
पिण्डंमुष्टिसमंप्रस्थेतत्पूतंतैलसर्पिषोः |  
 
स्नेहितं[१]मात्रयायुक्तंकल्केनमधुकस्यच ||६६||  
 
स्नेहितं[१]मात्रयायुक्तंकल्केनमधुकस्यच ||६६||  
 +
 
बस्तिमभ्यक्तगात्रायदद्यात्प्रत्यागतेततः |  
 
बस्तिमभ्यक्तगात्रायदद्यात्प्रत्यागतेततः |  
 
स्नात्वाभुञ्जीतपयसाजाङ्गलानांरसेनवा ||६७||  
 
स्नात्वाभुञ्जीतपयसाजाङ्गलानांरसेनवा ||६७||  
 +
 
पित्तातिसारज्वरशोथगुल्मजीर्णातिसारग्रहणीप्रदोषान् |  
 
पित्तातिसारज्वरशोथगुल्मजीर्णातिसारग्रहणीप्रदोषान् |  
 
जयत्ययंशीघ्रमतिप्रवृद्धान्विरेचनास्थापनयोश्चबस्तिः[२] ||६८||
 
जयत्ययंशीघ्रमतिप्रवृद्धान्विरेचनास्थापनयोश्चबस्तिः[२] ||६८||
Line 910: Line 915:  
kr̥tānuvāsanasyāsya kr̥tasaṁsarjanasya ca|  
 
kr̥tānuvāsanasyāsya kr̥tasaṁsarjanasya ca|  
 
vartatē yadyatīsāraḥ picchābastirataḥ param||63||  
 
vartatē yadyatīsāraḥ picchābastirataḥ param||63||  
 +
 
parivēṣṭya kuśairārdrairārdravr̥ntāni śālmalēḥ|  
 
parivēṣṭya kuśairārdrairārdravr̥ntāni śālmalēḥ|  
 
kr̥ṣṇamr̥ttikayā''lipya svēdayēdgōmayāgninā||64||  
 
kr̥ṣṇamr̥ttikayā''lipya svēdayēdgōmayāgninā||64||  
 +
 
suśuṣkāṁ mr̥ttikāṁ jñātvā tāni vr̥ntāni śālmalēḥ|  
 
suśuṣkāṁ mr̥ttikāṁ jñātvā tāni vr̥ntāni śālmalēḥ|  
 
śr̥tē payasi mr̥dnīyādāpōthyōlūkhalē tataḥ||65||  
 
śr̥tē payasi mr̥dnīyādāpōthyōlūkhalē tataḥ||65||  
 +
 
piṇḍaṁ muṣṭisamaṁ prasthē tat pūtaṁ tailasarpiṣōḥ|  
 
piṇḍaṁ muṣṭisamaṁ prasthē tat pūtaṁ tailasarpiṣōḥ|  
 
snēhitaṁ [1] mātrayā yuktaṁ kalkēna madhukasya ca||66||  
 
snēhitaṁ [1] mātrayā yuktaṁ kalkēna madhukasya ca||66||  
 +
 
bastimabhyaktagātrāya dadyāt pratyāgatē tataḥ|  
 
bastimabhyaktagātrāya dadyāt pratyāgatē tataḥ|  
 
snātvā bhuñjīta payasā jāṅgalānāṁ rasēna vā||67||  
 
snātvā bhuñjīta payasā jāṅgalānāṁ rasēna vā||67||  
 +
 
pittātisārajvaraśōthagulmajīrṇātisāragrahaṇīpradōṣān|  
 
pittātisārajvaraśōthagulmajīrṇātisāragrahaṇīpradōṣān|  
 
jayatyayaṁ śīghramatipravr̥ddhān virēcanāsthāpanayōśca bastiḥ [2] ||68||
 
jayatyayaṁ śīghramatipravr̥ddhān virēcanāsthāpanayōśca bastiḥ [2] ||68||
 +
 
kRutAnuvAsanasyAsya kRutasaMsarjanasya ca|  
 
kRutAnuvAsanasyAsya kRutasaMsarjanasya ca|  
 
vartate yadyatIsAraH picchAbastirataH param||63||  
 
vartate yadyatIsAraH picchAbastirataH param||63||  
 +
 
pariveShTya kushairArdrairArdravRuntAni shAlmaleH|  
 
pariveShTya kushairArdrairArdravRuntAni shAlmaleH|  
 
kRuShNamRuttikayA~a~alipya svedayedgomayAgninA||64||  
 
kRuShNamRuttikayA~a~alipya svedayedgomayAgninA||64||  
 +
 
sushuShkAM mRuttikAM j~jAtvA tAni vRuntAni shAlmaleH|  
 
sushuShkAM mRuttikAM j~jAtvA tAni vRuntAni shAlmaleH|  
 
shRute payasi mRudnIyAdApothyolUkhale tataH||65||  
 
shRute payasi mRudnIyAdApothyolUkhale tataH||65||  
 +
 
piNDaM muShTisamaM prasthe tat pUtaM tailasarpiShoH|  
 
piNDaM muShTisamaM prasthe tat pUtaM tailasarpiShoH|  
 
snehitaM [1] mAtrayA yuktaM kalkena madhukasya ca||66||  
 
snehitaM [1] mAtrayA yuktaM kalkena madhukasya ca||66||  
 +
 
bastimabhyaktagAtrAya dadyAt pratyAgate tataH|  
 
bastimabhyaktagAtrAya dadyAt pratyAgate tataH|  
 
snAtvA bhu~jjIta payasA jA~ggalAnAM rasena vA||67||  
 
snAtvA bhu~jjIta payasA jA~ggalAnAM rasena vA||67||  
 +
 
pittAtisArajvarashothagulmajIrNAtisAragrahaNIpradoShAn|  
 
pittAtisArajvarashothagulmajIrNAtisAragrahaNIpradoShAn|  
 
jayatyayaM shIghramatipravRuddhAn virecanAsthApanayoshca bastiH [2] ||68||  
 
jayatyayaM shIghramatipravRuddhAn virecanAsthApanayoshca bastiH [2] ||68||  
If diarrhoea persists inspite of the administration of anuvāsana basti and observing the samsarjana-krama (gradual administration of lighter to heavier food) then picchā basti (mucilaginous type of medicated enema) should be given.
+
 
Green stalks of shālmali should be covered with green kusha and tied. This bundle is then smeared with the mud of black soil and placed over cow-dung fire. After the mud is dried up, the stalks of shālmali is removed. These stalks are then triturated in a pestle and mortar. One mushti (pala or handful) of this paste should be mixed with one prastha of boiled milk and filtered. In this milk, oil, ghee and paste of madhuka is added in adequate quantity. This recipe is used for medicated enema to be given to the patient after massaging the body with oil. When the nasty material comes out, the patient should take bath and thereafter take food along with either milk or the meat soup of the wild animals. This picchā-basti (mucilaginous enema) cures paittika type of diarrhoea, fever, edema, gulma (abdominal lumps), chronic diarrhoea, grahani (digestive disorders) and the acute complications of purgation as well as of asthāpana basti [63-68]
+
If diarrhea persists in spite of the administration of ''anuvasana basti'' and observing the ''samsarjana-krama'' (gradual administration of lighter to heavier food) then ''piccha basti'' (mucilaginous type of medicated enema) should be given.
 +
 
 +
Green stalks of ''shalmali'' should be covered with green ''kusha'' and tied. This bundle is then smeared with the mud of black soil and placed over cow-dung fire. After the mud is dried up, the stalks of ''shalmali'' is removed. These stalks are then triturated in a pestle and mortar. One ''mushti'' (''pala'' or handful) of this paste should be mixed with one ''prastha'' of boiled milk and filtered. In this milk, oil, ghee and paste of ''madhuka'' is added in adequate quantity. This recipe is used for medicated enema to be given to the patient after massaging the body with oil. When the nasty material comes out, the patient should take bath and thereafter take food along with either milk or the meat soup of the wild animals. This ''piccha-basti'' (mucilaginous enema) cures ''paittika'' type of diarrhea, fever, edema, ''gulma'' (abdominal lumps), chronic diarrhea, ''grahani'' (digestive disorders) and the acute complications of purgation as well as of ''asthapana basti'' [63-68]
    
==== Raktatisara (bloody diarrhoea) ====
 
==== Raktatisara (bloody diarrhoea) ====