Changes

Line 214: Line 214:  
सममांसप्रमाणस्तु समसंहननो नरः|  
 
सममांसप्रमाणस्तु समसंहननो नरः|  
 
दृढेन्द्रियो विकाराणां  न बलेनाभिभूयते||१८||  
 
दृढेन्द्रियो विकाराणां  न बलेनाभिभूयते||१८||  
 +
 
क्षुत्पिपासातपसहः शीतव्यायामसंसहः|  
 
क्षुत्पिपासातपसहः शीतव्यायामसंसहः|  
 
समपक्ता समजरः सममांसचयो मतः||१९||
 
समपक्ता समजरः सममांसचयो मतः||१९||
 +
 
samamāṁsapramāṇastu samasaṁhananō naraḥ|  
 
samamāṁsapramāṇastu samasaṁhananō naraḥ|  
 
dr̥ḍhēndriyō vikārāṇāṁ  na balēnābhibhūyatē||18||  
 
dr̥ḍhēndriyō vikārāṇāṁ  na balēnābhibhūyatē||18||  
 +
 
kṣutpipāsātapasahaḥ śītavyāyāmasaṁsahaḥ|  
 
kṣutpipāsātapasahaḥ śītavyāyāmasaṁsahaḥ|  
 
samapaktā samajaraḥ samamāṁsacayō mataḥ||19||  
 
samapaktā samajaraḥ samamāṁsacayō mataḥ||19||  
 +
 
samamAMsapramANastu samasaMhanano naraH|  
 
samamAMsapramANastu samasaMhanano naraH|  
 
dRuDhendriyo vikArANAM na balenAbhibhUyate||18||  
 
dRuDhendriyo vikArANAM na balenAbhibhUyate||18||  
 +
 
kShutpipAsAtapasahaH shItavyAyAmasaMsahaH|  
 
kShutpipAsAtapasahaH shItavyAyAmasaMsahaH|  
 
samapaktA samajaraH samamAMsacayo mataH||19||
 
samapaktA samajaraH samamAMsacayo mataH||19||
   −
A person with a balanced proportion of muscles and compactness of the body and firmness in sense organs is not overcome by the onslaught of disorders. Such people can tolerate hunger, thirst, the heat of the sun, cold and physical exercise. Their digestion, assimilation of food and muscle metabolism is in a state of equilibrium. [18-19]
+
A person with a balanced proportion of muscles and compactness of the body and firmness in sense organs is not overcome by the onslaught of disorders. Such people can tolerate hunger, thirst, the heat of the sun, cold and physical exercise. Their digestion, assimilation of food and muscle metabolism is in a state of equilibrium. [18-19]
The best diet for obese and lean persons:
+
 
 +
==== The best diet for obese and lean persons ====
 +
 
 
गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति|  
 
गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति|  
 
कृशानां बृंहणार्थं च लघु सन्तर्पणं च यत्||२०||  
 
कृशानां बृंहणार्थं च लघु सन्तर्पणं च यत्||२०||  
 +
 
guru cātarpaṇaṁ cēṣṭaṁ sthūlānāṁ karśanaṁ prati|  
 
guru cātarpaṇaṁ cēṣṭaṁ sthūlānāṁ karśanaṁ prati|  
 
kr̥śānāṁ br̥ṁhaṇārthaṁ ca laghu santarpaṇaṁ ca yat||20||  
 
kr̥śānāṁ br̥ṁhaṇārthaṁ ca laghu santarpaṇaṁ ca yat||20||  
 +
 
guru cAtarpaNaM ceShTaM sthUlAnAM karshanaM prati|  
 
guru cAtarpaNaM ceShTaM sthUlAnAM karshanaM prati|  
 
kRushAnAM bRuMhaNArthaM ca laghu santarpaNaM ca yat||20||  
 
kRushAnAM bRuMhaNArthaM ca laghu santarpaNaM ca yat||20||  
   −
Heavy and non-nourishing (diet) therapy are prescribed for slimming in the case of the too obese, while for promoting the bulk of the too lean light and nourishing therapy is prescribed [20].    
+
Heavy and non-nourishing (diet) therapy are prescribed for slimming in the case of the too obese, while for promoting the bulk of the too lean light and nourishing therapy is prescribed [20]
Treatment of obese:
+
    
 +
==== Treatment of obese ====
 +
 
 
वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च|  
 
वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च|  
 
रूक्षोष्णा बस्तयस्तीक्ष्णा रूक्षाण्युद्वर्तनानि च||२१||  
 
रूक्षोष्णा बस्तयस्तीक्ष्णा रूक्षाण्युद्वर्तनानि च||२१||  
 +
 
गुडूचीभद्रमुस्तानां प्रयोगस्त्रैफलस्तथा|  
 
गुडूचीभद्रमुस्तानां प्रयोगस्त्रैफलस्तथा|  
 
तक्रारिष्टप्रयोगश्च प्रयोगो माक्षिकस्य च||२२||  
 
तक्रारिष्टप्रयोगश्च प्रयोगो माक्षिकस्य च||२२||  
 +
 
विडङ्गं नागरं क्षारः काललोहरजो मधु|  
 
विडङ्गं नागरं क्षारः काललोहरजो मधु|  
 
यवामलकचूर्णं च प्रयोगः श्रेष्ठ उच्यते||२३||  
 
यवामलकचूर्णं च प्रयोगः श्रेष्ठ उच्यते||२३||  
 +
 
बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुतः|  
 
बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुतः|  
 
शिलाजतुप्रयोगश्च साग्निमन्थरसः परः||२४||  
 
शिलाजतुप्रयोगश्च साग्निमन्थरसः परः||२४||  
 +
 
प्रशातिका प्रियङ्गुश्च श्यामाका यवका यवाः|  
 
प्रशातिका प्रियङ्गुश्च श्यामाका यवका यवाः|  
जूर्णाह्वाः कोद्रवा मुद्गाः कुलत्थाश्चक्रमुद्गकाः  ||२५||  
+
जूर्णाह्वाः कोद्रवा मुद्गाः कुलत्थाश्चक्रमुद्गकाः  ||२५||
 +
 
आढकीनां च बीजानि पटोलामलकैः सह|  
 
आढकीनां च बीजानि पटोलामलकैः सह|  
 
भोजनार्थं प्रयोज्यानि पानं चानु मधूदकम्||२६||  
 
भोजनार्थं प्रयोज्यानि पानं चानु मधूदकम्||२६||  
 +
 
अरिष्टांश्चानुपानार्थे मेदोमांसकफापहान्|  
 
अरिष्टांश्चानुपानार्थे मेदोमांसकफापहान्|  
 
अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत्||२७||  
 
अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत्||२७||  
 +
 
प्रजागरं  व्यवायं च व्यायामं चिन्तनानि च|  
 
प्रजागरं  व्यवायं च व्यायामं चिन्तनानि च|  
 
स्थौल्यमिच्छन् परित्यक्तुं क्रमेणाभिप्रवर्धयेत्||२८||  
 
स्थौल्यमिच्छन् परित्यक्तुं क्रमेणाभिप्रवर्धयेत्||२८||  
 +
 
vātaghnānyannapānāni ślēṣmamēdōharāṇi ca|  
 
vātaghnānyannapānāni ślēṣmamēdōharāṇi ca|  
 
rūkṣōṣṇā bastayastīkṣṇā rūkṣāṇyudvartanāni ca||21||  
 
rūkṣōṣṇā bastayastīkṣṇā rūkṣāṇyudvartanāni ca||21||  
 +
 
guḍūcībhadramustānāṁ prayōgastraiphalastathā|  
 
guḍūcībhadramustānāṁ prayōgastraiphalastathā|  
 
takrāriṣṭaprayōgaśca prayōgō mākṣikasya ca||22||  
 
takrāriṣṭaprayōgaśca prayōgō mākṣikasya ca||22||  
 +
 
viḍaṅgaṁ nāgaraṁ kṣāraḥ kālalōharajō madhu|  
 
viḍaṅgaṁ nāgaraṁ kṣāraḥ kālalōharajō madhu|  
yavāmalakacūrṇaṁ ca prayōgaḥ śrēṣṭha ucyatē||23||  
+
yavāmalakacūrṇaṁ ca prayōgaḥ śrēṣṭha ucyatē||23||
 +
 
bilvādipañcamūlasya prayōgaḥ kṣaudrasaṁyutaḥ|  
 
bilvādipañcamūlasya prayōgaḥ kṣaudrasaṁyutaḥ|  
 
śilājatuprayōgaśca sāgnimantharasaḥ paraḥ||24||  
 
śilājatuprayōgaśca sāgnimantharasaḥ paraḥ||24||  
 +
 
praśātikā priyaṅguśca śyāmākā yavakā yavāḥ|  
 
praśātikā priyaṅguśca śyāmākā yavakā yavāḥ|  
jūrṇāhvāḥ kōdravā mudgāḥ kulatthāścakramudgakāḥ ||25||  
+
jūrṇāhvāḥ kōdravā mudgāḥ kulatthāścakramudgakāḥ ||25||  
 +
 
 
āḍhakīnāṁ ca bījāni paṭōlāmalakaiḥ saha|  
 
āḍhakīnāṁ ca bījāni paṭōlāmalakaiḥ saha|  
 
bhōjanārthaṁ prayōjyāni pānaṁ cānu madhūdakam||26||  
 
bhōjanārthaṁ prayōjyāni pānaṁ cānu madhūdakam||26||  
 +
 
ariṣṭāṁścānupānārthē mēdōmāṁsakaphāpahān|  
 
ariṣṭāṁścānupānārthē mēdōmāṁsakaphāpahān|  
 
atisthaulyavināśāya saṁvibhajya prayōjayēt||27||  
 
atisthaulyavināśāya saṁvibhajya prayōjayēt||27||  
 +
 
prajāgaraṁ vyavāyaṁ ca vyāyāmaṁ cintanāni ca|  
 
prajāgaraṁ vyavāyaṁ ca vyāyāmaṁ cintanāni ca|  
 
sthaulyamicchan parityaktuṁ kramēṇābhipravardhayēt||28||  
 
sthaulyamicchan parityaktuṁ kramēṇābhipravardhayēt||28||  
 +
 
vAtaghnAnyannapAnAni shleShmamedoharANi ca|  
 
vAtaghnAnyannapAnAni shleShmamedoharANi ca|  
 
rUkShoShNA bastayastIkShNA rUkShANyudvartanAni ca||21||  
 
rUkShoShNA bastayastIkShNA rUkShANyudvartanAni ca||21||  
 +
 
guDUcIbhadramustAnAM prayogastraiphalastathA|  
 
guDUcIbhadramustAnAM prayogastraiphalastathA|  
 
takrAriShTaprayogashca prayogo mAkShikasya ca||22||  
 
takrAriShTaprayogashca prayogo mAkShikasya ca||22||  
 +
 
viDa~ggaM nAgaraM kShAraH kAlaloharajo madhu|  
 
viDa~ggaM nAgaraM kShAraH kAlaloharajo madhu|  
 
yavAmalakacUrNaM ca prayogaH shreShTha ucyate||23||  
 
yavAmalakacUrNaM ca prayogaH shreShTha ucyate||23||  
 +
 
bilvAdipa~jcamUlasya prayogaH kShaudrasaMyutaH|  
 
bilvAdipa~jcamUlasya prayogaH kShaudrasaMyutaH|  
 
shilAjatuprayogashca sAgnimantharasaH paraH||24||  
 
shilAjatuprayogashca sAgnimantharasaH paraH||24||  
 +
 
prashAtikA priya~ggushca shyAmAkA yavakA yavAH|  
 
prashAtikA priya~ggushca shyAmAkA yavakA yavAH|  
 
jUrNAhvAH kodravA mudgAH kulatthAshcakramudgakAH [1] ||25||  
 
jUrNAhvAH kodravA mudgAH kulatthAshcakramudgakAH [1] ||25||  
 +
 
ADhakInAM ca bIjAni paTolAmalakaiH saha|  
 
ADhakInAM ca bIjAni paTolAmalakaiH saha|  
 
bhojanArthaM prayojyAni pAnaM cAnu madhUdakam||26||  
 
bhojanArthaM prayojyAni pAnaM cAnu madhUdakam||26||  
 +
 
ariShTAMshcAnupAnArthe medomAMsakaphApahAn|  
 
ariShTAMshcAnupAnArthe medomAMsakaphApahAn|  
 
atisthaulyavinAshAya saMvibhajya prayojayet||27||  
 
atisthaulyavinAshAya saMvibhajya prayojayet||27||  
 +
 
prajAgaraM [2] vyavAyaM ca vyAyAmaM cintanAni ca|  
 
prajAgaraM [2] vyavAyaM ca vyAyAmaM cintanAni ca|  
 
sthaulyamicchan parityaktuM krameNAbhipravardhayet||28||
 
sthaulyamicchan parityaktuM krameNAbhipravardhayet||28||
   −
Food and drinks that alleviate vata and reduce kapha and Meda (fat), enema with sharp, ununctuous and hot drugs, therapeutic powder massage, use of Guduchi (Tinospora cordifolia Miers), Musta (Cyperus rotundus Linn), Triphala (haritaki-Terminalia chebula Linn, bibhitaka- Terminalia belerica Roxb and amalaka- Emblica officinalis Gaertn), Takrarishta (a fermented medicinal preparation of buttermilk) and honey are recommended for the management of obesity. A formulation prepared from Vidanga (Embelia ribes Burm f.), Nagara (Zingiber officinale Rose), Yavakshara (alkali preparation of barley), ash powder of black iron along with honey, powder of yava (Hordeum vulgarae Linn) and amalaka (Emblica officinalis Gaertn) is also an excellent weight-loss drug. Similarly, Bilvadi panchamula (five major roots) mixed with honey and shilajatu along with the juice of agnimantha (Clerodendrum phlomidis Linn.f.) are also very effective preparations for weight-loss.
+
Food and drinks that alleviate vata and reduce ''kapha'' and ''meda'' (fat), enema with sharp, ununctuous and hot drugs, therapeutic powder massage, use of Guduchi (Tinospora cordifolia Miers), Musta (Cyperus rotundus Linn), Triphala (haritaki-Terminalia chebula Linn, bibhitaka- Terminalia belerica Roxb and amalaka- Emblica officinalis Gaertn), Takrarishta (a fermented medicinal preparation of buttermilk) and honey are recommended for the management of obesity. A formulation prepared from Vidanga (Embelia ribes Burm f.), Nagara (Zingiber officinale Rose), Yavakshara (alkali preparation of barley), ash powder of black iron along with honey, powder of yava (Hordeum vulgarae Linn) and amalaka (Emblica officinalis Gaertn) is also an excellent weight-loss drug. Similarly, Bilvadi panchamula (five major roots) mixed with honey and shilajatu along with the juice of agnimantha (Clerodendrum phlomidis Linn.f.) are also very effective preparations for weight-loss.
 
A diet consisting of prashatika (Setaria italic Beauv.), priyangu (Aglaia roxburghiana Mig.), shyamaka (Echinochloa frumentaea Linn.), yavaka (small variety of Hordeum vulgarae Linn), yava (Hordeum vulgarae Linn), jurnahva (Sorghum vulgare Linn), kodrava (papalum scrobiculatum Linn.), mudga (Phaseolus mungo Linn.), kulattha (Dolichos biflorus Linn.), chakramudgaka, adhaki (Cajanus cajan Millsp.) along with patola (Trichosanthes cucumerina Linn)  and amalaka (Emblica officinalis Gaertn) is very effective in tackling obesity and maintaining good health. Honey water and alcoholic preparations may be taken as postprandial drinks that help in reducing excessive fat and muscle tissues, while also alleviating kapha dosha.  
 
A diet consisting of prashatika (Setaria italic Beauv.), priyangu (Aglaia roxburghiana Mig.), shyamaka (Echinochloa frumentaea Linn.), yavaka (small variety of Hordeum vulgarae Linn), yava (Hordeum vulgarae Linn), jurnahva (Sorghum vulgare Linn), kodrava (papalum scrobiculatum Linn.), mudga (Phaseolus mungo Linn.), kulattha (Dolichos biflorus Linn.), chakramudgaka, adhaki (Cajanus cajan Millsp.) along with patola (Trichosanthes cucumerina Linn)  and amalaka (Emblica officinalis Gaertn) is very effective in tackling obesity and maintaining good health. Honey water and alcoholic preparations may be taken as postprandial drinks that help in reducing excessive fat and muscle tissues, while also alleviating kapha dosha.  
 
  One desirous of reducing obesity should indulge more and more in vigil, sexual activities, as well as physical and mental exercises [21-28].
 
  One desirous of reducing obesity should indulge more and more in vigil, sexual activities, as well as physical and mental exercises [21-28].