Changes

31 bytes added ,  10:29, 11 September 2018
Line 2,123: Line 2,123:  
प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्|
 
प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्|
 
शोणितं दोषमनिलं तद्रोगाञ्जनयेद्बहून्||१७७||
 
शोणितं दोषमनिलं तद्रोगाञ्जनयेद्बहून्||१७७||
 +
 
रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्|
 
रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्|
 
कामलां श्वयथुं शूलं गुद वङ्क्षण संश्रयम्||१७८||
 
कामलां श्वयथुं शूलं गुद वङ्क्षण संश्रयम्||१७८||
 +
 
कण्ड्वरुःकोठपिडकाः कुष्ठं पाण्ड्वाह्वयं गदम्|
 
कण्ड्वरुःकोठपिडकाः कुष्ठं पाण्ड्वाह्वयं गदम्|
 
वात मूत्र पुरीषाणां विबन्धं शिरसो रुजम्||१७९||
 
वात मूत्र पुरीषाणां विबन्धं शिरसो रुजम्||१७९||
 +
 
स्तैमित्यं गुरुगात्रत्वं तथाऽन्यान् रक्तजान् गदान्|
 
स्तैमित्यं गुरुगात्रत्वं तथाऽन्यान् रक्तजान् गदान्|
 
तस्मात् स्रुते दुष्टरक्ते रक्तसङ्ग्रहणं हितम्||१८०||
 
तस्मात् स्रुते दुष्टरक्ते रक्तसङ्ग्रहणं हितम्||१८०||
 +
 
हेतु लक्षण कालज्ञो बल शोणित वर्णवित्|
 
हेतु लक्षण कालज्ञो बल शोणित वर्णवित्|
 
कालं तावदुपेक्षेत यावन्नात्ययमाप्नुयात्||१८१||
 
कालं तावदुपेक्षेत यावन्नात्ययमाप्नुयात्||१८१||
 +
 
pravṛttamādāvarśobhyo yo nigṛhṇātyabuddhimān|
 
pravṛttamādāvarśobhyo yo nigṛhṇātyabuddhimān|
 
śoṇitaṃ doṣamanilaṃ tadrogāñjanayedbahūn||177||
 
śoṇitaṃ doṣamanilaṃ tadrogāñjanayedbahūn||177||
 +
 
raktapittaṃ jvaraṃ tṛṣṇāmagnisādamarocakam|
 
raktapittaṃ jvaraṃ tṛṣṇāmagnisādamarocakam|
 
kāmalāṃ śvayathuṃ śūlaṃ gudavaṅkṣaṇasaṃśrayam||178||
 
kāmalāṃ śvayathuṃ śūlaṃ gudavaṅkṣaṇasaṃśrayam||178||
 +
 
kaṇḍvaruḥkoṭhapiḍakāḥ kuṣṭhaṃ pāṇḍvāhvayaṃ gadam|
 
kaṇḍvaruḥkoṭhapiḍakāḥ kuṣṭhaṃ pāṇḍvāhvayaṃ gadam|
 
vātamūtrapurīṣāṇāṃ vibandhaṃ śiraso rujam||179||
 
vātamūtrapurīṣāṇāṃ vibandhaṃ śiraso rujam||179||
 +
 
staimityaṃ gurugātratvaṃ tathā’nyān raktajān gadān|
 
staimityaṃ gurugātratvaṃ tathā’nyān raktajān gadān|
 
tasmāt srute duṣṭarakte raktasaṅgrahaṇaṃ hitam||180||
 
tasmāt srute duṣṭarakte raktasaṅgrahaṇaṃ hitam||180||
 +
 
hetulakṣaṇakālajño balaśoṇitavarṇavit|
 
hetulakṣaṇakālajño balaśoṇitavarṇavit|
 
kālaṃ tāvadupekṣeta yāvannātyayamāpnuyāt||181||
 
kālaṃ tāvadupekṣeta yāvannātyayamāpnuyāt||181||
 +
 
pravRuttamAdAvarshobhyo yo nigRuhNAtyabuddhimAn|  
 
pravRuttamAdAvarshobhyo yo nigRuhNAtyabuddhimAn|  
 
shoNitaM doShamanilaM tadrogA~jjanayedbahUn||177||  
 
shoNitaM doShamanilaM tadrogA~jjanayedbahUn||177||  
 +
 
raktapittaM jvaraM tRuShNAmagnisAdamarocakam|  
 
raktapittaM jvaraM tRuShNAmagnisAdamarocakam|  
 
kAmalAM shvayathuM shUlaM gudava~gkShaNasaMshrayam||178||  
 
kAmalAM shvayathuM shUlaM gudava~gkShaNasaMshrayam||178||  
 +
 
kaNDvaruHkoThapiDakAH kuShThaM pANDvAhvayaM gadam|  
 
kaNDvaruHkoThapiDakAH kuShThaM pANDvAhvayaM gadam|  
 
vAtamUtrapurIShANAM vibandhaM shiraso rujam||179||  
 
vAtamUtrapurIShANAM vibandhaM shiraso rujam||179||  
 +
 
staimityaM gurugAtratvaM tathA~anyAn raktajAn gadAn|  
 
staimityaM gurugAtratvaM tathA~anyAn raktajAn gadAn|  
 
tasmAt srute duShTarakte raktasa~ggrahaNaM hitam||180||
 
tasmAt srute duShTarakte raktasa~ggrahaNaM hitam||180||
 +
 
hetulakShaNakAlaj~jo balashoNitavarNavit|  
 
hetulakShaNakAlaj~jo balashoNitavarNavit|  
 
kAlaM tAvadupekSheta yAvannAtyayamApnuyAt||181||  
 
kAlaM tAvadupekSheta yAvannAtyayamApnuyAt||181||  
If the blood vitiated by doshas, which comes out from the hemorrhoids is arrested in the beginning then it may lead to several complications like raktapitta (a disease characterized by bleeding from various parts of the body ), fever, morbid thirst, suppre¬ssion of digestive power, anorexia, jaundice, edema, pain in the anus and pelvic region, urticaria and pimples in the lumber region and thighs, kushtha, pandu (anemia), obstruction in flatus, urine and stool, headache, staimitya (a feeling as if the body is covered with a wet cloth ), heaviness of the body and other diseases caused by vitiated blood.  
+
 
 +
If the blood vitiated by ''doshas'', which comes out from the hemorrhoids is arrested in the beginning then it may lead to several complications like ''raktapitta'' (a disease characterized by bleeding from various parts of the body ), fever, morbid thirst, suppression of digestive power, anorexia, jaundice, edema, pain in the anus and pelvic region, urticaria and pimples in the lumber region and thighs, ''kushtha, pandu'' (anemia), obstruction in flatus, urine and stool, headache, ''staimitya'' (a feeling as if the body is covered with a wet cloth ), heaviness of the body and other diseases caused by vitiated blood.  
 +
 
 
Therefore, only after elimination of vitiated blood hemostatic measures are useful.
 
Therefore, only after elimination of vitiated blood hemostatic measures are useful.
 +
 
The physician should be well known with the etiology, signs and symptoms, nature of the time, strength and color of the blood and should wait for appropriate time before administering hemostatic therapies unless there is an emergency. [177-181]
 
The physician should be well known with the etiology, signs and symptoms, nature of the time, strength and color of the blood and should wait for appropriate time before administering hemostatic therapies unless there is an emergency. [177-181]