Changes

41 bytes added ,  10:46, 8 September 2018
Line 822: Line 822:  
शीतोष्णा स्निग्ध रूक्षैर्हि न व्याधि रुपशाम्यति|
 
शीतोष्णा स्निग्ध रूक्षैर्हि न व्याधि रुपशाम्यति|
 
रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्||६०||
 
रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्||६०||
 +
 
जलौकोभिस्तथा शस्त्रैः सूचीभिर्वा पुनः पुनः|
 
जलौकोभिस्तथा शस्त्रैः सूचीभिर्वा पुनः पुनः|
 
अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत्||६१||
 
अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत्||६१||
 +
 
śītoṣṇā snigdha rūkṣairhi na vyādhi rupaśāmyati|
 
śītoṣṇā snigdha rūkṣairhi na vyādhi rupaśāmyati|
 
rakte duṣṭe bhiṣak tasmādraktamevāvasecayet||60||
 
rakte duṣṭe bhiṣak tasmādraktamevāvasecayet||60||
 +
 
jalaukobhistathā śastraiḥ sūcībhirvā punaḥ punaḥ|
 
jalaukobhistathā śastraiḥ sūcībhirvā punaḥ punaḥ|
 
avartamānaṃ rudhiraṃ raktārśobhyaḥ pravāhayet||61||
 
avartamānaṃ rudhiraṃ raktārśobhyaḥ pravāhayet||61||
 +
 
shItoShNAsnigdharUkShairhi na vyAdhirupashAmyati|  
 
shItoShNAsnigdharUkShairhi na vyAdhirupashAmyati|  
 
rakte duShTe bhiShak tasmAdraktamevAvasecayet||60||  
 
rakte duShTe bhiShak tasmAdraktamevAvasecayet||60||  
 +
 
jalaukobhistathA shastraiH sUcIbhirvA punaH punaH|  
 
jalaukobhistathA shastraiH sUcIbhirvA punaH punaH|  
 
avartamAnaM rudhiraM raktArshobhyaH pravAhayet||61||
 
avartamAnaM rudhiraM raktArshobhyaH pravAhayet||61||
   −
If the disease is not relieved by the application of cold, hot, unctuous and ununctuous types of treatment then such disease is likely to be caused by vitiation of rakta (blood). In such condition raktamokshana (bloodletting) procedure should be administered. [60]
+
If the disease is not relieved by the application of cold, hot, unctuous and ununctuous types of treatment then such disease is likely to be caused by vitiation of ''rakta'' (blood). In such condition ''raktamokshana'' (bloodletting) procedure should be administered. [60]
 +
 
 +
Bloodletting with the help of application of leeches or sharp instruments or needles should be done in ''raktaja arsha'', if blood doesn't come out on its own. [61]
   −
Bloodletting with the help of application of leeches or sharp instruments or needles should be done in raktaja arsha, if blood doesn't come out on its own. [61]
+
==== ''Churna'' (powder formulations) ====
   −
Churna (powder formulations):
   
गुद श्वयथु शूलार्तं मन्दाग्निं पाययेत्तु तम्|
 
गुद श्वयथु शूलार्तं मन्दाग्निं पाययेत्तु तम्|
 
त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम्||६२||
 
त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम्||६२||
 +
 
सौवर्चलं पुष्कराख्यमजाजीं बिल्वपेषिकाम्|
 
सौवर्चलं पुष्कराख्यमजाजीं बिल्वपेषिकाम्|
 
बिडं यवानीं हपुषां विडङ्गं सैन्धवं वचाम्||६३||
 
बिडं यवानीं हपुषां विडङ्गं सैन्धवं वचाम्||६३||
 +
 
तिन्तिडीकं च मण्डेन मद्येनोष्णोदकेन वा|
 
तिन्तिडीकं च मण्डेन मद्येनोष्णोदकेन वा|
 
तथाऽर्शोग्रहणीदोषशूलानाहाद्विमुच्यते||६४||
 
तथाऽर्शोग्रहणीदोषशूलानाहाद्विमुच्यते||६४||
 +
 
पाचनं पाययेद्वा तद्यदुक्तं ह्यातिसारिके|
 
पाचनं पाययेद्वा तद्यदुक्तं ह्यातिसारिके|
 +
 
guda śvayathu śūlārtaṃ mandāgniṃ pāyayettu tam|
 
guda śvayathu śūlārtaṃ mandāgniṃ pāyayettu tam|
 
tryūṣaṇaṃ pippalīmūlaṃ pāṭhāṃ hiṅgu sacitrakam||62||
 
tryūṣaṇaṃ pippalīmūlaṃ pāṭhāṃ hiṅgu sacitrakam||62||
 +
 
sauvarcalaṃ puṣkarākhyamajājīṃ bilvapeṣikām|
 
sauvarcalaṃ puṣkarākhyamajājīṃ bilvapeṣikām|
 
biḍaṃ yavānīṃ hapuṣāṃ viḍaṅgaṃ saindhavaṃ vacām||63||
 
biḍaṃ yavānīṃ hapuṣāṃ viḍaṅgaṃ saindhavaṃ vacām||63||
 +
 
tintiḍīkaṃ ca maṇḍena madyenoṣṇodakena vā|
 
tintiḍīkaṃ ca maṇḍena madyenoṣṇodakena vā|
 
tathā’rśograhaṇīdoṣaśūlānāhādvimucyate||64||
 
tathā’rśograhaṇīdoṣaśūlānāhādvimucyate||64||
 +
 
pācanaṃ pāyayedvā tadyaduktaṃ hyātisārike|
 
pācanaṃ pāyayedvā tadyaduktaṃ hyātisārike|
 +
 
gudashvayathushUlArtaM mandAgniM pAyayettu tam|  
 
gudashvayathushUlArtaM mandAgniM pAyayettu tam|  
 
tryUShaNaM pippalImUlaM pAThAM hi~ggu sacitrakam||62||  
 
tryUShaNaM pippalImUlaM pAThAM hi~ggu sacitrakam||62||  
 +
 
sauvarcalaM puShkarAkhyamajAjIM bilvapeShikAm|  
 
sauvarcalaM puShkarAkhyamajAjIM bilvapeShikAm|  
biDaM yavAnIM hapuShAM viDa~ggaM saindhavaM vacAm||63||  
+
biDaM yavAnIM hapuShAM viDa~ggaM saindhavaM vacAm||63||
 +
 
tintiDIkaM ca maNDena madyenoShNodakena vA|  
 
tintiDIkaM ca maNDena madyenoShNodakena vA|  
 
tathA~arshograhaNIdoShashUlAnAhAdvimucyate||64||  
 
tathA~arshograhaNIdoShashUlAnAhAdvimucyate||64||  
 +
 
pAcanaM pAyayedvA tadyaduktaM [7] hyAtisArike|  
 
pAcanaM pAyayedvA tadyaduktaM [7] hyAtisArike|